________________ अध्यायः 14] सुश्रुतसंहिता / चोक्तं,-"यदा नार्यावुपेयातां वृषस्यन्त्यो कथंचन / मुञ्चतः मर्थों गयदासाचार्येण बहुधा दूषितः / दीप्तामेतु किंचिन्यूनेन शुक्रमन्योऽन्यमनस्थिस्तत्र जायते" (शा. अ. 2) इति / मासेन शुक्रं भवति, मन्दामेस्तु किंचिदधिकेन मासेनेखयमों अस्मिन् पक्षे मासेनार्तवस्य भवनमुपचयोऽभिप्रेतः प्रकाशश्च; न्याय्य इति // 16 // यस्मादार्तवस्य रक्तवत् सप्ताहेनैवोत्पत्तिरिति / इदानीं समुदाय वाजीकरण्यस्त्वोषधयः खबलगुणोत्कर्षाद्विरेच. संख्यामाह,-अष्टादशेत्यादि / अष्टादशसहस्राणीत्यादिना त्रिंशहिनानि कथितानि / स्वतन्त्रपरतायोरिति समानता- नवदुपयुक्ताः शुक्र शनि विरचयन्ति // 17 // समानतत्रयोरित्यर्थः // 14 // 15 // यदि मासेन रसः शुक्रीभवति तर्हि वाजीकरीणां महौषधीना स शब्दार्जिलसन्तानवदणुना विशेषेणानुधा प्रयोगो निष्फलः स्यादित्याह-वाजीकरण्य इत्यादि / वाजीवत्येवं शरीरं केवलम् // 16 // करण्यस्त्वोषधय इति याभिरोषधिभिः स्त्रीषु नरो बाजीव समर्थो भवेति ता वाजीकरण्यः / खैबलगुणोत्कर्षादिति खशब्दो बलगुदृष्टान्तत्रयेण शरीरे रसगतिं त्रिधा दर्शयन्नाह,-स सब्दा- णाभ्यां सह प्रत्येकं संबध्यते, उत्कर्षशब्दोऽपि / अत्र काश्चिदोचिर्जलसंतानवदित्यादि / सः रसः, संतानशब्दः शब्दादिभिः सह षधयः खबलोत्कर्षात्, काश्चित् खगुणोत्कर्षात्, काचित् प्रत्येकं संबध्यते / अणुना विशेषेण सूक्ष्मप्रकारेण / अनुधावति खबलगुणोत्कर्षात् / तत्र संकल्पपादलेपविशिष्टकान्तास्पर्शादयः संचरति / एवंशब्दो नियमार्थः / शरीर केवलं सकलमित्यर्थः / / खबलोत्कर्षात् , खप्रभावोत्कर्षादित्यर्थः; घृतक्षीरादयः खगुणोतत्र शब्दसंतानवदित्यनेन तिर्यग्गामिखं रसस्योक्तम् , अर्चिःसं-त्कर्षात् , खस्नेहाद्युत्कर्षादित्यर्थः; माषादयः खबलगुणोत्कर्षात्, तानवदित्यनेनोर्ध्वगामिलं, जलसंतानवदित्यनेनाधोगामित्वमिति। खप्रभावस्नेहाद्युत्कर्षादित्यर्थः; उत्कर्ष आधिक्यम् / वाजीकरण्य केचिदन्यथा व्याख्यानयन्ति-"शन्दादिदृष्टान्तत्रयेण तीक्ष्णमध्य- इति बहुवचनमाद्यर्थे, तेन बल्यबृंहणीयजीवनसंग्रहणादयोऽपि मन्दामयो निर्दिष्टाः / शब्दसंतानवृत्तीक्ष्णानीनां रसः संचरति, तद्वद्वाच्या इति // 17 // अर्चिःसंतानवन्मध्यानीनां, जलसंतानवन्मन्दाग्नीनाम्" इति। तेन तीक्ष्णाग्नीनामष्टाहेनैव रसः शुक्रीभवति, मन्दाग्नेर्मासेनैवै / अय यथाहि पुष्पमुकुलस्थो गन्धो न शक्यमिहा | स्तीति वक्तुं, नैव नास्तीति; अर्थे चास्ति, सतां भा१ 'ननु तत्रान्तरे भष्टाहाच्छुक्रोत्पत्तिरुक्ता, यदुक्तं पराशरे- वानामभिव्यक्तिरिति हात्वा, केवलं सौम्यानाभि"आहारोऽद्यतनो यः स श्वो रसत्वं नियच्छति / शोणितत्वं तृती-- 1. व्यज्यते; स एव विवृतपत्रकेशरे पुष्पे कालान्तरेयेऽहि चतुर्थे मांसतामपि // मेदस्त्वं पञ्चमे षष्ठे त्वस्थित्वं सप्तमे त्वियात्।। .मज्जत्वं शुक्रतां यायान्नियमात्त्वष्टमे नृणाम्" इति; चरकेऽप्युक्तम् | णाभिव्यक्किं गच्छति; एवं बालानामपि वयःपरि"पद्भिः केचिदहोरात्रैः केचित् सप्तभिरेव च / इच्छन्ति मुनयः णामाच्छुक्रप्रादुर्भावो भवति, रोमराज्यादयश्च प्रायो रसस्य परिवर्तनम्" (च. चि. अ. १५)-इति / तदेतदा | विशेषा नारीणाम् // 18 // शाह-स शब्दार्जिलसंतानवदित्यादि / यदेतन्मासेन रसस्य | ननु, यदि मासेन रसः शुक्रीभवति तर्हि बालानामश्नतामपि शुक्रत्वामिधानं तत् पराकाष्ठया अयम् , अर्वागपि त्वग्निप्रकर्षस्रोतः- तत् कथं न दृश्यत इति दृष्यन्तमाह, यथेत्यादि / यथाहीत्यशुद्धिप्रकर्षाद्रसस्य शुक्रतोत्पत्तिर्भवति यदुक्तं चरके,-'संतत्या पोष्य व्ययं यथादृष्टान्तताप्रतिपादनार्थम् / पुष्पमुकुलस्थ इति कुसुमकधातूनां परिवृत्तिस्तु चक्रवत्' (च. चि. अ. 15) इति; अत्र हि लिकामध्यस्थः / इहेति पुष्पमुकुले, गन्धोऽस्येवेति नास्त्येवेति च चक्रस्य वाद्यवाहकप्रकर्षाप्रकर्षाभ्यां यथा परिवृत्तिः शीघ्रं चिरेण वा | वक्तुं न शक्यम् / पारमार्थिक रूपमाह,-अथ चास्तीति ।भवति, तथा रसस्थापीति वाक्यार्थः / तेनेहापि शब्दवदनुसरतीत्यनेन मध्यः परावृत्तिकम उच्यते; अचिर्वदित्यनेन शीघ्रः, अचिःसंतानो 1 'वाजीकारिण्यः' इति 'बाजीकरिण्यः' इति च पा० / 2 'सा.. हि शब्दसंतानादपि शीघ्रः; जलसंतानवदित्यनेन चातिमन्दः परो मर्थ्य प्राप्नोति' इति पा०। 3 स्वबलं द्रव्यस्वभावः, गुणोत्कर्षों . मासेन परावृत्तिरूपः क्रम उच्यते / तथाऽन्यत्राप्युक्तम्-"केचिदाहुर- गुणस्वभावः, तस्मात् स्वबलगुणोत्कर्षाद् व्यस्तात् समस्ताच / यदुक्तं होरात्रात् षडहादपरे परे / मासात् प्रयाति शुक्रत्वमन्नं पाकक्रमा- चरके-"द्रव्याणि हि द्रव्यप्रभावाद् गुणप्रभावात् द्रव्यगुणप्रभावाच दिति" / अणुना विशेषेणेति सूक्ष्मेण सूक्ष्मबुद्धिगम्येनेति यावत् / कार्मकाणि भवन्ति" (च.सू. भ. 26) इति / शुक्रमाशु विरेचयन्तीति यच्छन्दसंतानवन्तिर्यग्गमनं रसस्य, अचिःसंतानवच्चोर्ध्वगमनं, विरेचनमिह विरेचनदृष्टान्तानुगुणतया वृष्यकर्मोपलक्षणमुक्तं; तेन जलसंतानचायोगमनमुच्यते, तच्छब्दस्य सर्वदिग्गामित्वादनुपप- शुक्रवृद्धिः, शुक्रनुतिः, तथा शुक्रस्तुतिवृद्धी च लक्षयति / यदुक्तं नम् / ऊर्ध्वाधस्तिर्यग्गमनं च रसस्य ‘स हृदयाच्चतुर्विंशतिं धमनी: "शुक्रस्रतिकरं किंचित् किंचिच्छुकविवर्धनम् / तिवृद्धिकरं किंचिइत्यादिनोक्तम्' इति चक्रः। अचिःसंतानवद्धमनीषु (आर्टरी), त्रिविधं वृष्यमुच्यते"-इति। 4 'अथ चास्तीति 'सतामेवाशब्दसंतानवत्तिाराम ( वेईन), जलसंतानवस्रोतःसु (केपिलरी) विर्भावः' इति सांख्यदर्शनेनेत्यर्थः' इति चक्रः। 5 'कृत्वा' रससंचरणमिति केचन नव्याः; चरकेऽप्युक्तं 'ध्मानाद्धमन्यः इति पा०। 6 'यथाहीति दृष्टान्तताप्रतिपादनार्थम्' इति पा० / स्रोतांसि स्रवणात सरणाद सिराः' (च. सू.स. 30) इति / ।७'गन्धोऽस्ति न वाऽस्त्येवेति च' इति पा०।