SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ अध्यायः 12 ] सुश्रुतसंहिता। 51 * क्षारादग्निर्गरीयान् क्रियासु व्याख्यातः, तहग्धानां ___ अग्न्यवचारणोपकरणानि निदर्शयन्नाह, अथेमानीत्यादि / रोगाणामपुनर्भावाद्वेषजशस्त्रक्षारसाध्यानां त. अजाशकृत् छागपुरीषं; जाम्बवौष्ठं जम्बूफलसदृशमुखाग्रा कृष्णत्साध्यत्वाच॥३॥ पाषाणरचिता वर्तिः; इतरलोहास्ताम्ररजतादयः, तेषां विकारा अमिकर्ममाहात्म्यमाह,-क्षारादित्यादि ।-क्षाराद्गुरोः सका- लोहाः; क्षौद्रगुडस्नेहाश्चेति चकारात् सर्जरसमधूच्छिष्टादयः / शादमिर्गरीयान् गुरुतरः / कुत्र पुनः क्षारादग्निर्गरीयानित्याह- अग्नयुपकरणराशित्रयस्य प्रत्येक विषयं दर्शयन्नाह-तत्रेत्यादि / क्रियासु कर्मसु, न तु गुणेषु; गुणेषु पुननिदोषघ्नच्छेद्यभेद्यलेख्य- लग्गतानामिति वातकफकृतानां सुप्यादिविकाराणाम् / मांसगकरणादिषु क्षार एव प्रधानः; एतेन खे खे कृत्ये द्वयोरपि प्राधान्य- तानां वातकफजविकाराणाम् / क्षौद्रगुडस्नेहा इत्यत्रापि वातकफमित्युक्त; यथा-दृढप्रहारित्वेनार्जुनात् कर्णः, कर्णाद्दरपातित्वेना- संभूतानामिति बोद्धव्यम् / ननु, काश्यपेन मुनिना सिरादिष्वग्निजुनः प्रधानमिति / व्याख्यात इति कथित इत्यर्थः / प्रतिज्ञातस्य कर्म प्रतिषिद्धं तथा च तद्वचनं,-"न सिरास्नायुसन्ध्यस्थिमर्मगरीयस्त्वस्य साधकं हेतुमाह-तद्दग्धानामिति।-अग्निदग्धानाम् : खपि कथंचन / दंशस्योत्कर्तनं कार्य दाहो वा भिषजाऽग्निना"अपुनर्भावादिति अपुनर्भावस्तु साध्यानां सम्यग्दग्धानाम् , इति; इह तु सिरादिष्वप्यग्निकर्मोक्तम् , इत्थं च शास्त्रान्तरविरोधः; एतद्विपर्यये खग्निदग्धस्यापि पुनरुद्भवः; अन्ये वन्यथा समाद- तन्न, अत्रापि सिरास्नायुसन्ध्यस्थिच्छेदाद्रक्तातिप्रवृत्तौ व्यापत्प्रतीधति-अर्बुदादयोऽग्निना समूलमुन्मूलिता मिथ्याहारादिभिः कारायाग्निकर्मोकं, न पुनः सिरादिगतरोगोच्छेदनाय, यतो पुनर्दोषप्रकोपात्तत्स्थान एवान्ये जायमानास्तद्वदुपलभ्यन्ते / मांसदाहादेव सिरादिगतरोगोच्छेदो जायत एव; तथा च भद्रहेलन्तरं समुच्चिन्वन्नाह,-मेषजेत्यादि / तत्साध्यलात् अग्नि- शौनकः,-"खमांससंश्रितो वायुस्त्वग्दाहेनैव शाम्यति / मांसे साध्यवादित्यर्थः / अन्ये तु खेदशस्त्रक्षारैः' इति पठन्ति, तत्रा- दग्धे हि शाम्यन्ति सिरानायवस्थिसन्धिजाः" इति // 4 // यमर्थः-भगन्दरार्शसादयः पूर्व खिद्यन्ते, पश्चात्तेषु शस्त्रमव- तत्राग्निकर्म सर्वर्तषु कुर्यादन्यत्र शरद्रीष्माभ्यां : चार्यते; अथवा खेदग्रहणं मेषजोपलक्षणं, भेषजाशको शस्त्राव तत्राप्यात्ययिकेऽग्निकर्मसाध्ये व्याधौ तत्प्रत्यनीकं चारणं, शस्त्राशकावशेषव्याधिशमनाय क्षारः, क्षाराशक्येऽव विधिं कृत्वा // 5 // गाढमूले व्याधावनिरिति // 3 // अथेमानि दहनोपकरणानि भवन्ति-तद्यथा तस्य कालं सापवादं निर्दिशन्नाह,-तत्राग्नीत्यादि / तत्रापिप्पल्यजाशकृद्रोदन्तशरशलाकाजाम्बवौष्ठेतर निकर्म सर्वर्तुषु कुर्यादित्युत्सर्गः, अन्यत्र शरीष्माभ्यामित्य पवादः / शरद्रीष्मयोरप्यवस्थायां प्रवृत्तिमाह,-तत्रापीत्यादि / लौहाः क्षौद्रगुडनेहाश्च / तत्र, पिप्पल्यजाशकृद्रो | तनापीति शरद्दीष्मयोरपि, आत्ययिके आशुप्राणविनाशके, दन्तशरशलाकास्त्वग्गतानां, जाम्बवौष्ठेतरलौहा तत्प्रत्यनीकविधिं कृति तस्याग्निसमानस्य शरद्रीष्माभिधानमांसगताना, क्षौद्रगुडझेहाः सिरानायुसन्ध्यस्थि स्यतॊः, प्रत्यनीकविधिं विपरीतविधानं शीताच्छादनभोजनप्रदेहागतानाम् // 4 // दिकं कृत्वा; 'अग्निकर्म कुर्यात्' इत्यनुवर्तते / अत्र पाठे केचि१०रशक्याना' इति पा०। 2 'कुतः' इति पा० / 3 'तत्र | द्विधिशब्दं न पठन्ति // 5 // मशतिलकालकचर्मकीलसरुस्तम्धप्रम्लानाङ्गाभिष्यन्दाधिमन्थशिरोभूललाटरजादितेषु सूर्यकान्तपिप्पल्यजाशकूगोदन्तशरशलाकाभिस्त्व. ___ सर्वव्याधिवृतुषु च पिच्छिलमन्नं भुक्तवतः; रदाहो यथास्वममिष्यन्दादिषु तु भ्रशाललाटदेशेषः ग्रन्थ्यर्बु- मूढगभाश्मरीभगन्दरोदराशोमुखरोगेष्वभुक्तवतः दाशीभगन्दरगण्डमालालीपदात्रवृद्धिदुष्टवणगतिनाड्यवगाढपूयालस कर्म कुर्वीत // 6 // केषु जाम्बवौष्ठसूचीशलाकातगुडमधुमधूच्छिष्टतैलवसाहेमताम्रा- | सर्वाग्निकर्माङ्गविधिमाह, सर्वव्याधिष्वित्यादि / अत्रापि योरुप्यकांस्यैर्मासदाहः, सिराखायुसन्ध्यस्थिच्छेदशोणितातिप्रवृत्ति- 'अग्निकर्म कुर्यात्' इति प्रत्येकं संबध्यते / पिच्छिलमन्नं पिच्छिदम्तनाडीश्लिष्टवर्मोपपक्ष्मलगणलिङ्गनाशासम्यग्ज्यधेषु जाम्बवौष्ठ- लवीर्यमन्नं; शीतमृदुपिच्छिलानां वीर्याणां पित्तन्नत्वात् / तत्र सुचीशलाकामधुमच्छिण्डलेहैः सिरादिदाहः ।......अथ | प्रदेशेषु भोजनस्य प्रतिषेधमाह-मूढगर्भाश्मरीत्यादि / एषु दाहामातुरं कृतस्वस्त्वयनमुपहृतसर्वोपकरणं प्राशिरःसंविष्टमाप्ता- भोजने कृते ऊर्ध्वाधोवेगाभ्यां कर्मविघातः स्यात् क्वचिदुदरानव'बलम्बितं कृत्वा वैयो निर्धूमबृहस्थिरदीप्तखदिरबदराधनारैरयोघटन- काशलात् / केचिदत्र 'मूढगर्भाश्मरी' इत्यादिपाठन पठन्ति // 6 // प्रकारेण भस्लानिलाध्मातैय॑जनेन चोर्ध्वानिर्गच्छज्वालतयाऽऽपादि- तत्र द्विविधमग्निक त्वग्दग्धं, मांसदग्धं तापाबमानभासुराभिवर्णैर्जाम्बवौष्ठादिभिर्व्याधिप्रदेशादलयार्थचन्द्रस्वस्तिकाष्टापदविन्दुरेखाप्रतिसारणविकल्पेन मुहुर्मुहुहितोपहिताभि- 1 'एतच्च पिच्छिलान्नभोजनमग्नेरनुशस्त्रत्वेन शस्त्रकर्मणि विहिर्वाग्भिरद्भिश्चातुरमाश्वासयन् दहेदासम्यग्दाहलिङ्गोत्पत्तः / उच्छु- तभोजनान् व्याधीन् प्रति क्षेयं, तेनाशःप्रभृतिष्वभुक्तवतामेव दाहः' नमुषिरप्रलूनदन्तनाडीसजन्तुदुष्टव्रणेषु तु स्नेहमधूच्छिष्टगुडैः पूर- इति चक्रः / हाराणचन्द्रस्तु 'अश्मरीभगन्दरार्थीमुखरोगेष्वभुक्तयित्वा दहेत् / सम्यग्दग्धे च मधुसर्पिषी दद्याच्छीतस्निग्धांश्च प्रदे- वतः' इति पठति, व्याख्यानयति च-'मूढगर्भाश्मरीत्येवमादिस्त्वहान्' इत्यष्टासंग्रहे (सू. स्था. भ. 40) / | नाकरः पाठः, अविवक्षिताभिकर्मकत्वान्मूढगर्भस्येत्यवधेयम्' इति /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy