________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [सूत्रस्थान प्यार्तवं शोणितं चामेयम् / कुतः कारणादित्याह,-अग्नीषोमीय- मेदसोऽस्थि ततो मजा मशः शुक्रं तु जायते 10 खाद्गर्भस्येति ।-आर्तवमानेयं, शुक्रं सौम्यं, ताभ्यामग्नीषोमीयो गर्भो भवति / ननु यद्यार्तवमपि सौम्यं भवति, तदा सौम्या अन्ये तु 'गर्भप्रसादजम् इति पठित्वा गर्मप्रसादजमिति समस्तपदेन रब्धः सौम्य एव गर्भो भवति; न चैवम् , अमीषोमीयत्वाद्गर्भ ओज आचक्षते / असिंस्तु पक्षे प्रसादजशम्दस्य न सर्वत्रान्वयः / स्येत्यत्रार्तवस्याग्नेयत्वमुच्यते, आर्तवशोणितयोः स्वभावाभेदादा ननु, "पुष्यन्ति त्वाहाररसात्" (च. सू. अ. 28) इत्यादिना * तवस्याग्नेयले उक्ते शोणितस्याप्याग्नेयत्वमुक्तमेवेति / 'आर्तवशो चरके रसेन रसपोषणमुक्तम् , अत्र तु रसाद्रक्तमित्यादिना रसेन णितं खानेयम्'-इत्यन्ये पठन्ति; "आर्तवं च तच्छोणितं रक्तपोषणमुच्यत इति विरोधः / नैवम् , एक एवायमाहाररसो द्विप्रचेत्यार्तवशोणितं; तुशब्दोऽत्रावधारणे, तेनार्तवस्याग्नेयलमव स्थानः पोष्यपोषकमेदेन तत्रान्नपानादुत्पन्नो रसः पोषकः, रक्तादिधारयति" इति व्याख्यानयन्ति / रक्तं पुनरनुष्णशीतमेव वत् स्थायी यः स पोष्यः, तस्यैव हृदयं स्थानमुक्तम् ( पोषकाहारमाचार्या मन्यन्ते // 7 // रसस्य तु धमन्य एव स्थानम् ) / अत एव पोष्य स्थायिरसव्यवच्छेदा धमाहारेति रसविशेषणमुक्तं चरकेण / यत्तु 'रसाद्रक्तं' इत्यादिवचनं पाञ्चभौतिकं त्वपरे जीवरक्तमाहुराचार्याः // 8 // तद्रसत्वेनाभेदविवक्षया रसं परित्यज्य रक्तमेव पठितं, न तु पोष्यस्य शोणितखभावे मतान्तरमाह-पाश्चभौतिकमित्यादि / जीव- रसाख्यधातोरभावादिति / न चैवमष्टधातुकत्वं शरीरस्यति वाच्यं; रक्तमिति जीवतुल्यं रक्तम् / कुतः? जीवच्छरीरे रक्तदर्शनात्, यतः स्थायिरसभागपोषकरसभागयोः स्थानभेदाग्निमेदाधभावादेकत्व. मृतशरीरे चादर्शनात् ; नतु जीवरक्तमोज इति, एवं प्रस्तुत- मेवेति सप्तधातुकमेव शरीरमित्युच्यत इति / अत्र च रसाद्रक्ताद्युत्पादे स्यैव रक्तस्य लक्षणमनुक्तं स्यात् // 8 // केचिदिदं वदन्ति-यद्रसोऽग्निपच्यमानः सर्वात्मना रक्ततां याति, वित्रता द्रवता रागः स्पन्दनं लघुतां तथा // रक्तं च मांसतामित्यादि पूर्वपूर्वधातुपरिणामेनोत्तरोत्तरधातूत्पादः, भूम्यादीनां गुणा ह्येते दृश्यन्ते चात्र शोणिते // 9 // यथा-सर्वात्मना क्षीराइधि भवति, दनो नवनीतं, नवनीताद्धतं, घृताच घृतमण्डः, इत्येकः पक्षः, किंवा रस एव रक्कं प्रथमं प्लावयति, तदेव पाश्चभौतिकवं सुखबोधार्थ स्पष्टयितुमाह,-विस्रते. तत्र रक्तस्थानसंबन्धाद्रक्तसादृश्यं रक्तव्यपदेशं चानुभवति, रक्तं च. त्यादि / विस्रता आमगन्धता, भूमिगुणः; द्रवता द्रवभावः, | रक्तसमानेन स्तोकेनांशेनासं पोषयति, ततो रक्तमाप्लान्य मांसमाप्लाअयमम्बुगुणः; रागो रक्तता, तेजोगुणः; स्पन्दनं किंचिञ्चलनं, वयति, तत्रापि मांससमानेनांशेन मांसपोषणं करोति मांससादृश्य वातगुणः; लघुता अगुरुवम् , आकाशगुणः। भूम्यादीनामित्य मांसशम्दाभिधेयतां चानुभवति, एवमुत्तरोत्तरघातून रस एव प्लावत्रादिशब्देनाप्तेजोवाय्वाकाशा गृह्यन्ते / हि यस्मादर्थे, यस्मादेते यति, यथा-केदारनिषिक्तं कुल्याजलं प्रत्यासन्ना केदारीमाप्लावयतीति वित्रतादयः पृथिव्यादीनां गुणा अत्र शोणिते दृश्यन्ते, तस्मा द्वितीयः पक्षः एतदेवोक्तं हारीते यत् , "रसः सप्ताहादाक् परिद्रकं पाञ्चभौतिकमिति // 9 // वर्तमानः श्वेतकपोतहरितहारिद्रपद्मकिंशुकालक्तकरसप्रख्यश्चायं यथारसादक्तं ततो मांसं मांसान्मेदः प्रजायते // क्रमं दिवसपरिवर्ताद्वर्णपरिवर्तमापद्यमानः पित्तोष्मोपरागाच्छोणितत्व१'तनुता' इति पा० / 2 'पृथिव्यादिगुणास्त्वेते दृश्यन्ते शोणिते मापद्यते--" इति, तथा सुश्रुतेऽपि,-'तत्रैषां धातूनाम्-' इत्यायतः' इति ताडपत्रपुस्तके पाठः। 3 'अत्र प्रजायते इति प्रशब्दः | दिना तथा 'स खलु त्रीणि त्रीणि-' (सु. सू, स्था. अ. 14) प्रकर्षवाची, तेन रसादिगतमलांशात् 'कफः पित्तं मलाः खेषु' (सू. इत्यादिना रसेनैव रक्तादिधातुपोषणमनेन न्यायेमोक्तं; किंवा, आहारम. 46 ) इत्यादिना वक्ष्यमाणमलोत्पत्तिरप्यपकृष्टांशजन्या सूचिता | रस उत्पन्नो भिन्नैरेव मार्गः स्थायिरसरुधिरमांसादीन् रसरुधिरादिभवति / यदुक्तं चरके "रसात् स्तन्यं तथा रक्तमसृजः कण्डराः सिराः। समानांशेन तर्पयति, तत्र यः प्रत्यासन्नो धातुस्तत्पोषको भागस्तं शीघ्र मांसादसा त्वचः षट् च मेदसः खायुसंधयः" (च. चि. अ. 15) पुष्णाति, यस्तु विदूरधातुस्तस्य सूक्ष्मविदूरमार्गतया चिरेण पोषणं इति / शुक्रं तु जायते इत्यनेन पुनरुत्पादाभिधानेन शुक्रस्य बिशि- भवति, एवं मिनरेव मागैर्धातुपोषणं भवति; तेन रक्तपोषणकालादु. टमलाशरहितमुत्पादं दर्शयति / यत्तु श्मनु शुक्रमलतया कैश्चिदु- | त्तरकालं मांसपोषको रसभागो मांसं पोषयति, तथा मांसपोषणकाच्यते, तन्न, शाखेऽनभिहितत्वात् , तथा स्त्रीणां च सशुक्रतया लादुत्तरकालं मेदःपोषको रसभागो मेदः पोषयतीत्यादि तेन रसाश्मश्रुप्रसक्तेः; तस्मात् श्मश्रु लोमविशेषतयाऽस्थिमलमेव / इति द्रक्तमित्यादिवचनस्यायमों यत्-रसपुष्टिकालादुत्तरकालं रक्तं भानुमत्या चक्रः / तत्र पाकजन्यैः प्रसादांशैर्येन क्रमेण ये ये प्रवर्तते, रक्तपुष्टिकालादुत्तरकालं मांसं प्रवर्तते इत्यादि, अस्मिस्तु जन्यन्ते तानाह-रसादित्यादि / प्रसादज इत्यस्य लिङ्गविपरिणामेन पक्षे-"विण्मूत्रमाहारमलः सारः प्रागीरितो रसः / स तु म्यानेन रक्तमित्यादिषु सर्वत्र संवन्धः / प्रसादजश्व सारभागः / तेन रसाद्रक्तं | विक्षिप्तः सर्वान् धातून प्रतर्पयेत्” (सु. सू. भ. 46 ) इत्यादिप्रसादजं, ततो रक्तान्मांस प्रसादजं, मांसाच मेदः प्रसादजमिलादि वचनं मुख्यार्थमेव घटते (तथा 'तसिन् धातुमलाशयानुयोज्यम् / रसाद्रक्तं प्रसादजमिति रसात् पाकेन जायते यः प्रसादां- सारिणि रसे' इति च मुख्यार्थ भवति, तथा चरकेऽपि 'स्रोतसा च शस्तस्माद्रक्तं जायते; एवं रक्तात् पाकेन जायते यः प्रसादांशस्तस्माच्च यथास्वेन धातुः पुष्यति धातुना' (च. चि. अ. 8) इति च मांसं जायत इत्यादि व्याख्येयम् / जनिश्चायं पोषण एव वर्तते नापूर्वो- मुख्यार्थ भवति ); तेन यथा खले उपचितानां कपोतानां भिन्नदिरूपादे यतो रक्कादयो गर्भात प्रभूत्येवोत्पन्ना रसादिभिः पोषन्ते / / गामिना खीवस्सीयमार्गेणैव गच्छतां गम्यदेशस्य प्रत्यासनत्वविप्रकृ