________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [सूत्रस्थान इत्यादि / चकारात् खेदजननकुक्कुटवराहादिमांसोपयोगश्चा- स्निग्धत्वात् पित्तस्य / मूर्छा सर्वेन्द्रियशक्तेस्तिरस्कारः / बल. भ्यन्तरो लभ्यते // 11 // हानिरिह ओजोहानिः, संतापात्तत्क्षयोपपत्तेः / श्लेष्मवद्धावि__ आर्तवक्षये यथोचितकालादर्शनमल्पतावायोनि त्यादि / शौक्ल्यशैत्ये त्वगादीनाम् / स्थैर्य गात्राणां स्तम्भः / वेदना च; तत्र संशोधनमाग्नेयानां च द्रव्याणां अवसादः चित्तदेहयोगलानिः / तन्द्रा निद्राभेदः / सन्धिविलेपः विधिवदुपयोगः / स्तनक्षये स्तनयोर्लानता स्तन्या अत्यन्तवृद्धन विष(घ)टनम् / 'सन्ध्यस्थिश्लिष्टता' इति केचित् संभवोऽल्पता वा; तत्र श्लेष्मवर्धनद्रव्योपयोगः। पठन्ति, व्याख्यानयन्ति च---'कफोपचितत्वात् सुष्ट सहन गर्भक्षये गर्भास्पन्दनमनुन्नतकुक्षिता च तत्र प्राप्त सन्ध्यस्थोर्भवति' इति / 'अध्यस्थिश्लिष्टता' इति चित् वस्तिकालायाः क्षीरबस्तिप्रयोगो मेद्यान्नोपयोग पाठः // 13 // श्चेति // 12 // ___ रसोऽतिवृद्धो हृदयोत्लेदं प्रसेकं चापादयतिः उपधातुक्षयमाह,--आर्तवक्षय इत्यादि / यथोचितकालो रक्तं रक्ताङ्गाक्षितांसिरापूर्णत्वं च; मांस स्फिग्गण्डौमासि मासि त्र्यहस्रवणम् / चिकित्सामाह,-तत्र संशोधनभि ष्ठोपस्थोरुबाहुजङ्घासु वृद्धि गुरुगावतां च; भेदः त्यादि / “संशोधनमिह सामान्यम्" इति केचित् ; “संशोधनमिह स्निग्धाङ्गतामुदरपार्श्ववृद्धि कासश्वासादीन दौर्गवमनं न विरेकः" इत्यपरे, कुतः ? विरेचनेन हि पित्तक्षयादा मध्यं च; अस्थ्यध्यस्थीन्यधिदन्तायाः मजा सर्वाङ्ग नेत्रगौरवं च; शुक्रं शुक्राश्मरीमतिप्रादुर्भावं च // 14 // तवस्य क्षय एव स्यादिति, वमनेन तु सौम्यधातौ निहते आनेयधाती वृद्ध आर्तवमाप्याय्यते / आग्नेयानां च द्रव्याणामिति धातूनामतिवृद्धि दर्शयन्नाह,-रसोऽतिवृद्ध इत्यादि / हृदतिलमाषसुराशुक्तादीनाम् / स्तन्यक्षय इत्यादि / म्लानता अनु योलेदं हृल्लासम् , अन्ये छर्दिमाहुः / प्रसेकं लालासावमिलर्थः / आपादयतीति क्रियापदं गर्भो जठराभिवृद्धिं खेदं चेत्यन्तं यावदनुनतिः। चिकित्सामाह,-तत्र श्लेष्मवर्धनेत्यादि / स्तन्यस्य रस- | जलात् / गर्भक्षय इत्यादि / अत्र चिकित्सामाह,--तत्रत्यादि / / वर्तते। अध्यस्थीनि अधिकास्थीनि / अधिदन्तानिति अधिकान् दन्तान् ; चकारात् केशनखयोरप्यतिवृद्धि या / शुक्रमित्यादि ।प्राप्तवस्तिकालाया इति प्राप्ताष्टममासाया इत्यर्थः / मेद्यानोपयोग | इति स्निग्धानोपयोगः; “मेध्याण्डोपयोग" इत्यन्ये पठन्ति, अतिप्रादुर्भावमिति अतिप्रवृत्तिं शुक्रस्येत्यर्थः // 14 // "मेध्याण्डानि वृष्याण्डानि, बस्तमत्स्याण्डादीनि” इति च पुरीपमाटोपं कुक्षी शूलंच; मत्रं सूत्रवृदि मह. महः प्रवृत्ति बस्तितोदमाध्मानं च खेदस्त्वचो व्याख्यानयन्ति // 12 // दौर्गन्ध्यं कण्डूं च // 15 // अत ऊर्ध्वमतिवृद्धानां दोषधातुमलानां लक्षणं ___ मलानामतिवृद्धि दर्शयन्नाह,-पुरीषमित्यादि / आटोपम् वक्ष्यामः वृद्धिः पुनरेषां स्वयोनिवर्धनात्युपसेवना आध्मानं, क्षोभमित्यन्ये / मूत्रमित्यादि आध्मानमिह वस्तेद्भवति / तत्र, वातवृद्धौ वाक्पारुष्यं कार्य कायें | रेव // 15 // गात्रस्फुरणमुष्णकामि(म)ता निद्रानाशोऽल्पब-| __ आर्तवमङ्गमर्दमतिप्रवृत्तिं दौर्गन्ध्यं च; स्तन्यं लत्वं गाढवर्चस्त्वं च; पित्तवृद्धी पीतावभासता स्तनयोरापीनत्वं महर्महः प्रवृत्ति तोदं चः गो संतापः शीतकामित्वमल्पनिद्रता मूर्छा पलहा जठराभिवृद्धिं खेदं च // 16 // . निरिन्द्रियदौर्बल्यं पीतविण्मूत्रनेत्रत्वं च श्लेष्मवृद्धौ उपधातूनामतिवृद्धिं निर्देष्टुमाह,-आर्तवमित्यादि / अङ्गमदों शौरल्यं शैत्यं स्थैर्य गौरवमवसादस्तन्द्रा निद्रा वेदनाविशेषः / दोर्गन्ध्यं पित्तधर्मवादार्तवस्य, तदुक्तम्-“ईषसन्धिविश्लेषश्च // 13 // स्कृष्णं विगन्धं च" (शा. अ. 3) इत्यादि; 'दौर्वल्यम्' इत्यन्ये अत ऊर्ध्वमित्यादि / गाढवर्चस्त्वं चेति चकारोऽयं वातस्य पठन्ति / चकाराद्रक्तगुल्मादीनपि / / 16 // प्रकृतिकर्मणोऽतिशयवं समुचिनोति, एवं पित्तकफरसादिष्वपि तेषां यथावं संशोधन क्षपणं च क्षयादेविरुद्धः चकारप्रयोजनम् / वाक्पारुष्यं वचनकार्कश्यं, केचिद्वाक्पारुष्यं क्रियाविशेषैः प्रकुर्वीत // 17 // न पठन्ति / कार्य मांसक्षयः / काष्ण्यं कृष्णवं शरीरे / अल्प-| 1 'सन्ध्यस्थिश्लिष्टता सन्धिश्लेषणकफवृद्धया युक्तैव' इति चक्रः / बलवम् उत्साहहानिः / पित्तवृद्धावित्यादि / अल्पनिद्रता किंचित् / | 2 'आटोपमीषत्सशब्दमाध्मानम्' इति चक्रः / 3 'मूत्रवृद्धि प्रचुर१ 'तत्र संशोधनमित्यनेन स्रोत:शुद्धयर्थं शोधनं, तच्च वमनं मूत्रनिर्गमम्' इति चक्रः / 'मूत्रवृद्धि' इति हस्तलिखितपुस्तके न विरेचनमूर्ध्वाधो वा स्रोतःशुद्धिकरतया' इति चक्रः। 2 'त्वक्पा- पठ्यते / 4 'आर्तवं वृद्धतया वातरोधादङ्गमद करोति' इति चक्रः / मध्यं' इति पा० / 3 निद्रा मनसो निवृत्त्या भवति, यदुक्तं-'यदा 5 'अविरुद्धरिति वृद्धस्य तथा क्षपणं कर्तव्यं यथाऽन्यदोषस्य धातोर्वा तु मनसि क्लान्ते कर्मात्मानः क्लमान्विताः / विषयेभ्यो निवर्तन्ते वृद्धिः क्षयो वा न भवतीति भावः, प्रतिकर्तव्यमिति प्रतिक्षणं च तदा स्वपिति मानवः' (च. सू. अ. 21) इति; तत्र वायुना | बहुदोषे संशोधनेनाल्पे च संशमनेन कर्तव्यम् / यद्यपि वृद्धिागनोभ्रमणान्निद्रा न भवति, पित्तस्याप्युष्णतया मनोविक्षेपान्निद्रा धिरूपतया दोषकृतव, तथाऽपि रसाद्याश्रयवशादपि तद्गतदोषाणां . स्वल्पा भवति' चक्रः / चिकित्साविशेषो भवतीति शेयम्' इति चक्रः /