SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [सूत्रस्थान 'इतरद्विसृज्य' इति क्वचित् पाठः, तत्रेतरत् भस्म किट्टभूतम् / पलप्रमाणाः / स एव सप्रतीवापः पक्वः पाक्यस्तीक्ष्ण इति स अधिश्रयेत् आरोपयेत् / तत एव क्षारोदकात् कुडवमध्य एव संव्यूहिमसंज्ञः क्षारो दन्त्यादिद्रव्यप्रतीवापेन सहितः पक्कः वाऽपनयेदिति कुडवमष्टौ पलान्यपनयेत् ; अध्यर्धमित्यत्र कुडव- पाक्यसंज्ञो भवति तीक्ष्णश्चेत्यर्थः / न चास्य तीक्ष्णदोषः, कुतः ? मिति संबध्यते, वेनाध्यधं कुडवं द्वादशपलानि वाऽपनयेत् / अतितीक्ष्णः क्षारस्य दोषः। अन्ये तु 'स एव सप्रतीवाप' अन्ये त्वत्र द्वैगुण्यं न मन्यन्ते / एतच्च क्षारोदकापनयनं कटश- | इत्यादिपाठस्थाने 'स च पूर्ववत् पक्वस्तीक्ष्ण' इति पठन्ति // 13 // करादीनां निषेकार्थ पेषणार्थ च; अन्ये तु कटशर्करादीनां भाग-| तेषां यथाव्याधिबलमुपयोगः॥१४॥ प्रमाणज्ञापनार्थमिति वदन्ति, तेन कटशर्करादीनि द्रव्याणि तेषां क्षाराणाम् // 14 // प्रत्येक कुडवप्रमाणान्यध्यर्धकुडवप्रमाणानि वा आवपेदित्यर्थः / क्षीणंबले तु क्षारोदकमावपेद्वलकरणार्थम् // 15 // ततः कटशर्करेत्यादि कटशर्करा गाङ्गेष्ठी, भस्मशर्करा अत्रैवाध्याये पूर्व व्याख्याता; अन्ये तु कटशर्कराभस्मशर्करयोरन्यथा कालवशाद्धीनौषधिवशाद्वा मृदौ क्षारे बलकरणायावाव्याख्यानं कुर्वन्ति, तदप्यत्रैवाध्याये कथितम् / क्षीरपाको जल पमाह-क्षीणबले खित्यादि / क्षीणबले हीनशक्तौ क्षारे क्षारोशुक्तिः। आयसे पात्रे लौहे भाजने, एते अग्निवर्णाः कृत्वा, तस्मि दकमावपेत् , पूर्वकल्पेन कृतं क्षारोदकं प्रक्षिपेत्, प्रक्षिप्य नेव क्षारोदके पूर्वोपनीते कुडवेऽध्यर्धकुडवे वा, निषिच्य पुनर्विपचेदिति / बलकरणार्थ तीक्ष्णादिशक्त्युपचयार्थम् // 15 // प्रक्षिप्य / अत्रैषां कटशर्करादीनामनिर्दिष्टप्रमाणत्वात् समा भागा| भवतश्चात्रइत्येके; समभागश्चात्र प्रत्येकमष्टौ पलानि; एवं च द्वात्रिंशत् | नैवातितीक्ष्णो न मृदुःशुक्लः श्लक्ष्णोऽथपिच्छिलः॥ पलानि भवन्ति; एतेन द्विद्रोणेऽष्टपलसंमितमित्यपि प्रमाणम- अविष्यन्दी शिवः शीघ्रः क्षारो ह्यष्टगुणः स्मृतः१६ नुकूलितं भवति; द्विद्रोणे षोडशांशश्चावापभागो ज्ञापितो भवति। तो भवति। क्षारगुणदोषान् प्रतिपादयन्नाह,-भवतश्चात्र नैवातीत्यादि / अन्ये वटपलसंमितमिति कटशर्करादीनां प्रत्येकं द्वे द्वे पले अतिशब्दस्तीक्ष्णमृदुशुक्लैः सह प्रत्येकं संबध्यते, अनतिशुक्लत्वात् इत्येवमष्टपलत्वं मन्यन्ते / तन्न, शङ्खनाभिप्रधानलादेव क्षारस्यः | प्रतिवापाल्पता सूचिता भवति; अन्ये वनतिशब्दं शुक्लेन संब-. एवं च विश्वामित्रभोजोकभागकल्पना निरस्ता; तदुक्तभागग्रह नन्ति / श्लक्ष्णः अकर्कशः; अन्ये तु श्लक्ष्णस्थाने 'मृत्स्त्र' इति णेऽपि शङ्खनाभेरप्राधान्यं स्यात् / द्विद्रोणग्रहणेन त्रिभागावशेष पठन्ति, मृत्स्नस्त्वगिन्द्रियसुखः / अविष्यन्दी योऽवचारितो न क्षारोदकं सर्वत्र परिभाषयन्ति वृद्धाः, प्रायेण हि विमिश्रितं प्रसर्पति / शिव इति सौम्य उच्यते; शिवस्थाने केचित् 'सम' क्षारद्रोणमाहुः; उदकद्रोणैः षभिरिति षट्त्रिंशदधिकपञ्चदशश इति पठन्ति, तत्र नातिसान्द्रो नातिद्रव इत्यर्थः / शीघ्रः शीघ्रतोदकपलैः सह विपचेदित्यर्थः। ततस्तस्य पच्यमानस्य तैक्ष्ण्या कारी / केचित् क्षारगुणेषु मध्ये 'सुखनिर्ग्राह्यो दोषन्नः' इति च्छरक्तपिच्छिलादयो गुणाः षोडशांशावशिष्टे षण्णवतिपलप्रमाणे | गुणद्वयं पठन्ति; 'सुखनिर्ग्राह्यः सुखनिवर्त्यः, दोषघ्नो दोषमाभवन्ति / अन्ये तु वदन्ति-न चात्र चतुभोगाद्यवशेषणादिप-त्रानुसारी; दोषशब्दोऽत्र व्याधौ वर्तते' इति च व्याख्यानयन्ति। रिभाषा व्याप्रियते, तस्माच्छनैः शनैस्तावद्विपचेद्यावद्रागादिगुण- | वालितीक्षण याटिनवाव्या लब्धा पर युक्तः क्वाथो भवति क्षारसंज्ञित इति / षण्णवतिपलप्रमाणे तु | कृतं तत् कटुरसादिगुणातिरेकलनिषेधार्थम् // 16 // क्षारोदके कटशर्करादीनां समभागानां चतुर्थांशमावापमिच्छन्ति | अतिमार्दवश्वैत्यौष्ण्यतैक्ष्ण्यपैच्छिल्यसर्पिताः॥ // 11 // 12 // प्रतीवापे यथालाभं दन्तीद्रवन्तीचित्रकलाङ्गली सान्द्रताऽपक्वता हीनद्रव्यता दोष उच्यते // 17 // पूतिकप्रवालतालपत्रीविडसुवर्चिकाकनकक्षीरीहि- परिहारार्थ दोषानधिकृत्याह, अतिमार्दवेत्यादि / अतिङ्गवचातिविषाः समाः श्लक्ष्णचूर्णाः शुक्तिप्रमाणाः | शब्दो मार्दवश्वत्यादिभिः सह प्रत्येकं संबध्यते / श्वैत्यं शुक्लता। प्रतीवापः / स एव सप्रतीवापः पकः पाक्य- केचित् क्षारदोषान् सार्धश्लोकेनाधीयते / तद्यथा,-"अत्यौस्तीक्ष्णः॥१३॥ | ष्ण्यमतिपैच्छिल्यमतितेक्षण्यं विसर्पिता / अत्यर्थ मार्दवं श्वैत्यमसप्रतीवापं पाक्यसंज्ञं तीक्ष्णं प्रतिपादयन्नाह-प्रतीवापे | त्यर्थ सान्द्रमेव च // हीनौषधविपक्कलं क्षारदोषा नव स्मृताः"यथालाभमित्यादि / प्रतीवापे इति क्षिप्ते आवापे पुनरपरद्रव्य- | इति / अत्यर्थशब्दः प्रत्येकं संबध्यते। संख्येयनिर्देशादेव संख्या प्रक्षेपः प्रतीवापः / द्रवन्ती दन्तीभेदः, संवरीति भादानके: | प्राप्ता, पुनर्नवेति संख्याकरणं क्षारातिसेवया पुस्खहन्तृत्वदोषलागली कलिका(हा)रिका; पूतीकप्रवालाः कण्टकिकरजपल्लवाः, | 1 "क्षीणबलत्वमत्र द्रवक्षयादेव लक्षणीयं; तदुक्तं वाग्भटेअन्ये तु 'चिरबिल्वपल्लवपत्रं च' इति पठन्ति; तालपत्री मूषली, | "बलार्थ क्षीणपानीये क्षाराम्बु पुनरावपेत्' इति" इति हाराणचन्द्रः। कनैकक्षीरी सुवर्णक्षीरी, कङ्कुष्ठमित्यन्ये / शुक्तिप्रमाणाः प्रत्येकम-[.. 2 "क्षारस्यातितीक्ष्णत्वं वाक्शतात् प्रागेरण्डनालदाहात्, मृदुत्वं 1 'अथैषां' इति पा०। 2 'चत्वारिंशत्पलानि' इति पा० / चार्वागष्यदाहालक्षणीयं; यदुक्तं 'यघेरण्डजनालमेष दहति क्षारो 3 'चतुर्थाशे आवापमिच्छन्ति' इति पा० / 4 'कनकक्षीरी कष्ट' बरो वाक्शतात्' इति / वाक्शताबदि दहति तर्हि वरः श्रेष्ठोऽन्यथा इति व्यवहियते' इति चक्रः। | ववरोऽतितीक्ष्णत्वेन मृदुत्वेन चेति तात्पर्यम्" इति हाराणचन्द्रः /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy