________________ 64 निबन्धसंग्रहाख्यव्याख्यासंवलिता [सूत्रस्थानं irror अथशब्दः संबोधने; चशब्द एवार्थे, अस्त्येवेत्यर्थः / दुष्टं सर्वलक्षणसंयुक्तं काञ्जिकाभविशेषतो दुर्गन्धि युक्तिमाह,-सतां भावानामभिव्यक्तिरिति ज्ञाखेति; पूर्व सन्त च सन्निपातदुष्ट द्विदोष लिङ्गं संसृष्टम् // 21 // एव भावाः पश्चाद्धेतुमासाद्याभिव्यज्यन्ते, यथा-तिलेषु तैल प्रस्तुतं शोणितमेवाधिकर्तुमाह, तेषामित्यादि / तेषामिति मित्यादि / यद्यस्येवेति तर्हि मुकुलावस्थायामेव कथं नाभि धातूनाम् / तदधिकृत्येति शोणितमधिकृतं कृतेत्यर्थः / तत्र व्यज्यत इत्याह-केवलं सौक्ष्म्यामाभिव्यज्यत इति / स एवे. फेनिलमित्यादि / फेनिलं फेनसहितम् / अरुणम् ईषद्रक्तम् / त्यादि / स एव गन्धो विवृतपत्रकेशरे कुसुमे कालान्तरेणोपचि तदेव पाकाभिमुखं कृष्णम् / परुषम् अपिच्छिलं, रूक्षमित्यन्ये / तोऽभिव्यक्तिं गच्छति / एवं बालानामित्यादि इत्थं बालाना- | तनु अच्छम् / शीघ्रगम् आशुप्रसूति / अस्कन्दि चेति स्त्यानलमपि वयःपरिणामाच्छुक्रप्रादुर्भावो व्यक्तीभावो भवति / रोमरा रहितम् / नीलमित्यादि ।-नीलं हरितं, श्यावं सामपित्तदुष्टं, ज्यादयश्च विशेषा भावा वयःपरिणामान्नारीणामपि प्रादुर्भवन्ति, पीतं निरामपित्तदुष्ट, श्यावं हरितकृष्णम् / विस्रम् आमगन्धि / आदिशब्दात् स्तन्यार्तवादयः; रोमराज्यादयश्चेति चकारो नारीणां अनिष्टं पिपीलिकादीनामननुसरणादवगन्तव्यम् / अस्कन्दि चेत्यत्र द्रष्टव्यः; तेन पुरुषाणामपि श्मश्रुप्रभृतयो गृह्यन्ते / अत्र | चेति स्त्यानवरहितम् / गैरिकेल्यादि / -गैरिकोदकप्रतीकाशं केचित् 'रजसि चोपचीयमाने शनैः शनैः स्तनगर्भाशययोन्य पाण्डुलोहितम् / बहलं धनम् / मांसपेशीप्रभं स्त्यानत्वात् / भिवृद्धिर्भवति-' इति पठन्ति, न तु निबन्धकाराः, कुतः ? सर्वेत्यादि / -सर्वलक्षणयुक्तं वातादिलक्षणयुक्तम् / अत्र केचित् आदिशब्दात्तदर्थस्य लब्धत्वादिति // 18 // 'पित्तवद्रक्तेनातिकृष्णं' इति पठन्ति, न तु निबन्धकाराः / स एवानरसो वृद्धानां (जरा)परिपक्कशरीर द्विदोषलिङ्गमित्यादि ।-संसृष्टं दोषद्वययुक्तमित्यर्थः / अत्र स्वादमीणनो भवति // 19 // क्वचित् 'जीवशोणितमन्यत्रोपदेक्ष्यामः' इति पाठः, न तु ननु रसस्योपचयकरत्वाद्वृद्धेनापि वर्धितव्यमित्याह, स एवा- निबन्धषु // 21 // मरस इत्यादि / स एवानरस इति अशेषधातुपोषकोऽपि वृद्धा- इन्द्रगोपकप्रतीकाशमसंहतमविवर्णच प्रकृतिस्थं नामप्रीणन ईषत्प्रीणनो भवति, जीवनमात्रं करोतीत्यर्थः / कुत जानीयात् // 22 // इत्याह,-परिपक्वशरीरत्वात् // 19 // रक्तविकृतीरभिधाय प्रकृति वक्तुमाह,-इन्द्रगोपकप्रतीकात एते शरीरधारणाद्धात इत्युच्यन्ते // 20 // शमित्यादि / इन्द्रगोपकः प्रावृट्कालज उद्भिजः 'इन्द्रवधूः' इति रसादिधातूनां निरुक्तिं कुर्वन्नाह,-त एते शरीरधारणा लोके, स चानेकप्रकारवर्णः, अत्र तु रक्त एव गृह्यते / असं. दित्यादि / यद्यपि क्वचिददुष्टा दोषा अपि देहधारणाद्धातुशब्दे हतं नात्यच्छं नातिघनं, न स्त्यायतीत्यन्ये / अविवर्णमिति इन्द्रनोच्यन्ते, तथाऽप्यत्र रसादीनामधिकृतत्वात्त एव धातवः गोपकवर्णमपीषद्विविधवर्णम् , एतेन पद्मालक्तकगुनाफलवर्णमिकथ्यन्ते // 20 // त्युक्तम् / अथवा वस्त्रादिलग्नं सत् प्रक्षाल्यमानमपि न विवर्णतां यातीत्य विवर्णम् // 22 // तेषां क्षयवृद्धी शोणितनिमित्ते, तस्मात्तदधि विसाव्याण्यन्यत्र वक्ष्यामः॥२३॥ कृत्य वक्ष्यामः / तत्र, फेनिलमरुणं कृष्णं परुषं तनु / शोणितस्य स्रावणविषयमतिदेशेन दर्शयन्नाह,-विसाव्याशीघ्रगमस्कन्दि च वातेन दुष्टं; नीलं पीतं हरितं श्यावं विनमनिष्टं पिपीलिकामक्षिकाणामस्कन्दिच Lणीत्यादि / अन्यत्रेति अष्टविधशस्त्रकर्मीये // 23 // पित्तेन दुष्ट; गैरिकोदकप्रेतीकाशं स्निग्धं शीतलं | अथाविसाव्या:-सर्वाङ्गशोफः, क्षीणस्य चाम्लबहलं पिच्छिलं चिरस्रावि मांसपेशीप्रमंचम भोजननिमित्तः, पाण्डुरोग्यर्शसोदरिशोषिगर्भि णीनां च श्वयथवः // 24 // 1 'संबन्धने' इति पा० / 2 'धारणादिति धारणप्रकर्षात्, विस्राव्यनिषेधविषयं दर्शयन्नाह,-अथाविस्राव्या इत्यादि / तेन दोषाणां साम्यावस्थितानां देहधारकाणामपि धारकत्वप्रकर्षा- क्षीणस्य पुंसोऽम्लभोजननिमित्तो यः सोऽविस्राव्य इत्यर्थः / भावान्न मुख्यं धातुत्वं यत्तु 'किंचिद्दोषप्रशमनं किंचिद्धातुप्रदूषणम्" तथा पाण्डुरोग्यादीनां शोथा अविस्राव्याः; एतेषां व्रणशोथा (च. सू. अ. 1) इत्यत्र धातुशब्देन दोषाणामपि ग्रहणं, तद्गौण- | एकाङ्गजा अपि न स्राव्याः // 24 // धातुशब्दप्रयोगाउनेयम् / उक्तं हि "दोषा अपि धातुशब्दं लभन्ते" शस्त्रविसावणं द्विविधं-प्रच्छांनं, सिराव्यधनं इति / धारणशब्देन धारणं पोषणं चेह विवक्षितं, तेनोपधातूनां | च॥ 25 // किंचिद्धारणत्वेऽपि पोषणाभावान्न धातुत्वं, उक्तं च भोजे "सिरा शस्त्रविस्रावणस्य द्वैविध्यमाह,-शस्त्रेत्यादि // 25 // स्नायुवसास्तन्यत्वचो गतिविवर्जिताः / धातुभ्यश्चोपजायन्ते तस्मात्ते युपधातवः" इति / अत्र गतिविवर्जिता इत्यनेन धात्वन्तरपोषणार्थ 1 तदेवातिपाकात् कृष्णं' इति पा०। 2 'पित्तवद्रक्तेनेति गतिनिषिध्यते, शुक्रं त्वोजःपोषकतया धारणपोषणयोगाद्धातुरेव' इति | पाठपक्षे प्रदेशान्तरदुष्टेन रक्तेन यदा प्रदेशान्तरे रक्तं दुष्यति चक्रः। ३.०प्रकाशं' इति पा० / | तदा लक्षणं झेयम्' इति चक्रः। 3 'प्रच्छन्नं' इति पा० /