SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ अध्यायः 11] सुश्रुतसंहिता। Nown- v -~~-~~mmmmmwww संख्याशङ्कानिरासार्थम् / केचित् क्षारदोषान्न पठन्ति, उक्तगुण- अम्लकाञ्जिकबीजानि तिलान् मधुकमेव च // 'विपर्ययेणैव दोषाणां लब्धलादिति // 17 // . प्रपेष्य समभागानि तेनैनमनुलेपयेत् // 21 // तत्र क्षारसाध्यव्याधिव्याधितमुपवेश्य निवा-| सम्यग्दग्धे पश्चात्कर्माह-तत्राम्लवर्ग इत्यादि / अम्लवर्गः तातपे देशेऽसंबाधेऽग्रोपहरणीयोक्तेन विधानेनो- सौवीरकतुषोदकधान्याम्लादिः / स्थिरमूलखात् दृढमूलखादित्यपसंभृतसंभारं, ततोऽस्य तमवकाशं निरीक्ष्यावघृ. र्थः / न शीर्यते न शटति / इदमिति अग्रे वक्ष्यमाणम् / तत्रेति प्यावलिख्य प्रेच्छयित्वा, शलाकया क्षारं प्रतिसा- अशीर्यमाणे क्षारदग्धे / समग्रं सर्वम् / अवचारयेत् प्रयोजयेत् / रयेत्, दत्त्वा वाक्शतमात्रमुपेक्षेत // 18 // तदेवालेपनमाह,-अम्लेत्यादि / अम्लकाजिकबीजानीति अम्ल इदानी क्षारप्रतिसारणविधिमधिकृत्याह,-तत्र क्षारसाध्ये- काजिकाधःस्थितं द्रव्यम् / तेनेति समभागपिष्टेनाम्लकाजिकबीत्यादि / क्षारसाध्यव्याधिव्याधितमिति क्षारस्य साध्यो यो व्याधि- जादिना / एनं क्षारदग्धम् // 19-21 // स्तेन व्याधितं दुःखितम् / निवातातपे देशे इति निशब्दो| तिलकल्कः समधुको घृताक्तो व्रणरोपणः॥ वातातपाभ्यां सह प्रत्येकं संबध्यते / असंबाधेऽसंकीर्णदेशे, क्षारकृतव्रणरोपणोपायमाह,-तिलकल्क इत्यादि ॥अनोपहरणीयोक्तेन विधानेनेति 'प्रशस्तेषु तिथिकरणमुहूर्तनक्ष- रसेनाम्लेन तीक्ष्णेन वीर्योष्णेन चयोजितः॥२२॥ त्रेषु' (सू. अ. 5) इत्यादिकेन विधिना; अस्य च क्षार प्रति- | आग्नेयेनाग्निना तुल्यः कथं क्षारः प्रशाम्यति ।सारयेदित्यनया क्रियया संबन्धः / उपसंभृतसंभारमिति यन्त्र- एवं चेन्मन्यसे वत्स! प्रोच्यमानं निबोध मे 23 शस्त्रक्षाराग्निशलाकेत्यादिसमीपस्थापितोपकरणम् / ततः संभृत- अम्लवर्जान रसान् क्षारे सर्वानेव विभावयेत् // संभारानन्तरम् / अस्य व्याधितस्य, तमवकाशं तं प्रदेशं, निरी- कटुकस्तत्र भूयिष्ठो लवणोऽनुरसस्तथा // क्ष्येति व्याध्याकारविज्ञानार्थम् , अवघृष्येति पित्तदुष्टम् , अवलि- अम्लेन सह संयुक्तः सं तीक्ष्णलवणोरसे // 24 // ख्येति वातदुष्टं सुप्तकठिनलचं, प्रच्छयित्लेति कफदुष्टं कण्डूश्वय- | माधुर्य भजतेऽत्यर्थ तीक्ष्णभावं विमुञ्चति / / थुप्रबलं, पश्चाच्छलाकया क्षार प्रतिसारयेदित्यर्थः; 'क्षारं प्रति- माधुर्याच्छममाप्नोति वह्निरद्भिरिवाप्लुतः॥२५॥ सारयेत्' इत्यस्य स्थाने 'क्षारं पातयित्वा' इति केचित् पठन्ति / . अग्नितुल्यस्य क्षारस्याग्नेयेन काजिकेन कथं शमनमित्याशकालावधि प्रतिपादयति-दत्त्वा वाकशतमात्रमित्यादि / - माह,-रसेनेत्यादि / अम्लेन तीक्ष्णेन वीर्योष्णेनामेयेन रसेन वाक् लघ्वक्षरोच्चारणं; वाक्शतमात्रमिति मात्रग्रहणेनैतद्बोधयति- योजितोऽमितुल्यः क्षारः कथं प्रशाम्यतीत्यर्थपिण्डः / उत्तरएतावता कालेन यो दहति स यथोक्तगुणः क्षारः / अन्ये मात्र- माह,-एवं चेन्मन्यसे वत्सेत्यादि / विभावयेत् जानीयादित्यर्थः। स्थाने एवशब्दं पठन्ति, “वाक्शतमेव नाधिकं न न्यून च" इति कटुकस्तत्र भूयिष्ठ इति तत्र पश्चरसे क्षारे कटुकोऽनुरसः, . च व्याख्यानयन्ति / इदानी क्षारस्य प्रतिदोषं लेपप्रमाणमषचार- लवणस्तु भूयिष्ठ इति योज्यं; केचित् कटुकमेव भूयिष्ठं मन्यन्ते; णकालं च नियमयन्नाह,-पद्मपत्रसम इत्यादि / इमं च पाठं तन, यतो जना अम्लभक्षणे माधुर्यार्थ लवणमेव रसं प्रयुञ्जते, केचिदाचार्या न पठन्ति, स चाभावात् समग्रो न लिखित | लवणवर्गे क्षारस्य पठितवाच्च, कटुवर्गे चापठितत्वात् ; यद्येवं 'स इति // 18 // खल्वानेयौषधिभूयिष्ठत्वात् कटुक' इति तर्हि कथम् ? उच्यते, तस्मिनिपतिते व्याधौ कृष्णता दग्धलक्षणम्॥ | लवणवर्गपाठादेव क्षारस्य लवणले सिद्धे कटुक इति विध्यर्थ सम्यग्दग्धलक्षणं वक्तुमाह,-तस्मिनिपतित इत्यादि / मेव / स तीक्ष्णलवणो रसे इति स क्षार एवंगुणः / अद्भिः व्याधिशब्दोऽत्र दुष्टमांसादिषु वर्तते, नतु दुःखसंज्ञिके व्याधौः पानीयैः, आलुतो 'बोलि(डि)त' इति लोके // 22-25 // कुतः। तत्र कृष्णताभावात् / एतत्तु सामान्यं सम्यग्दग्ध- तत्र सम्यग्दग्धे विकारोपशमोलाघवमनानावश्च।।लक्षणम् / इदानीं चिकित्सान्तरकथनाय पुनः सम्यग्दग्धलक्षणमाह,तत्राम्लवर्गः शमनः सर्पिर्मधुकसंयुतः॥ 19 // तत्र सम्यग्दग्ध इत्यादि / तत्रेति सम्यग्दग्धादिमध्ये / लाघवमअथ चेत् स्थैिरमूलत्वात् क्षारदग्धं न शीर्यते // शानाम् / कृते क्षारनिर्वापण एते विकारोपशमादयो लक्षणान्युइदमालेपनं तत्र समग्रमवचारयेत् // 20 // त्तरकालं ज्ञेयानि; "एतद्विकारोपशमादिकं किंचित्तात्कालिक १"अवघृष्येत्यादिपक्षत्रये पित्तदुष्टमुत्तानमवघृष्य, वातदुष्टमन लक्षणं, किंचिदुत्तरकालिकम्" इत्यन्ये ॥खवगाढं वाऽवलिख्य, कफदुष्टमवगाढं च प्रच्छयित्वेति व्यवस्था" 1 स तीक्ष्णलवणो रसः' इति पा० / 2 'एतच्च बहिरन्तश्चाइति चक्रः। 2 वाक्शतमात्रमिति शताक्षरोच्चारणपर्याप्तं कालं म्लेन क्षारमाधुर्यानयनात् क्षारविकारहननमुच्यते; यदुक्तं चरके क्षारावचारणम्' इति पा० / 3 "निपतिते इति क्षारापनीते व्याधौ | मदात्ययचिकित्सिते अम्लेन मयेनान्तरक्षारविकारशमनं, तथा हि कृष्णता दग्धलक्षणं देयम् , एतच्च दाहे क्षेयं लक्षणं; विकारोपशमायु- "क्षारो हि याति माधुर्य शीघ्रमम्लोपसंहितः" (च.चि.अ. 24) दर्कडेयमग्रे वक्ष्यति" इति चक्रः / 4 'एतत्वसामान्य' इति पा० / इति / बाह्ये तु क्षारे शीतस्पर्शत्वादपि अम्लं क्षारदाहं हन्ति; यदुक्तं 5 "स्थिरमूलत्वेन दग्धलक्षणं भवति नच निःशेषव्याधिशातनं, | विश्वामित्रे-“यतश्चोष्णतमः क्षारः शैत्यं चाम्ले रसेऽधिकम् / तत्रायं लेपः-अम्लकालिकेत्यादि" इति चक्रः / तस्मात् सेकप्रदेहाभ्यामम्तः क्षारं निवर्वयेत्" इति' इति चक्रः / सु० सं०७
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy