SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [सूत्रस्थानं च्यवनं शीघ्रत्वेनावलंसनं, प्रीति नेहं प्रमदासु; देहबलमुत्सा- 'करोति' इत्यध्याहारः। स्तन्यमित्यादि आपीनत्वजननं मांसलवहोपचयलक्षणं; हर्ष पुनरुत्कण्ठाजननं प्रमदाखेव; बीजार्थ चेति जननम् / जीवनं बालानां, तेषामेव स्त्रीक्षीरसात्म्यत्वात् // 5 // मीजप्रयोजनं, यथा-ऋतुक्षेत्रादिसंपत्ती बीजमकरजननं स्यात्, तंत्र विधिवत परिरक्षणं कुर्वीत // 6 // एवं शुक्रमपि गर्भजनकमित्यर्थः / अन्ये वन्यथा पठन्ति"रसः प्रीणयति, रक्तं जीवयति, मांसं लेपयति, मेदः स्नेहयति, प्रकृतिस्थानां रक्षणमाह-तत्रेत्यादि / तत्रेति तेषु वातादिषु अस्थि धारयति, मजा अस्थीनि पूरयति, शुक्रं धैर्यच्यवनं. प्रकृतिस्थेषु / विधिवत् विधिनोपपन्नं; विधिरत्र स्वास्थ्यवृत्तिकः। परिरक्षणं सर्वतो रक्षणम् // 6 // प्रीतिदेहबलहर्षबीजार्थकृत्"-इति; व्याख्यानयन्ति च-"रसः प्रीणयति धातूंस्तर्पयतीत्यर्थः, रक्तं जीवयति प्राणानुवर्तनं / अत ऊर्ध्वमेषां क्षीणलक्षणं वक्ष्यामः। तत्र, वातकरोति, मांस लेपयति अस्थ्यादीन् , मेदः स्नेहयति स्नेहात्, क्षये मन्दचेष्टताऽल्पवाक्त्वमप्रहषों मूढसंज्ञता च, अस्थि धारयति शरीरमित्यर्थः, धैर्यच्यवनमिति धैर्यस्य च्यवनं पित्तक्षये मन्दोमाग्निता निष्पमता च, श्लेष्मक्षये धैर्यच्यवनं च्युतिः प्रमदासु विषय इत्यर्थः" / अयं पाठो निब- | रूक्षताऽन्ताह आमाशयेतरश्लेष्माशयशून्यता न्धकारैः सादरं पठितः ( // 1 // ) // | सन्धिशैथिल्यं (र्तृष्णा दौर्बल्यं प्रजागरणं ) च // 7 // पुरीषमुपस्तम्भं वाय्वग्निधारणं च, बस्तिपूरण- ____ अत ऊर्ध्वमित्यादि / केचिदत्र “क्षयः पुनरेषामतिसंशोधविक्लेदकृन्मूत्रं, स्वेदः क्लेदत्वक्सौकुमार्यकृत् ; ( // 2 // ) | नातिसंशमनवेगविधारणासात्म्यान्नमनस्तापव्यायामानशनातिमै थुनर्भवति" इति क्षयकारणानि पठन्ति / "एतानि प्रायो अत ऊर्ध्व मलानां प्राकृतं कर्मोच्यते-पुरीषमित्यादि / 'क वायोवृद्धिं कुर्वन्ति, पित्तकफयोस्तु क्षयमिति; तस्माद्यथासंभवं रोति' इत्यनुवर्तते / उपस्तम्भः अवष्टम्भः शरीरधारणमित्यर्थः / कारणं ज्ञेयं; नास्मिन् पाठे प्रयोजनम्" इत्याचार्या वदन्ति / तत्रेकेचित् पुरीषकर्मसु प्रीणनं पठन्ति, न वाचार्याः / कश्चिदाचा- | त्यादि / मन्दचेष्टता मन्दकायव्यापारता / अप्रहर्षः अतुष्टिः / र्योऽत्रोपस्तम्भं न पठति / बस्तिमूत्राशयः, तस्य पूरणं, विक्लेद मूढसंज्ञता नष्टसम्यगज्ञानता / चकारात् प्राकृतकर्महानिस्तद्विः . माईत्वं च, मूत्रं करोतीत्यर्थः / अन्ये तु 'क्लेदविवेकजं बस्तिपूर रोधिनश्च श्लेष्मणः प्राकृतकर्मवृद्धिरिति चकारः समुचिनोति / णकृन्मूत्र' इति पठन्ति, क्लेदविवेकजमिति क्लेद आर्द्रत्वं स एवं पित्तादिक्षयेष्वपि चकारप्रयोजनं ज्ञेयम् / पित्तक्षय इत्यादि चाहारस्य, तस्य विवेकौत् पृथक्लाज्जातं मूत्रम् / केचित् 'खेदः | निष्प्रभता प्रभाहानिः / श्लेष्मक्षय इत्यादि आमाशयो यत्राशिक्लेदयति' इति पठन्ति ( // 2 // ) / तादि पच्यते, इतराशया उरःकण्ठशिरःसन्धय इति; श्लेष्माशरक्तलक्षणमार्तवं गर्भकृच्च,गर्मोगर्भलक्षणं, स्तन्यं यशून्यतेति कृते सति आमाशयो लब्धः, यदामाशयस्य पृथगुस्तनयोरापीनत्वजननं जीवनं चेति // 5 // | पादानं तद्विशेषेण शून्यताख्यापनार्थम् / केचिच्छिरःशब्द सूत्रे अत उपधातूनां प्राकृतं कर्माह,-रक्तलक्षणमित्यादि / पठन्ति, शिरसोऽपि सर्वेन्द्रियाधिष्ठानत्वेन प्राधान्यात् पृथगभिरक्तलक्षणमार्तवमिति रक्तस्य यानि लक्षणानि तान्यस्य संभव- धानम् // 7 // न्तीति खभावकथनम् / गर्भकृच्चेति प्राकृतकर्मकथनम् / चका- / तत्र खयोनिवर्धनान्येव प्रतीकारः॥८॥ राद्रककर्मापि जीवनसंज्ञं करोति / केचिदाचार्या "रक्तलक्षणमार्तवं यथोक्तमकृत्रिम गर्भकृच्च" इति पठन्ति, व्याख्यानयन्ति 1 तेषां' इति पा० / 2 'स्वास्थ्यप्रवर्तकः' इति, 'स्वास्थ्यप्रवृ. च-“यथोक्तमिति 'शशासप्रतिमं यच्च यद्वा लाक्षारसो- तिकः' इति च पा० / 3 'आमाशयेतराशयानां शून्यता' इति पमम्'-(शा. अ. 2) इत्याधुक्तलक्षणम् , अकृत्रिममिति | हाराणचन्द्रसंमतः पाठः / 'आमाशयेतराशयशून्यता शिरसश्च' इति पातपित्तकफैरधःप्रसृतैरष्टधाऽऽर्तवदूषकैरसृग्दररूपतया वा कृतं ताडपत्रपुस्तके पाठः। 4 'तृष्णा दौर्बल्यं प्रजागरणं' इति कचिकृत्रिमं, न कृत्रिममकृत्रिमं शुद्ध, गर्भकृद्भवतीत्यर्थः" / गर्भो द्धस्तलिखितपुस्तके न पठ्यते / 5 'मन्दचेष्टता सकलप्राकृतवातक्रिगर्भलक्षणमिति 'स्तनयोः श्यावमुखता' ( शा. अ.३) इत्यादिकं | याणामल्पता, मूढसंशता असम्यग्शानम् , एतच प्राकृतवायोरिन्द्रिया -- संप्राप्तिकरस्य वैगुण्यादुपपन्नम्' इति चक्रः। 6 'स्वयोनिवर्धन१'मज्जा पूरयति, बीजार्थहर्षकृच्छुकम्' इति ताडपत्रपुस्तके | द्रव्याणि' इति पा० / 'स्वयोनीतिवक्तव्ये यवर्धनमित्यधिकं करोति, पाठः। 2 'पुरीषं निःसारमप्याशयबलकारितया वाय्वग्निधारण- तेन स्वयोनिश्च यद्वातादीनां कषायादि तथाऽऽमलकादि प्रतिभाति मुपस्तम्मं च करोति; तदुक्तं-'सर्वधातुक्षयार्तस्य बलं तस्य हि तन्निरासार्थ, तद्धि स्वयोनिरपि पथ्यत्वप्रभावबाधितत्वान्न वर्धनं, विड्बलम्' (च. चि. अ. 8) इति चक्रः / 'प्राणवाय्वग्निधारणा- | | तथा प्रभावादपि यत्कफादिवर्धनं मत्स्यादि तदपि गृह्यते......तत्र वष्टम्भकृत पुरीषम्' इति ताडपत्रपुस्तके पाठः। 3 'विवेकत्वात्' | वायोर्वायुरेव योनिः, पित्तस्याग्निः, कफस्यापः, रक्तं तेजोजलात्मक, शति पा० / 4 चक्रस्तु 'यथोकरक्तलक्षणं' इति पठति, व्याख्याति मांसं पार्थिवं, मेदो जलपृथिव्यात्मकम् , अस्थि पृथिव्यनिलात्मकं, च-'यथोकरक्तलक्षणमिति मार्तवरूपरक्तस्य यल्लक्षणमुक्तं 'मासि | मज्जा शुक्रं चाप्यं, मूत्रं जलानलात्मकं, पुरीपं पार्थिवम् , आर्तवंमासि त्र्यहं स्रवेत्' इत्यादि, तदेवास्य प्रकृतिस्वस्य लक्षणम्' इति / माग्नेयं, खेदः स्तन्यं चाप्यम्' इति चक्रः /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy