SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 52 निबन्धसंग्रहाख्यव्याख्यासंवलिता [सूत्रस्थानं च, इह तु सिरानायुसन्ध्यस्थिष्वपि न प्रतिषि- येत्यादिगद्यस्यादौ केचित् 'रोगाकृतिमवेक्ष्य' इति पठन्ति; स द्धोऽग्निः // 7 // |च निबन्धकारैर्न पठितः, कुतः ? तस्यार्थस्याप्रिमश्लोकेनैवोक्त___ अग्निकर्मण्येकीयमतं दर्शयन्नाह,-तत्र द्विविधमित्यादि / खात् // 11 // खतन्त्रसिद्धान्तं दर्शयन्नाह-इह तु सिरेत्यादि / सिरादिष्व- भवति चात्रप्यग्निकर्म कर्तव्यमित्यर्थः पूर्व व्याख्यातः; "सिरादिष्वप्यग्निकर्म रोगस्य संस्थानमवेक्ष्य सम्य. विधिरात्ययिके व्याधावेव, नान्यत्र" इत्यन्ये व्याख्यानयन्ति // 7 // नरस्य मर्माणि बलाबलं च // तत्र, शब्दप्रादुर्भावो दुर्गन्धता त्वक्संकोचश्च व्याधि तथर्तुं च समीक्ष्य सम्यक् त्वग्दग्धे, कपोतवर्णताऽल्पश्वयथुवेदना शुष्कसं. ततोऽव्यवस्येद्भिषगग्निकर्म // 12 // कुचितवणता च मांसदग्धे, कृष्णोन्नतवणता सा. वलयादिदहनविशेषारम्भहेतुं परिहार्याणि च दर्शयितु. वसन्निरोधश्च सिरानायुदग्धे, रूक्षारुणता कर्कश. माह,-भवति चात्रेत्यादि / रोगस्य ग्रन्थ्यादेः / संस्थानम् आ. स्थिरवणता च सन्ध्यस्थिदग्धे // 8 // यताद्याकारम् / एतेन वलयाद्यारम्भहेतुः कथितः / परिहार्याणि खगादिषु कर्मणि कृते प्रतिविषयं भेदलक्षणं दर्शयन्नाह,- च कथयन्नाह,-नरस्य मर्माणीत्यादि / बलाबलमिति 'आतुरस्य' तत्र शब्देत्यादि / स्थिरव्रणता कठिनव्रणता // 8 // इति शेषः, बलवत्यातुरे कर्माधिकारः, अबलवति परिहारः / तत्र शिरोरोगाधिमन्थयोर्मूललाटशप्रदेशेषु व्याधिं वातकफात्मकं, तत्राग्निकर्माधिकारः, परिहारस्तु रक्तपिदहेत्, वर्त्मरोगेष्वा लक्तकप्रतिच्छन्नां दृष्टिं कृत्वा तादौ / ऋतुमिति हेमन्तादिप्रवृत्तिविषयम् , अप्रवृत्तिस्तु शरबीवर्मरोमकूपान् // 9 // ष्मयोः / अवेक्ष्य सम्यगिति अत्रैकस्मिन्नेव श्लोके एकार्थरोगमेदाच्छरीरावयवविशेषेष्वप्न्यवचारणं दर्शयन्नाह, शब्दद्वयकरणं प्रवृत्तिनिवृत्तिविषययोरुभयोरप्यवेक्षणे यत्नः कार्य इति प्रतिपादनार्थम् / अध्यवस्येत् कुर्यादित्यर्थः / प्रथमस्य तत्र विरोरोगेत्यादि / अधिमन्थः अक्षिरोगोऽभिष्यन्दपूर्वकः / ध्रुवी अक्षिकूटोपरि रोमराजी, शङ्खौ भ्रूकर्णयोर्मध्यम् / वर्मदेशे | 'अवेक्ष्य सम्यक्' इत्येतस्य स्थाने 'अथो विदित्वा' इति केचित् यथाऽग्न्यवचारणं तथा दर्शयन्नाह,-वर्मरोगेष्वित्यादि / पठन्ति, विदिखा ज्ञाखा // 12 // 'दहेत्' इत्यनुवर्तते / वर्त्म नेत्रच्छादनम् / आालक्तक आई तत्र सम्यग्दग्धे मधुसर्पिामभ्यतः॥ 13 // कर्पटः // 9 // इदानीं सम्यग्दग्धं चिकित्सन्नाह,-तत्र सम्यग्दग्धे इत्यादि। त्वयांससिरामायुसन्ध्यस्थिस्थितेऽत्युग्ररुजि अमिकर्म दूषितरक्तपित्तयोः प्रसादाय वेदनोपशमाय च // 13 // वायाधुच्छ्रुितकठिनसुप्तमांसे व्रणे ग्रन्थ्यर्शोऽर्बुदभ- अथेमानग्निना परिहरेत्-पित्तप्रकृतिमन्तःशोगन्दापचीश्लीपदचर्मकीलतिलकालकान्त्रवृद्धिस. णितं भिन्नकोष्ठमनुद्धृतशल्यं दुर्बलं बालं वृद्धं भीरुन्धिसिराच्छेदनादिषु नाडीशोणितातिप्रवृत्तिषु मनेकवणपीडितमवेद्यांश्चेति // 14 // चाग्निकर्म कुर्यात् // 10 // ___ अग्नेर्निवृत्तिविषयं दर्शयन्नाह-अथेमानित्यादि / अन्तःशो. शेषविषयमवस्थाभेदेन दर्शयन्नाह,-खड्यांसेत्यादि / अत्यु-णितं भिन्नकोष्ठमिति इत्थंभूतस्य पुरुषस्य शोणितनिरोधेन दाहप्ररुजे वायौ इति उप्रशूले वायौ। उच्छितकठिनसुप्तमांसे इति पाकादिसंभवात् / 'अनेकवणपीडितम्' इत्यस्य स्थाने केचित् उच्छ्रितमुत्सेधवत् , सुप्तमचेतनम् / नाडीति व्रणविशेषः॥ 10 // 'अनेकव्याधिपरिपीडितम्' इति पठन्ति / अखेद्याः ‘पाण्डुमेही तत्र वलय-बिन्दु-विलेखा-प्रतिसारणानीति दह- रक्तपित्ती तृषार्तः' (चि. अ. 32) इत्यादयः // 14 // नविशेषाः // 11 // अत ऊर्ध्वमितरथादग्धलक्षणं वक्ष्यामः / तत्र, प्रणिधानाकारविशेषमाह-तत्र वलयेत्यादि / व्याधिमूले निग्धं रूक्षं वाऽऽ(चा)श्रित्य द्रव्यमग्निर्दहति; वलयमिव वलयं, शलाकाग्रनिर्मितो बिन्दुरिव बिन्दुः, तिर्यगृजु- अग्निसंतप्तो हि नेहः सूक्ष्मसिरानुसारित्वात्त्वगा. वका विविधा लेखा विलेखा, तप्तशलाकाप्रभृतिभिरव घर्षण प्रति 1 इतरथेति वलयादि परित्यज्य स्नेहादिदाहेनान्यथादाहः' इति सारणं; विशेषा इति आश्रयव्याधिवशेनाकृतिभेदाः / तत्र वल. चक्रः / 'इतरथा वैधप्रयत्लनिरपेक्षतया भिन्नप्रकारेण दग्धमितरथा१ विहित इति भाषां त्यक्त्वा 'न प्रतिषिद्ध' इति भाषया | दग्धमाकस्मिकदग्धमित्यर्थः, तस्य लक्षणमितरथादग्धलक्षणम् / केवलात्ययिकरोग एव परं सिरादौ क्षौद्रादिद्रव्यनियमेन चामिर्दा- अत्राग्निवहतीति स्वतत्रत्वेनोपदेशो वैद्यनिपेक्षवेनाकस्मिकत्वमावितन्य इति दर्शयति' चक्रः। 2 'दुष्टव्रणोच्छुितकठिनमांस- कर्तुम्' इति हाराणचन्द्रः / 'इतरथादग्ध' इति पा० / 2 'रूक्षदाअन्थ्यर्बुदापचीगलगण्डगृध्रसीमशकगुल्मोदरभगन्दराशःसन्धिश्वीपद- हस्य वलयादिना व्याप्तत्वादलयाचव्याप्तं निग्धवाहमाह-अग्निसंधर्मकीलतिलकालकसिराच्छेदनाडीशोणितातिप्रवृत्तिषु' इति ताड- तप्तो हीत्यादि' इति चक्रः। 3 'सूक्ष्ममार्गानुसारित्वात्' इति पत्रपुस्तके पाठः। | ताडपत्रपुस्तके पाठः
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy