SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ अध्यायः 14] सुश्रुतसंहिता। तत्र, ऋज्वसंकीर्ण सूक्ष्मं सममनवगाढमनुत्ता. अयोगातियोगी सहेतुको निर्दिश्य सम्यग्योगं सहेतुकं निर्दिनमाशु च शस्त्रं पातयेन्मर्मसिराखायुसन्धीनां शन्नाह,-तस्मादित्यादि / न शीते नात्युष्णे साधारणे काले। पानुपघाति // 26 // नाखिन्ने नातिखेदिते। नातितापिते सूर्यतापादिभिः / यवागूरत्र अत्र प्रच्छानमधिकृत्याह,-तत्रेत्यादि / ऋजु प्राञ्जलम् / तिलयवागूः, तस्याः सद्यःस्नेहनीयवाद्रक्तोत्क्लेशकरवाच / प्रतिअसंकीर्ण न संकटं, विशालमित्यर्थः; अन्ये परस्परासंसृष्टमि पीतस्येति प्रतिशब्दोऽत्र पानान्तरं सूचयति; तेन यवाग्वा त्याहुः / सूक्ष्मं नातिमहामुखशस्त्रकृतम् / समं तुल्यरेखम् / द्वितीयपानानन्तरं तृतीयपानानन्तरं वेत्यर्थः; अन्ये तु “यवागूर्विअनवगाढम् अदूरगतिकम् / अनुत्तीनं किंचिन्मांसस्पृगित्यर्थः / / | रलद्रवा बहुसिक्था, तां प्रतिपीतस्य, सा हि प्रायशः प्रक्लेदना. आशु अविलम्बितं यथा भवत्येवं शस्त्रं पातयेत् // 26 // त्मिका खेदलखाइवोष्णलाच शोणितं विलाययति प्रतिशब्दोऽत्र मात्रार्थः, तेन यवागू मात्रया पीतवत इत्यर्थः" // 31 // तत्र, दुर्दिने दुर्विद्धे शीतवातयोरखिन्ने भुक्तमात्रे स्कन्दत्वाच्छोणितं न स्रवत्यल्पं वा स्रवति 27 सम्यग्गत्वा यदा रकं खयमेवावतिष्ठते // मदमूर्छानमार्तानां वातविण्मूत्रसंगिनाम् // शुद्धं तदा विजानीयात् सम्यग्विनावितं च तत् 32 निद्राभिभूतभीतानां नृणां नासक प्रवर्तते // 28 // इदानीं सम्यग्योगस्य सुविशुद्धस्य चैकेनैव वाक्येन लक्षणं | वक्तुमाह,-सम्यगित्यादि / सम्यग्गला यदा रक्तमिति गला रतस्यायोगं चिकित्सार्थमाह,-तत्र दुर्दिन इत्यादि / / / निःसृत्य, यदा सम्यग्रतं रक्तवर्ण शोणितं भवति तदा शुद्ध दुर्दिन इति नित्यगकालदोषः / केचिद् 'दुर्दिने' इति न पठन्ति। विजानीयात्; सम्यग्विनावितपक्षे वयमर्थः-सम्यग्गवेति दुर्विद्ध इति वैद्यक्रियादोषः / शीतवातयोरिति कालकृतो दोषः / सम्यक् प्रवर्तनं कृत्वा, यदा रकं रुधिरं, खयमेवावतिष्ठते अवभुक्तमात्र इति आवस्थिककालदोषः; 'अभुक्तवत' इत्यन्ये स्थितिं करोति, तदा सम्यग्विस्रावितं च तद्रक्तं विजानीयात् / पठन्ति / स्कन्दलात् स्त्यानलात् / मदो विषमद्यजो विकारः, चकारेणैतल्लक्षणद्वयं लभ्यते / अन्ये तु सम्यग्गवेत्यादिश्लोकस्य आर्तानां पीडितानाम् / वातविण्मूत्रसंगिनामिति संगोऽप्रवर्त व्याख्यानमन्यथा कृत्वा सार्धश्लोकेन व्याख्यानयन्ति,-"न चातिनम् // 27 // 28 // वेगं नावेगं सम्यग्युक्त्या विनिःसृतम् / विहाय दुष्टतां खेन तदुष्टं शोणितमनिर्हियमाणं शोफदाहरागपाक- | रूपेण यवतिष्ठते // प्रयत्नमनपेक्ष्यामृक् तदा शुद्धं विनिर्दिवेदमा जनयेत् // 29 // शेत्" इति // 32 // दुष्टरक्तस्यातिदोषमुपदिशन्नाह, तदुष्टमित्यादि // 29 // लाघवं वेदनाशान्तिाधेर्वेगपरिक्षयः॥ अंत्युष्णेऽतिखिन्नेऽतिविद्धेऽविनावितमतिप्र- सम्यग्विनाविते लिङ्गं प्रसादो मनसस्तथा // 33 // वर्तते तदतिप्रवृत्तं शिरोऽभितापमान्ध्यमधिमन्थ- आभ्यन्तरमपरमपि रक्तशुद्धिस्रावणस्य लक्षणं दर्शयन्नाह,तिमिरप्रादुर्भावं धातुक्षयमाक्षेपकं दाहं पक्षाघात- लाघवमित्यादि / एतच्छारीरं सम्यग्विस्राविते लिऑ; प्रसादो मेकाधिकारं हिक्कां श्वासकासी पाण्डुरोगं मरणं मनसस्तयेति पुनर्मानसम् // 33 // चापादयति॥३०॥ | त्वग्दोषा प्रन्थयः शोका रोगाः शोणितजाश्च ये॥ अतियोगं बापदबोपदिशबाह,-अत्युष्ण इत्यादि। अत्युष्णे रक्तमोक्षणशीलानां न भवन्ति कदाचन // 34 // अत्युष्णकाले। अतिखिने अतिखेदिते / अतिविद्वेऽज्ञैरिति अज्ञा | शोणितस्रावणफलं दर्शयन्नाह-वग्दोषा इत्यादि / खग्दोषा अदृष्टकर्माणः / शिरोऽभितापं शिरःशूलम् / आन्ध्यम् अन्ध- अष्टादश कुष्ठानि न्यच्छनीलिकादयश्च, प्रन्थयो वातादिनिमित्ता ताम् / अधिमन्थः चक्षुरोगोऽभिष्यन्दपूर्वकः, तिमिरं लिङ्गनाशः, सिराग्रन्थिश्च / शोणितजा रोगा रक्तगुल्मविद्रधिविसर्पादयः / प्रादुभावशब्दाऽधिमन्याताभराभ्यां संबध्यते / शिरोभितापा- | रक्तमोक्षणशीलानां रक्तस्रावणाभ्यासकारिणाम् // 34 // दीन् शिरस्यतिहृतं रकं करोति, धातुक्षयं सर्वत्रैवातिहृतम् / एकाविकारमिति एकस्मिन्नणे य उत्पद्यते स एकाङ्गविकारः, स ___ अथ खल्वप्रवर्तमाने रक्ते एलाशीतशिवकुष्ठत. चात्र वातजनितः // 30 // गरपाठाभद्रदारुविडङ्गचित्रकत्रिकटुकागारधूमह रिद्रार्काडरनक्तमालफलैर्यथालाभं त्रिभिश्चतुर्मिः तस्मान्न शीते नात्युष्णे नाखिन्ने नातितापिते // समस्तैर्वा चूर्णीकृतैर्लवणतैलप्रगाढवणमुखमवघर्षयवागू प्रतिपीतस्य शोणितं मोक्षयेद्भिषक् // 31 // | येत्, एवं सम्यक् प्रवर्तते // 35 // 1 'नोत्तानं' इति पा० / 2 'प्रच्छन्नमधिकृत्याह' इति पा०। इदानीमप्रवृत्तरक्तस्य प्रवर्तनायाह,-अथ खल्वित्यादि / 3 'असङ्कीर्ण नातिप्रत्यासन्नम्' इति चक्रः। 4 'नोत्तानं' इति शीतशिवं कर्पूरं, नक्तमालो बृहत्कराः / त्रिभिश्चतुर्भिरिति पा०। 5 'दुर्विद्धे इति पार्श्वतोऽन्यत्र वा विद्धे' इति चक्रः / एतेनैकद्विद्रव्यनिषेधः कृतः / लवणतैलप्रगाढैरिति सैन्धवतिल६ 'अत्युष्णातिखिन्नातिविद्धेषु' इति पा० / | तैलोत्कटैरित्यर्थः // 35 // सु० सं०९
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy