SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थानं मांसाद्वसावचौ, मेदसः वायुसन्धी इति / शुक्र तु जायत इति अन्नपानरसः अन्नपानस्य सारः। प्रीणयिता तर्पयितेत्यर्थः / द्वितीयजायतेप्रहणेन शुक्रे विशिष्टधर्मवत्ता उक्ता; शुक्रं हि | अतन्द्रितोऽनलस इत्यर्थः // 11 // 12 // खाग्निपच्यमानमपि नाणुभागमुत्पादयति / अन्ये तु 'मेदः तत्र 'रस'गतौ धातः, अहरहर्गच्छतीत्यतो प्रजायते' इत्यत्र 'प्रवर्तते' इति पठन्ति, 'शुक्रं तु जायते' रसः॥१३॥ इत्यत्र 'शुक्रस्य संभव' इति पठन्ति, व्याख्यानयन्ति च रसस्यैव निरुक्तिमाह-तत्र रसगतावित्यादि // 13 // संभवशब्दोऽत्र पोषणे न खपूर्वोत्पादने, यतो रसादीनां शुक्रा / स खलु त्रीणि त्रीणि कलासहस्राणि पञ्चदश च न्तानामागर्भादेवोत्पत्तिरिति // 10 // कला एकैकस्मिन् धाताववतिष्ठते; एवं मासेन तत्रैतेषां धातूनामन्नपानरसः प्रीणयिता॥ 11 // रसः शुक्र स्त्रीणां चार्तवं भवति // 14 // रस पुरुषं विद्याद्रसं रक्षेत् प्रयत्नतः। भवति चात्रअन्नात्पानाच मतिमानाचाराचाप्यतन्द्रितः 12 अष्टादशसहस्राणि सङ्ख्या ह्यस्मिन् समुञ्चये // रसस्य निर्दिष्टस्य प्राधान्य दर्शयितुमाह,-तत्रैषामित्यादि / कलानां नवतिःप्रोक्ता स्वतन्त्रपरतत्रयोः॥१५॥ सत्र तेषु धातुषु मध्ये / एतेषां धातूनां प्रागुक्तानां रक्तादीनाम् / / रसधातुर्धावन्तराणां स्वभावं जनयन्नेकैकस्मिन् धातौ कि असृजः कण्डरा इति स्थूलनायवः / मेदसः वायुसन्धय इत्यनेन | यन्तं कालमवतिष्ठत इत्याह,-स खल्वित्यादि / अवतिष्ठते अवतु मेदसः सूक्ष्मस्लायुपोषणमिति अयम् / चरके हि कण्डराशब्दः | स्थितिं करोतीत्यर्थः, परिणामं गच्छन्नेव तिष्ठति पच्यमानस्थालीस्थूलनायुवाची, सुश्रुते च स्थूलसिरावाचीति क्षेयम् / एते च स्तन्या तण्डुलवत्, न पुनरस्य गमननिवृत्तिः / त्रीणि त्रीणि कलासहदयः शरीरधारका अप्युपधातुशब्देनैवोच्यन्ते, नतु धातुशब्देन; स्राणि पञ्चदश च कला इत्यस्यार्थः-रसः किलैकाहेनैव संपद्यते, धातुशम्दप्रवृत्तेर्धारणपोषणनिमित्तत्वात् / तेन ये शरीरं धारयन्ति | तदनन्तरं ये षद्धातवस्ते प्रत्येकं पञ्चभिः पञ्चभिरहोभिः संप. धातूंश्च पुष्णन्ति रसादयस्त एव मुख्यतया धातुशब्दवाच्या न द्यन्ते / यावता कालेन रसः शुक्रतां याति तावन्तं वक्तुमाह,स्तन्यादयः, ते हि शरीरं धारयन्त्येव न तु किंचित् पुष्णन्ति / उक्त | एवं मासेनेत्यादि / अत्राविशब्दोऽयं शुक्रे वर्तते न तु रजसि, हि भोजे,-"सिराखायुरजःस्तन्यत्वचो गतिविवर्जिताः / धातुभ्य रजो हि रसाद्रक्तवत् सप्तमेऽहनि जायते; अथवा यद्ययमार्तवश्योपजायन्ते तस्मात्त उपधातवः" इति / अत्र गतिविवर्जिता इत्य शब्दः शुक्रे न वर्तते तदाऽत्र शुक्रोत्पत्त्यधिकारे स्त्रीणां शुक्रनेन धात्वन्तरपोषणाथा गतिनिषिध्यते / अत एव धातुभ्यश्चोपजायन्त स्यानुक्तवात् षड्धातुत्वं स्यात् , तस्मादार्तवशब्दः शुके वर्तते; अन्ये तु पुनरत्रार्तवशब्दं रजस्येव वर्तयन्ति, चकारेण स्त्रीशुकं एव न तु परं जनयन्तीत्यर्थः / यत्तु "किंचिद्दोषप्रशमनं किंचिद्धातुप्रदूषणम्" (च. सू. अ. 1) इत्यत्र धातुशब्देन दोषाणामपि ग्रहण, समुच्चिन्वन्ति शुक्रेऽपि गर्भजननशक्तिद्योतनार्थम् / तथातगौणथातुशब्दप्रयोगाउनेयम् / उक्तं हि,-"दोषा ह्यपि धातुसंशा 1 रसः शुक्रीभवति स्त्रीणां चार्तवं' इति पा० / 'स्त्रीणां चार्तलभन्ते"-इति / शुक्रस्याप्योजःपोषकतया धारणपोषणयोगोऽस्तीति वमिति मासेन रसः स्त्रीणामार्तवता यातीत्यर्थः, यद्यपि रसादातवं धातुत्वमखण्डितमेव / ओजस्तु यद्यपि न धातुषु नाप्युपधातुषु पठितं, मासादागेव भवति, तथाऽपि रजसः सूक्ष्मविप्रकृष्टमार्गतया भासेन सथाऽपि तत् सप्तधातुसाररूपतया सप्तधात्वन्तर्गतमेवेति ज्ञेयम् / अत | भवनम् / यदुक्तं विश्वामित्रेण-"सूक्ष्मकेशप्रतीकाशा बीजरक्तवहाः एव तस्याग्निरपि पृथडोक्तः” इति चक्रपाणिदत्तकृतद्रव्यगुणसंग्रह-सिराः / गर्भाशयं पूरयन्ति मासाहीजाय कल्पते-" इति / अत्र भ्याख्यायां शिवदाससेनः। बीजभूतरक्तं बीजरक्तमार्तवमित्यर्थः / अत्र यदि नामार्तवस्य रक्त१ 'मनपालादेकाहेनोत्पन्नो रसोऽन्नपानरसः। सर्वधातूनामित्यत्र | रूपता स्तोकेनापि कालेन भवति तथाऽपि तस्य-गर्भाशयप्राप्तिासेनैव सर्वशम्देन स्थायिरसमपि गृह्णाति / यदुक्तं चरके,-"पुण्यन्ति भवति, गर्भाशयगतं च तन्मुख्याविशम्दवाच्यम् , अतो मासेन स्वाहाररसाद्रसरुधिरमांस" (च. सू. अ. 28) इत्यादि / ननु तद्भवनाभिधानं युक्तम् / अन्ये. मासेनोपचयादाविर्भावमावस्य ययेवं तत् किं रसदयं ? तथा सत्यष्टधातुत्वं शरीरस्य; मैवम् , एक मासेनेति वदन्ति / ये तु आर्तवशम्दं स्त्रीशुक्रे वर्तयन्ति तन्मते एषायमाहाररसो द्विप्रस्थानः पोष्यपोषकभेदेन; तत्र पोष्यो रसांशः अशान्दीया व्याख्या / यदपि “घृतकुम्भो यथैवामिमाश्रितः प्रविली. सर्वशरीरचारी पोषकेण रसांशेन समानेन नित्यं पाकान्तरानपेक्षेणैवा- यते। विसर्पत्यार्तवं स्त्रीणां तथा पुंसां समागमे" (शा. अ. 2) इति ल्पीयसा युज्यते, मवशिष्टस्तु रक्तादिपोषको रक्तं याति, तत्र रक्तस्पेना- कैश्चित् पठ्यते, तद्यद्यार्ष तदा तत्राविशन्देन रज एवोच्यते, तद्धि मिना यथावक्ष्यमाणकालजातपाकात् कर्फ मलं त्यक्त्वा रक्तसमानांशे- मैथुनसमये पुरुषबीजग्रहणाय विसर्पति / स्त्रीशुक्रं तु शुक्रशम्देन पुरुष. मारपीयसा सर्वथा रक्तीभूतेन रक्तं पोषयति, शेषस्तु मांसादिसमान- स्त्रीसाधारणेन मांसादिवत् प्राप्तमेव / यत्तु स्त्रीशुक्रस्य गर्भानारम्भरसभागो मांसादीन् याति, तत्रापीदृश्येव पाकव्यवस्था, तेन स्थायिर- कत्वं तद्वचनादेव तथा नारीरजसो गर्भारम्भकत्वादेव लब्धम् / उक्तं सपोषकरसयोः कर्मभेदानेदोऽभिधीयते, पाकान्तरस्थानान्तरगत्यन्त-च तत्रान्तरे "स्त्रीणां शुक्रं न गर्भाय भवेद्गर्भाय चार्तवम्" इति / राभावाच्चैकताऽपि / तेन कांचनेदविवक्षया पुष्यन्ति त्वाहाररसादिल्या. स्त्रीशुकं च कचिदाश्रयीभूतं गर्भारम्भकं वक्तव्यम् / यथा "मुञ्चतः धुक्त, अमेदविवक्षया तु रसाद्रक्तमिलाधुक्तमिति युक्तम्' इति चक्रः। शुक्रमन्योन्यमनस्थिस्तत्र जागते” इति भानुमत्यां चक्रः /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy