SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ अध्यायः 15] सुश्रुतसंहिता। marwA चिकित्सासूत्रं निर्दिशन्नाह-तेषामित्यादि। यथाखं यद्यदस्या- | खिति कायवाड्मनोव्यापारेषु, अप्रतिघातोऽप्रतिहतशक्तिलम् , त्मीयम् / क्षपणमत्र संशमनम् / क्षयादविरुद्धैः क्रियाविशेषैरिति | एतद्वारहरणादिशक्तिलक्षणेन बलेन; खरवर्णप्रसाद इति प्रसादो तत्रान्तरोक्तैः / तथाहि,-"छिन्नाविश्वादिभिर्वायु, पित्तं क्षौद्र- | नैर्मल्यम् , एतदुभयात्मकेन बलेन / बाह्यानामित्यादि ।-बाह्यानां फलत्रिकैः / कर्फ गुडाकाद्यैश्च जयघोषाविरोधिभिः-" इति। करणानां कर्मेन्द्रियाणाम् , आभ्यन्तराणां बुद्धीन्द्रियाणाम्। आत्मअन्ये वेवं पठन्ति,-"तेषां क्षपणमविरुद्धैः क्रियाविशेषैः कुर्वीत" कार्यप्रतिपत्तिःखकीयकार्यावबोधो भवति; 'प्रतिपत्तिरत्रानुष्ठानम्' क्रियाविशेषैरिति क्रियाः संशोधनसंशमनाहाराचाराख्याः॥१७॥ इत्यन्ये / तत्र बाह्यानां वाक्पाणिपादपायूपस्थानामात्मकार्याणि पूर्वः पूर्वोऽतिवृद्धत्वाद्वर्धयेद्धि परं परम् // वचनादानगमनविसर्गानन्दनानि, आभ्यन्तराणां करणानां श्रोत्रतस्मादतिप्रवृद्धानां धातूनां हासनं हितम् // 18 // वक्चक्षुर्जिह्वानासिकानामात्मकार्याणि शब्दस्पर्शरूपरसगन्धग्रहखयं तावदेते वृद्धा अनर्थकराः, परम्परया वर्धिताः पूर्व- 1 णानः एतदप्युभयात्मक S णानिः एतदप्युभयात्मकेन बलेन / केचिदन्यथा व्याख्यापरधातुभिरपि महानर्थकारिण इति दर्शयन्नाह,-पूर्व इत्यादि। नयन्ति-“बाह्यानां श्रोत्रत्वक्चक्षुर्जिह्वानासिकावाक्पाणिपादहि यस्मादर्थे / हासनमिति हासोऽत्र वृद्धेर्हानिः / पूर्वः पूर्व इत्या पायूपस्थानाम् , आभ्यन्तराणां मनोबुद्धिप्रभृतीनां, बलकारणधुपलक्षणम् / तेन परोऽपि वृद्धःप्रतिस्रोतःसरिद्वन्धः(ध) स्थला भूतमोजः" इति // 20 // प्लावनन्यायेन पूर्व वर्धयति, तथा परोऽपि क्षीणः पूर्व क्षपयति, भवन्ति चात्रतथा पूर्वः क्षीणः परं क्षपयति / केचिदमुं श्लोकं 'यस्य धातु- ओजः सोमात्मकं स्निग्धं शुक्लंशीतं स्थिरं सरम॥ क्षयाद्वायुः' इत्यादिश्लोकस्याग्रे पठन्ति // 18 // विविक्तं मृदु मृत्वां च प्राणायतनमुत्तमम् // 21 // बललक्षणं बलक्षयलक्षणं चात ऊर्ध्वमुपदे- देहः सावयवस्तेन व्याप्तो भवति देहिनः / क्ष्यामः। तत्र रसादीनां शुक्रान्तानां धातूनां यत् परं तभावाच्च शीर्यन्ते शरीराणि शरीरिणाम् // 22 // तेजस्तत् खल्वोजस्तदेव बलमित्युच्यते, स्वशास्त्र-| बलचिकित्सार्थ खचिकित्सार्थमपि च प्राकृतैर्गुणैर्निर्दिशसिद्धान्तात् // 19 // नाह,-ओज इत्यादि / सोमात्मकं सौम्यम् / स्निग्धं स्नेहगुणयु___बललक्षणमित्यादि / परम् उत्कृष्टं, तेज इव तेजः,तेजो घृतं तम् / शुक्म् अतिश्वेतम् / यत्तु चरके-"हृदि तिष्ठति यच्छुद्धं वा, घृतं यथा कृत्स्नक्षीरस्नेहस्तथैवौजोऽपि कृत्स्नधातुस्नेह | रक्तमीषत् सपीतकम् (सू. अ. 17)-" इत्यादिश्लोकेनौजइत्यर्थः; “यत् परं तेज इति यदुत्कृष्टं सारः" इत्यन्ये व्याख्यान- त्रिवर्ण पठितं; तत्र हि शुद्धग्रहणेन शुक्लमुक्तम् , अतः शुक्लपीयन्ति / तत् खल्वोजस्तदेव बलमित्युच्यत इति, इयं चाभेदो- तरक्तवर्णास्त्रय उक्ताः; अत्राप्योजसस्त्रय एव वर्णाः, येनात्र क्तिश्चिकित्सैक्यार्था, परमार्थस्तु बलौजसोर्भेद एव; यथा | 'शुक्रमोजः' इति पठितं, शुक्रोजसोरभेदादपरं तैलक्षौद्रवर्णद्वयं भेदस्तदुच्यते-सर्वधातुस्नेहभूतस्योपचयलक्षणस्यौजसो रूपरसौ प्राप्त; तेनात्रापि शुक्लरक्तपीतवर्णास्त्रय एवौजस उक्ताः; न चात्र वीर्यादि च विद्यते, बलस्य तु भारहरणादिशक्तिगम्यस्य रसवीर्य-शुक्रौजसोर्भेदोऽङ्गीकर्तव्यः, तस्मिन् सत्यष्टधातुवं स्यात्, तस्मावर्णादिगुणा न विद्यन्ते, अतोऽनयोर्मेदोऽस्त्येवेति; तथाच बलौ- | द्रसादिधातुस्नेहपरम्पराहैतुकः स्नेहः शुक्र, क्षीरस्थघृतमिवाभिन्नजसोआंदो वेदोत्पत्तावध्याये उक्तः, "प्राणिनां पुनर्मूलमाहारो | मोजः शुक्रेण / अपरे शुक्लस्थाने शुक्रं पठन्ति; युक्तं चैतत्, बलवर्णीजसां च" (सू. अ. १)-इति / तत्रान्तरे तु शुक्रवणेनैवौजोवर्णानां निर्दिष्टत्वात् / शीतं शीतवीर्यम् / स्थिर ओजःशब्देन रसोऽप्युच्यते, जीवशोणितमप्योजःशब्देनामनन्ति | शरीरावयवस्थैर्यकारि / सरं प्रसरणशीलम् / अन्ये लत्र 'रसं' केचित्, ऊष्माणमप्योजःशब्देनापरे वदन्ति // 19 // | स्थिरत्वमुपचितत्वमनेनैवोक्तं नेयम् ।...सर्वचेष्टास्वप्रतीघात इति अत्र तत्र बलेन स्थिरोपचितमौसता सर्वचेष्टास्वप्रति बलरूपतयौजसो बलसंपाद्यक्रियास्वप्रतिघातो ज्ञेयः। बाह्यानां पायवाघातः स्वरवर्णप्रसादो बाहानामाभ्यन्तराणां च दीनां कर्मेन्द्रियरूपंकरणानाम् , आभ्यन्तराणां चक्षुरादीनां मनःसहिकरणानामात्मकार्यप्रतिपत्तिर्भवति // 20 // तानाम् , आत्मकार्यमेषां विसर्गादि तथा बुद्धयादि तथा चिन्तनादि बलस्य प्राकृतं कर्म निर्देष्टुमाह-तत्र बलेनेत्यादि / स्थिरोप च; प्रतिपत्तिरत्रानुधानं, तेन सर्वेन्द्रियाणां स्वकार्यप्रतिपत्तिरोजोनुग्रचितमांसतेति एतत्सर्वधातुसारोपचयलक्षणेन बलेन; सर्वचेष्टा हाद्भवतीति वाक्यार्थः / तत्रेन्द्रियाणि यदि भौतिकानि तदा विशिष्टभूत१ 'संप्रति धातुसारभूतस्पेन धात्वभिन्नस्यौजसस्तथा तत्कार्यस्य | मयेनौजसा तबलबृंहणं युक्तमेव / यदुक्तं चरके "शरीरं द्यपि सत्त्वबलस्य च प्रयोजनवशादमेदेन स्वरूपं क्षयं च चिकित्सार्थमाह- | मनुविधीयते सत्वं च शरीरम्" (च. शा. अ. 4) इति चक्रः / बलेत्यादि / यत्परं तेजः सारं घृतमधुस्थानीयं प्रत्येकमेव रसादीनां यदु- 1 'शुक्कुमिति प्राधान्येन शुक्लं, तेन तत्रान्तरोक्तरक्ताद्यनुगमोऽस्कृष्टोंऽशः सारभागः स मिलित्वा हृदयप्रधानस्थानत्वात्तत्रस्थ एव च | प्यविरुद्धः / अन्ये शुक्लस्थाने 'स्वच्छम्' इति पठन्ति, तच्च चरके 'प्रस. धमनीभिर्हृदयमूलाभिः कृत्लं शरीरं तर्पयति बलहेतुश्च धातूनां भवति, नम्' इति पाठायुक्तम् / स्थिरमिति स्थायि / सरमिति देहव्यापकतया' शुक्रशोणितसंसर्गात्प्रभृति शरीरमधितिष्ठते स्वकर्मणा तदोजः' इति | इति चक्रः / 'स्थिरं सुखदुःखयोरचञ्चलं करोतीति स्थिरं, णिचि चक्रः। 2 मांसं चेह बहिश्यमानकार्यतयोक्तं, तेनेतरेषामपि धातूनां | पचाबच्; विविक्तं पूतं निर्मलमिति यावत्' इति हाराणचन्द्रः /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy