________________ अध्यायः 14] सुश्रुतसंहिता। 59 Wwww.tammarrinnar चतुर्दशोऽध्यायः। बालं; धारयतीति मध्यं संपूर्णधातुत्वात् , केचित् 'धारयति' इत्यत्र 'जीवयति' इति पठन्ति, अत्रापि स एवार्थः; यापयतीति अथातःशोणितवर्णनीयमध्यायं व्याख्यास्यामः॥१॥ वृद्धं क्षीयमाणदेहत्वात् / केचिदत्र 'हृदयात्' इत्यादि पाठं यथोवाच भगवान् धन्वन्तरिः॥२॥ 'चतस्रश्च तिर्यग्गाः' इत्यन्तं न पठन्ति, 'कृत्स्नं शरीरं' इत्यादि अथात इत्यादि // 1 // 2 // च पठन्ति / कुतः पुनरयं तर्पणादि करोतीत्याह,-अदृष्टहेतुकेन तत्रं पाञ्चभौतिकस्य चतुर्विधर कर्मणा; प्राक्तनकर्मणेत्यर्थः / अन्ये तु केषांचिदेव मर्तुमिच्छूनां विधवीर्यस्याष्टविधवीर्यस्य वाऽनेकगुणस्योपयुक्त- कुतो न तर्पणादि करोतीति पृष्ट आह–अदृष्टहेतुकेन कर्मस्याहारस्य सम्यकपरिणतस्य यस्तेजोभूतः सारः णेति / तस्य शरीरमित्यादि तस्येति रसस्य / अनुसरतः अनुगपरमसूक्ष्मः स .रसः' इत्युच्यते, तस्य हृदयं च्छतः / क्षयवृद्धिवैकृतैरिति वैकृतं विकारः; क्षयविकारैः 'रसक्षये स्थानं, स हृदयाश्चतुर्विशतिधमनीरनुप्रविश्योर्ध्वगा हृत्पीडा कम्प' इत्यादिभिः, वृद्धिविकारैः 'हृदयोत्लेदं' इत्यादिदश दशाधोगामिन्यश्चतस्रश्च तिर्यग्गाः कृत्स्नं शरी- भिः। तत्र क्षयवृद्धिविकारैर्विकृतस्य; क्षयवृद्धिवैकृतश्चेत्यत्र चकारो. रमहरहस्तर्पयति वर्धयति धारयति यापयति चा- द्रष्टव्यः, तेन सर्वशरीरतर्पणादिभिश्चाविकृतस्य गतिरनुमन्तदृष्टहेतुकेन कर्मणा / तस्य शरीरमनुसरतोऽनुमा- व्येत्यर्थः / रसखभावं विनिर्देष्टुमाह,-तस्मिन्नित्यादि / तस्मि. नादतिरुपलक्षयितव्या क्षयवृद्धिवैकृतैः / तस्मिन् निति पूर्वोक्ते रसे / जिज्ञासा ज्ञातुमिच्छा / किमयं सौम्यः सर्वशरीरावयवदोषधातुमलाशयानुसारिणि रसे कफवत् , अथवा तेजसः पित्तवत् ? इति संशयः / अत्रोजिज्ञासा-किमयं सौम्यस्तैजस ? इति / अत्रोच्यते च्यत इत्यादि / अनुसारी अनुसरणशीलः, स्नेहनः स्नेहयतीति, -सखलु द्रानुसारी मेहनजीवनतर्पणधारणादि- जीवनो जीवयतीति, तर्पणः प्रीणनः शरीरस्य, आदिशब्दादभिर्विशेषैः सौम्य इत्यवगम्यते // 3 // वष्टम्भनादयः / विशेषैः मेदैः / अवगम्यते अवबुध्यते // 3 // शोणितोत्पत्ते रसाधीनत्वादसमेव दर्शयन्नाह,-तत्रेत्यादि / स खल्वाप्यो रसो यकृतलीहानौ प्राप्य रागइत्थंभूतस्याहारस्य यः सारः स 'रस' इत्युच्यत इति पिण्डार्थः। मुपैति // 4 // .. पाश्चभौतिकस्येति पृथिव्यादिभूतद्रव्यमेदेन, चतुर्विधस्येति पेय | इदानीं क्रमनिष्पत्त्या शोणितं दर्शयन्नाह स खल्वित्यादि / लेह्यभोज्यभक्ष्यभेदेन, षड्सस्येति मधुरादिरसभेदेन, द्विविध खलुशब्दोऽप्यर्थः / आप्योऽपि रसो रागमुपैति लोहितवं वीर्यस्येति शीतोष्णवीर्यमेदेन, पक्षान्तरमाह,-अष्टविधवीर्यस्य गच्छति // 4 // वेति शीतोष्णस्निग्धरूक्षविशदपिच्छिलमृदुतीक्ष्णनेदेन, अने. श्लोकौ चात्र भवतःकगुणस्येति शीतादिद्रवादिगुणभेदेन विंशतिगुणस्य, उपयुक्त रञ्जितास्तेजसा त्वापः शरीरस्थेन देहिनाम् // स्येति सम्यक्परिणतस्येत्यनेनैवोपयुक्तपदार्थस्य लब्धवाद्यदुपयु अव्यापन्नाः प्रसन्नेन रक्तमित्यभिधीयते // 5 // कग्रहणं करोति तत् सम्यग्योगं स्वास्थ्यवृत्तीयद्वादश विधाशनप्रविचारमपेक्ष्योपयोग प्रापयति / तेजोभूत इति तेजसा भूत तमेवार्थ श्लोकेन स्पष्टीकुर्वन्नाह,--भवतश्चात्रेत्यादि / शरीर• खेजोभूतो बहिसंभूत इत्यर्थः; अन्ये तु तेजःशब्देन घृतमाहुः, स्थेन यकृत्लीहस्थेनैव, प्रसन्नेन प्रकृतिस्थेन, इत्थंभूतेन तेजसा तत्र तेजोभूतो घृतवदुत्पन्न इत्यर्थः; अन्ये तु वदन्ति-भूतश- रञ्जकनाना, अव्यापन्ना एवंगुणविशिष्टा आपो रजिता लोहितीब्दोऽत्रोपमानार्थः, तत्र तेजोभूतो घृताकार इत्यर्थः / सार इति कृताः सत्यो रक्तमित्युच्यते / आपोऽत्र रसः // 5 // विडाविमलरहित इत्यर्थः / परमसूक्ष्म इति अतिशयेनास्थूलाव- रसादेव स्त्रिया रक्तं रजःसंशं प्रवर्तते। यमः, सूक्ष्मस्रोतोऽनुसारीत्यर्थः। रसस्य स्थानमाह-तस्येत्यादि। तद्वर्षाद्वादशादूर्वे याति पश्चाशतः क्षयम् // 6 // तस्य रसस्य सर्वदेहानुसारिखेऽपि हृदयं स्थान; हृदयशब्दे- | रक्तातैवयोरमेदं दर्शयबाह,-रसादेबेत्यादि / रजःसंज्ञमिति नात्र हदयोपलक्षितः प्रदेश उच्यते, न तु साक्षाद्धृदयं; कुतः संज्ञान्तरमेतत् स्त्रीयोनिप्रवृत्तस्य रक्तस्य, ऋतुकालजं रक्कमेव हृदयस्यौजःस्थानत्वात् / रसस्य क्रियां निर्दिशमाह-स हृद- रजःसंज्ञमुच्यत इत्यर्थः / तद्वर्षाद्वादशादूर्वमिति तद्रजःसंज्ञं यादित्यादि / तर्पयतीति बालमध्यस्थविरान् सर्वानेव प्रीणयति शोणितं द्वादशवर्षादनन्तरं प्रवर्तत इति संबन्धः / तस्य निवृत्तिअन्ये गर्भ तर्पयतीति मन्यन्ते, तस्याहारासंभवात् ; वर्धयतीति कालमाह-याति पश्चाशतः क्षयमिति / "रसादेव रजः स्त्रीणा 1 'तत्र' इति ताडपत्रपुस्तके न पठ्यते। 2 'षड्सोपेतस्य' | मासि मासि व्यहं सवेत् / तद्वर्षाद्वादशावं यावत् पञ्चासतं इति ताडपत्रपुस्तके पाठः। 3 'जीवयति' इति पा० / 4 पोष्यस्य समाः" इत्यन्ये पठन्ति / समाः वर्षाणि // 6 // धातुरसस्यैव हृदयं स्थानं नतु पोषकस्याहाररसस्य, तस्य तु धमन्य आतेवं शोणितं त्वानेयम्, अग्नीषोमीयत्वादएव स्थानं, यदाह चक्रः,-"तत् स्थानं तु धमन्य एव; पोषका- भंस्य // 7 // हाररसस्य च पृथग्रसादिधातुभ्यः प्रदेशान्तरग्रहणं न क्रियते, रक्तार्तवयोः सौम्यरससंभूतयोरपि स्वभावमेदं दर्शयन्नाह,रसादिकारणरूपतया रसादिग्रहणेनैव तद्हणात्-" इति / आर्तवमित्यादि / तुशब्दोऽत्र मेदे, तेन रसात् सौम्यादातम