SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ 72 निबन्धसंग्रहाल्यव्याल्यासंवलिता [ सूत्रस्थान इति पठन्ति, 'प्रधानरसकल्पनया मधुरम्' इति व्याख्यानयन्ति | लिङ्गानि भवन्ति संन्धिविश्लेषो गात्राणां सदनं च। विविक्तं श्रेष्ठैर्गुणैर्युक्तम् ; अन्ये पुनर्विविक्तं प्रत्यग्रमाहुः, ततः | दोषव्यवनं क्रियासन्निरोधश्च विनंसे, स्तब्धगुरुप्रत्यगैरेवानादिभिराप्यायनम् / मृदु कोमलम् / मृत्स्नं चेति गात्रता वातशोफो वर्णमेदो ग्लानिस्तन्द्रा निद्राच पिच्छिलम् / चकाराद्गुर्वादयो गुणा अनुक्ताः समुच्चीयन्ते। प्राणा- व्यापन्ने, मूर्छा मांसक्षयो मोहः प्रलापोमरणमिति नाम् अग्नीषोमादीनाम् , आयतनं स्थानम् / उत्तम श्रेष्ठम् / तत्र | च क्षये // 24 // बलेनेत्यादिवाक्येन स्थितौ हेतुलं प्रतिपादयति / देह इत्यादि / तस्यौजसः क्षयमेदान् साध्यासाध्यज्ञानार्थ खलक्षणैर्निर्दिशतेन ओजसा / भवति उत्पद्यते / इदानीं प्रलये तस्यैव हेतुलं नाह,-तस्येत्यादि / विस्रसः स्थानाच्युतिरभिघातादिभिरेव / दर्शयन्नाह-तदभावादित्यादि / शीर्यन्ते विनश्यन्ति / अयं व्यापदन्यथापत्तिः, सा दुष्टदोषदूष्यसंसर्गात् / क्षयः स्वप्रमाणात् पाठोऽभावात् समग्रो न लिखितः // 21 // 22 // शोकध्यानक्षयादिभिः। 'लिङ्गानि व्यापन्नस्य भवन्ति' इति केचित् अभिघातात्क्षयात्कोपाच्छोकाड्यानाच्छमात्क्षुधः। पठन्ति; व्यापन्नस्य दोषदूषितस्य / विस्रसादीनामोजःक्षयभेदानां ओजः संक्षीयते खेभ्यो धातुग्रहणनिःसृतम् // कि लिङ्गमित्याह, सन्धिविश्लेष इत्यादि / सन्धिविश्लेषः तेजः समीरितं तस्माद्विध्रसयति देहिनः॥२३॥ सन्धीनां विषटनम् / दोषच्यवनं खस्थानाद्वातादीनां भ्रंशः, अन्ये "दोषैः कृला च्यवनमोजसः” इति वदन्ति, “दोषच्यवनं इदानीमभिघातादिभिर्हेतुमिरोजसः क्षयं निर्दिशन्नाह मलानां च्यवनम्” इति केचित् / क्रियाणां कायवाड्मानसीनां सन्निरोधः; "क्रियाशब्दाने नञ् लुप्तो द्रष्टव्यः; नञ् ईषदर्थे, ह्यन्त यस्तानि धातुग्रहणानि धातुवाहानि नातास, तभ्या | तेन क्रियाणामीषत्सन्निरोधः" इत्यन्ये व्याचक्षते / चकारा(लस्य निःसृतं निर्गतं सर्वधातुस्नेहपरम्परारूपेण; अथवा धातुग्रहणं | | प्राकृतकर्महानिः / एवं व्यापत्तौ क्षये च चकारप्रयोजनम् / हृदयं धातुवहस्रोतसां स्थानत्वात् , तस्माद्धृदयान्निःसृतं स्रोतसो| एतानि विसंसे लिङ्गानि भवन्तीति योज्यम् / स्तब्धगुरुमुखैरेव / अन्यैस्तु हृदयमेव धातून् गृह्णातीति धातुग्रहणशब्दे गात्रतेति स्तब्धगुरुभ्यां गात्रतेति संबध्यते; स्तब्धगात्रता. नैव हृदयमुच्यते / तेजः पित्त, समीरितं सम्यक्प्रेरितं 'वातेन' जान्वादेरनमनसामर्थ्यम् / वर्णभेदो गौरादिवर्णान्यत्वम् / इति शेषः / तस्मात् हृदयात् ; विख्सयति च्यावयति // 23 // ग्लानिः अप्रहर्षः / तन्द्रा इन्द्रियार्थेऽकर्मण्यता। व्यापन्ने 'लिङ्गानि तस्य विलंसो व्यापत् क्षय इति (त्रयो दोषाः;) | भवन्ति' इत्यनुवर्तते / मूर्छत्यादि मूर्छा विज्ञानेन्द्रियनिरोधः / | मोहः वैचित्त्यम् / प्रलापः असंबद्धभाषणम् / क्षये 'लिङ्गानि १"कुतः खल्विदं क्षीयते येन शरीराणि शीर्यन्त इत्याह-अभिघा- | भवन्ति' इत्यनुवर्तते // 24 // तादित्यादि / क्षयादतिरमणादिना धात्वपचयात् / नन्वेवं चेत्तत्वं कथं भवन्ति चात्रतमिहेंतुमिरुपतप्ता सर्व क्रियास्वसमर्था अप्यातुराः सद्यो न नियन्त प्रयो दोषा बलस्योक्ता व्यापद्वितंसनक्षयाः॥ इत्याशमाह-हीत्यादि / सर्व वाक्यं सावधारणमिति न्यायात् / एभ्यो विश्लेषसादौ गांत्राणां दोषविलंसनं श्रमः // 25 // ऽभिघातादिभ्य एवेत्यर्थः / हि यस्मात् / तेजः सर्वधातूनां दीप्तोऽश; अप्राचुर्य क्रियाणांच बलविनंसलक्षणम् // 'ओज' इति निष्कर्षः, वायुना चालितं सत् धातुग्रहणनिःसृतं धातवो गुरुत्वं स्तब्धताऽङ्गेषु ग्लानिर्वर्णस्य भेदनम् 26 गृखन्त एभिरिति धातुग्रहणानि वक्ष्यमाणानि स्रोतांसि, तेभ्यो निःसृतं तन्द्रा निद्रा वातशोफो बलव्यापदि लक्षणम् // निर्गतं भवति, तमादेहिनो विस्रंसयति सर्वेभ्य एव कर्मभ्यो बहिष्क मूर्छा मांसक्षयो मोहः प्रलापोऽज्ञानमेव च 27 रोति नतु सद्यो मारयतीति तात्पर्यम् / एतेनौजसः क्षये म्रियते, मूल पूर्वोक्तानि च लिङ्गानि मरणं च बलक्षये // स्थानात्प्रच्याविते तु सर्वकर्मणामतिपतितो भवतीत्युक्तं भवति / वक्ष्यति गद्योक्तमेवार्थ श्लोकैराह,-भवन्ति चात्रेत्यादि / त्रयो दोषाः च 'क्रियासन्निरोधश्च विस्रंसे" इति हाराणचन्द्रः। “धातवो गृहन्ते तिस्रो विकृतयः / विश्लेषसादावित्यादि / पूर्वोक्तानि विस्रंसव्यापयस्तानि धातुग्रहणानि स्रोतांसि ओजोवाहीनि; यदुक्तं-'ओजोवहा दोर्लिङ्गानीत्यर्थः // 25-27 // विधम्यन्ते शरीरेऽस्मिन् समन्ततः' (च. सू. अ. 30) इति / किंवा | तत्र विस्रंसे व्यापन्ने च क्रियाविशेषैरविरुद्धैर्बलधातुग्रहणस्रोतःस्थानतया धातुग्रहणं हृदयं, ततो निःसतं धमनीभिरेव; किंवा 'निष्ठितम्' इति पाठः, तदा ओजोवाहिस्रोतःसु हृदि स्थितमि- | नाशार्थे निरोधप्रयोगदर्शनात् / वक्ष्यति-'अप्राचुर्य क्रियाणां च' त्यर्थः' इति चक्रः। २'व्यापद्दोषदुष्टत्वे गुणहीनत्वं,लिङ्गानि भवन्तीत्यु- | इति हाराणचन्द्रः। चरेण सन्धिविश्लेषादिना योज्यम्' चक्रः / विषेसो व्यापञ्च क्षयमेदौ 1 लिङ्गानि सन्धिविश्लेषः' इत्यादिस्ताडपत्रपुस्तके पाठः / दोषदुष्टतया गुणापचयेनोत्पत्तरित्यप्रस्तुतप्रस्तावापत्ति शङ्कनीया, | 2 मतं विख्सलक्षणम्' इति पा० / 3 'अविरुद्धरोजोनुकूलैः, क्षयो हि नाम यथाकथंचिदपचय इत्यवोचाम / दोषाणां वातादीनां अत्र मूढसंज्ञमिति विशेषणं तदवस्थायामेव वर्जनार्थम्' इति हाराणस्वस्थानादपगमो दोषच्यवनं, क्रिया वाश्मनःशरीरचेष्टाः, तासाम- चन्द्रः / 'क्रियाविशेषैरिति ओजोवर्धकैस्तद्विशोधकैश्च, अविरुद्धैरिति सम्यडाशः क्रियाऽसन्निरोधः, 'न निरोपो न चोत्पत्तिः' इत्यादौ / अग्याद्यविरुद्धः, बलमिति ओजः' इति चक्रः /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy