SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ अध्यायः 15] सुश्रुतसंहिता / दोषक्षये चिकित्सामाह,-तत्रेत्यादि / खयोनिवर्धनान्येवेति प्रोथौ, गण्डौ गल्ली, उपस्थो योनिः, ऊरुः लोके 'जा' इति शीतरूक्षादीनि / प्रतीकारश्चिकित्सितम् / न पुनः खयोनिवर्ध- | व्याख्याता, वक्षः उरः, पिण्डिका जानुगुल्फयोरन्तरं शुष्कशब्दः नान्यपि कटुकादीनि, कुतः ? भूयस्त्वेनान्यदोषप्रकोपणत्वात् / स्फिगादिभिः प्रत्येकं संबध्यते / मेदःक्षय इत्यादि रौक्ष्यं वचः। तथाचोक्तं,-"वातक्षये शीतरून खन्यैः कटुकादिभिः / मेदुरमांसप्रार्थनेति मेदुरे निग्यतमं प्रार्थना अभिलाषः / अस्थिपित्तक्षयेऽपि कटुकैरुष्णैर्न लवणादिभिः // क्षीरादिभिः स्निग्ध-क्षय इत्यादि / रोक्ष्यं देहस्य दन्तनखानां च; दन्तादीनामस्थिशीतैः प्रतिकुर्यात् कफक्षये"-इति / अन्ये तु व्याख्यानयन्ति- मयखौद्भगः। मजक्षय इत्यादि / पर्वमेदो प्रन्थिपीडा; अस्थि"खयोनिवर्धनानीति खयोनिरात्महेतुः; तत्र वायोर्वायुरेव हेतुः, शून्यता रिक्तता, पूरणाभावात् / शुक्रक्षय इत्यादि / चिराद्वा पित्तस्याग्निर्हेतुः, कफस्य हेतुरापः; वातक्षये वातवर्धनानि, | प्रसेक इति कथंचित् प्रवृत्तावपि चिरकालेन क्षरणम् ; अल्परक्तपित्तक्षये पित्तवर्धनानि, कफक्षये कफवर्धनानि" इति / “कफस्य शुक्रदर्शनं शुक्रं क्षीणं मजमिश्रमल्परक्कलमृच्छति; अन्ये योनी रसः, पित्तस्य रक्तम्" इत्यपरे; रसरक्तयोरपि वर्धनान्या- तु “अल्पशुक्ररक्तदर्शनमिति धातुक्षयात् कुपितो वायुः शोणितमप्यतैजसद्रव्याणीति स एवार्थः // 8 // . ल्पशुक्रमिदं निःस्रावयति" इति; मेढ़वृषणवेदनेति शुक्रस्य सर्वरसक्षये हृत्पीडाकम्पशून्यतास्तृष्णा च, शोणि- | शरीरव्यापिनोऽपि विशेषाधारजन्मेवृषणनिर्देशः // 9 // तक्षये त्वक्पारुष्यमम्लशीतप्रार्थना सिराशैथिल्यं तत्रापि खयोनिवर्धनद्रव्योपयोगः (प्रतीकाच, मांसक्षये स्फिग्गण्डौष्ठोपस्थोरुवक्षाकक्षायि- | र.)॥१०॥ . ण्डिकोदरग्रीवांशुष्कता रोक्यतोदी गात्राणां सदनं चिकित्सासूत्रं निर्दिशन्नाह,-तत्रापीत्यादि / खयोनिवर्धनधर्मनीशैथिल्यं च, मेदःक्षये प्लीहाभिवृद्धिः सन्धि- मपि समानेन द्रव्येण समानगुणेन समानगुणभूयिष्ठेन वा। शून्यता रौक्ष्यं मेदुरमांसप्रार्थना च, अस्थिक्षये- | समानेन द्रव्येण यथा-रक्तं रक्तेन वर्धते, मांसं मांसेन, मेदो ऽस्थिशेलं दन्तनखमको रौक्ष्यं च, मजक्षयेऽल्पशु- मेदसा, अस्थि तरुणसंज्ञकेनास्था, मजा मज्जा. शक्रं शक्रेण: कता पर्वमेदोऽस्थिनिस्तोदोऽस्थिशून्यता च, शुक्र- समानगुणेन यथा-रक्तक्षये तैजसद्रव्योपयोगः, तेजोगुणभूयिक्षये मेदवृषणवेदनाऽशक्तिमैथुने चिराद्वा प्रसेकःष्टद्रव्योपयोगो वेत्यादि बोद्धव्यम् / द्रव्यग्रहणमुपलक्षणं, तेन प्रसेके चाल्परक्तशुक्रदर्शनम् // 9 // | कर्मापि यद्यस्य धातोरभिवृद्धिकरं तत्क्षये तत् सेव्यम् / तत्र __ इदानीं धातुक्षयं दर्शयति-रसक्षय इत्यादि / हच्छन्दः खयोनिद्रव्याणामवबोधार्थ धातुमलोपधातुषु श्लोकाः कथ्यन्ते.पीडादिभिः शून्यतान्तैः प्रत्येकं संबध्यते / तृष्णा उदकपाना "यद्यपि पश्चभूतानां वाच्यः पाको द्विधा पुनः / तथाऽप्यपा भिलाषः / चकारप्रयोजनं दोषक्षयप्रस्तावे दर्शितम् / अन्ये | न। अ प्रधानवादसः सौम्योऽभिधीयते // अतिरिक्ता गुणा रके वझेतु “रसक्षये हृत्पीडा कम्पः शोषः शून्यता तृष्णा च" इति मौसे तु पार्थिवाः / मेदस्यम्बुभुवोरस्थि पृथिव्यनिलतेजसाम् // पठन्ति, व्याख्यानयन्ति च-“शोषः शरीरस्य, शून्यता | | मज्ज्ञि शुक्रे च सोमस्य मूत्रेऽम्बुशिखिनोर्गुणाः / भुवो विश्यातवे आमाशयस्य मनसो वा इति," शेषं समम् / शोणितक्षय इत्यादि। लमेः प्रखेदस्तन्ययोरपाम् // इति धातुमलेषूक्का गुणाः प्राधान्यतः अम्लशीर्तंप्रार्थनेति शोणितक्षये सति वातवृद्धौ तत्प्रत्यनीका- स्थिताः / प्रायेण भूगुणा गर्ने स्तोका बन्यगुर्गो अपि-" म्लरसेच्छा, तथा रतस्य द्रवत्वात्तत्क्षये तेजोवृद्धौ शीतप्रार्थ- | इति // 10 // नाऽपि; केचित् "अग्नीषोमीयत्वाद्रक्तस्य तत्तुल्यगुणयोरम्लशी- पुरीषक्षये हृदयपार्श्वपीडा सशब्दस्य च वायोतयोःप्रार्थना" इति वदन्ति। चकाराद्वह्निमान्द्यादिकं च शोणितव- | सूर्ध्वगमनं कुक्षी संचरणं च, मूत्रक्षये बस्तितोदो. र्णनीयोक्तमप्यत्र द्रष्टव्यम् / मांसक्षय इत्यादि / स्फिचौ कटि- | ऽल्पमूत्रता च; अत्रापि खयोनिवर्धनद्रव्योपयोगः। 1 'धमनीशैथिल्यं मांसक्षये शुषिराधारतया' इति चक्रः / खंदक्षये स्तब्धरोमकूपता त्वशोषः स्पर्शवैगुण्यं 2 'प्लीहाभिवृद्धिरुदरे मेदःक्षये वृद्धवातेनोदरशून्यतया च प्लीहा | खेदनाशश्च; तत्राभ्यङ्गः खेदोपयोगश्च // 11 // स्थानाद्भष्टो वर्धते' इति चक्रः / 3 'अस्थितोदः' इति हाराणचन्द्रसं- / मलक्षयं दर्शयन्नाह,-पुरीषक्षय इत्यादि।कुक्षिरत्र जठरम् / मतः पाठः। 4 'दन्तभङ्गोऽपि तत्प्रभवास्थिक्षयादेव' इति चक्रः। अत्र चिकित्सासूत्रं निर्दिशन्नाह,-अत्रापीत्यादि / पुरीषक्षये 5 'अल्पशुक्ररक्तदर्शनं च शुक्रक्षये कुपितेन वायुना हर्षोदीरितेन च माषकुल्माषादीनां, मूत्रक्षये इक्षुत्रपुसादीनामुपयोगः / खेदक्षय रक्तानयनाद्भवति' इति चक्रः। 6 'हृच्छब्दः पीडाकम्पशोष- | इत्यादि / स्पर्शवैगुण्यं स्पर्शहानिः / चिकित्सामाह,-तत्राभ्या 'शून्यताभिर्योज्यः / एते च रसक्षये वृद्धवाताद्धि भवन्ति' इति चक्रः / 7 'चकारादिहान्यत्र च स्वकर्महानिः, परधात्वपचयश्च 1 'अस्थिबलत्वात्' इति पा०। २'प्रतीकारः' इति इस्तज्ञेयः' इति चक्रः। 8 'अम्लशीतप्रार्थना सौम्याग्नेयत्वाद्रक्तस्य लिखितपुस्तके न पठ्यते / 3 'सौम्यस्य' इति पा०। 4 'स्तोकस्खयोनितया भवति, सिराशैथिल्यं पूरकरक्ताल्पतया' इति चक्रः / स्तोकाद्यनुग्रहः' इति पा०। 5 'स्पर्शवैगुण्यमिति स्वेदक्षये वृद्धवातेन 9 'अभिलाषः' इति पा० / / अयम् , स्तब्धरोमकूपता खेदक्षयेण तेषां शुष्कत्वात्' इति /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy