________________ 50 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थानं हीनदग्धे तोदकण्डुजाड्यानि व्याधिवृद्धिश्च // - व्याधिपुरुषविशेषेण निषेधमुक्या प्रदेश विशेषेण वक्तुमाह,हीनदग्धलक्षणमाह,-हीनदग्धे इत्यादि / हीनदग्धे तोदा- तथेत्यादि / तरुणास्थीनि घ्राणकर्णग्रीवाक्षिपुटेषु तरुणसंज्ञान्यदयो वातश्लैष्मिकाः / जाज्यं जडता / अन्ये खत्र 'दुर्दग्धे स्थीनि; सेवन्यः सप्त, पञ्च शिरसि, एका जिह्वायाम् , एका शेफसि; तोददाहकण्डूजाड्यानि व्याधिवृद्धिश्च' इति पठन्ति, “तस्मिन् धमन्यश्चतुर्विंशतिर्नाभिप्रभवाः; नाभिरिति मर्मग्रहणादेव नाभिः स्थाने एतानि वातपित्तरक्तकफप्रकोपकार्याणि" इति च व्याख्या- प्राप्ता, पुनर्नाभिग्रहणं नाभ्यां दोषातिशयसूचनार्थ; शेफो मेढ़ः / नयन्ति // अनुक्तमुपगृह्णन्नाह-अल्पमासेषु च प्रदेशेषु जानुपादोपरि ल. अतिदग्धे दाहपाकरागस्रावाङ्ग | लाटादिषु च / अक्षणोश्च न दद्यादन्यत्र वर्मरोगादिति अन्यत्रामूर्छाः स्युर्मरणं वा // 26 // न्यस्मिन् रोगे, वर्मरोगे पुनरक्ष्णोरपि क्षारं दद्यादित्यर्थः // 29 // अतिदग्धलक्षणमाह, अतिदग्धे दाहेत्यादि / अतिदग्धे तत्र क्षारसाध्येम्वपि व्याधिषु शूनगात्रमस्थिशूदाहपाकादयः पैत्तिकाः, रागो रक्तता, अङ्गमर्दो वेदनाविशेषः, लिनमन्नद्वेषिणं हृदयसन्धिपीडोपद्रतं च क्षारो न क्लमो ग्लानिः // 26 // साधयति (दुर्बलबालस्थविरादीन् प्रतिसारणीये क्षारदग्धर्वणं तु यथादोषं यथाव्याधि चोपक्र- इति ) // 30 // मेत् // 27 // अवस्थावशान्निषेधार्थ दर्शयन्नाह,-तत्र क्षारसाध्येष्वि. क्षारदग्धव्रणव्यापचिकित्सां वक्तुमाह,-क्षारदग्धव्रणमित्यादि // 30 // त्यादि / अन्ये तु 'यथाविधि यथादोषम्' इति पठन्ति, भवति चात्र"हेतुव्याधिप्रत्यनीकेन विधिना" इति व्याख्यानयन्ति // 27 // विषाग्निशस्त्राशनिमृत्युकल्पः अथ नैते क्षारकृत्याः-तद्यथा-दुर्बलबालस्थ क्षारो भवत्यल्पमतिप्रयुक्तः // विरभीरुसर्वाङ्गशूनोदरिरक्तपित्तिगर्मिण्यतुमतीप्र- स धीमता सम्यगनुप्रयुक्तो वृद्धज्वरिप्रमेहिरूक्षक्षतक्षीणतृष्णामूर्योपद्रतक्ली रोगानिहन्यादचिरेण घोरान् // 31 // बापवृत्तोद्वृत्तंफलयोनयः॥२८॥ इति श्रीसुश्रुतसंहितायां सूत्रस्थाने क्षार। अतः क्षारस्य द्विविधस्यापि येषु प्रतिषेधस्तानाह,-अथ पाकविधिर्नामैकादशोऽध्यायः॥ 11 // नेते क्षारकृत्या इत्यादि / एषु च यथादोषं केषुचिदेव प्रतिसार इदानीं सम्यक्प्रयुक्तस्य क्षारस्य महागुणवमसम्यक्प्रयुक्तस्य णीयक्षारनिषेधः, केषुचित् पानीयनिषेधः, केषुचिदुभयनिषेधः। तु महादोषवं निदर्शयन्नाह,-भवति चात्रेत्यादि / विषाग्निशसर्वाङ्गशूनोदरीति सर्वाङ्गेन शूनो य उदरी तस्यैव क्षारनिषेधः | नाशनिमृत्युकल्प इति मृत्युशब्दो विषादिभिः सह प्रत्येक कृतः; क्षत उरःक्षतः, तेन क्षीणः; तृष्णामूर्चीपद्धत इति उपद्रु संबध्यते, तेनायमर्थः-विषादिभिः कृला यो मृत्युस्तेन मृत्युना तशब्दस्तृष्णामूर्छाभ्यां सह प्रत्येकं संबध्यते; क्लीबः क्षीणशुक्रः, कल्पः सदृशो भवति; तत्र विषवद्वेदनाभिः सर्वाङ्गानुसारी भूत्वा अशुक्रस्य पुनः क्षाराधिकार एव नास्ति; उद्वृत्तापवृत्तफलयोनय मारयति, अग्निवद्विस्फोटकादिकारणो भूत्वा, शस्त्रवत् सिरादिइति उद्वृत्तापवृत्तशब्दौ फलयोनिभ्यां सह प्रत्येक संबध्येते; च्छेदी भूत्वा, अशनिवत् सद्यो मारयतीति दृष्यन्तचतुष्टयमुपन्यफलमण्डं, योनिर्गर्भाशयः; उद्वृत्तफलः स्थानादूर्ध्वगताण्डः, अप स्तम् // 31 // वृत्तफलः स्थानात् स्रस्ताण्डः; उदृत्तयोनिः स्थानादूर्ध्वगतयोनिः, | इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतव्याअपवृत्तयोनिः स्थानात् स्रस्तयोनिः; अन्ये तु फलयोनिशब्देन ख्यायां सूत्रस्थाने क्षारपाकविधिर्नामैकादशोऽध्यायः // 11 // समुदितेन गर्भाशयमाचक्षते, तत्रायमर्थः-उद्वृत्तफलयोनिः स्थानादूर्ध्वगतगर्भाशया, अपवृत्तफलयोनिः स्थानात् सस्तगर्भाशयेत्यर्थः; अपरे तु फलशब्दं रजसि वर्तयन्ति, कुतः ? गर्भस्य द्वादशोऽध्यायः। फलसाधनखात्; तेन यस्याः योनेः सकाशात् फलं रज उद्वृत्त अथातोऽग्निकर्मविधिमध्यायं व्याख्यास्यामः॥२॥ मूर्ध्वगतम् , अपवृत्तमधोगतं, सा उद्वृत्तापवृत्तफलयोनिः॥२८॥ यथोवाच भगवान् धन्वन्तरिः॥२॥ तथा मर्मसिरास्नायुसन्धितरुणास्थिसेवनीधम अथात इत्यादि / अग्निना कृत्वा यत् कर्म, अग्नेः संबन्धि नीगलनाभिनखान्तःशेफास्रोतःस्वल्पमांसेषु च / वा यत् कर्म, तदग्निकर्म; तस्य विधिविधानं, तद्यस्मिन्नध्याये देशेष्वक्ष्णोश्च न दद्यादन्यत्र वर्मरोगात् // 29 // विद्यते तं व्याख्यास्यामः / 'अग्निकर्मीयम्' इत्यन्ये पठन्ति, .1 "क्षारदग्धव्रणमिति हीनातिदाहजं व्रणं" इति चक्रः / "अग्निकर्माधिकृत्य कृतोऽग्निकर्मीयः" इति व्याख्यानयन्ति च २"प्लीहोदरे क्षारविधानात्" इति चक्रः। 3 "क्लीबोऽत्राल्प- | // 1 // 2 // शुक्रः, तस्य क्षारः सर्वथा पुंस्त्वं हन्यात्; अशुक्रस्य पुंस्त्वाभावादेव न 1 अयं पाठो मुद्रितपुस्तकेषु न पठ्यते। 2 अस्याग्रे 'चकातदाधा' इति चक्रः। 4 "केचित्तु फलशम्देनेहावं प्राहयन्त्युप- राहुर्बलवालस्थविरादीन् प्रतिसारणीय इति' इत्यधिकं पठ्यते मुद्रित- .. चारादलायां घोष इतिवत्" इति हाराणचन्द्रः। | पुस्तकेषु। 3 'कृतं' इति पा० /