SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ अध्यायः 11] सुश्रुतसंहिता / भीरग्निवर्णाः कृत्वाऽऽयसे पात्रे तस्मिन्नेव क्षारोदके केचिदत्र 'चितिं कृत्वा' इति पठन्ति, चितिं दाहस्थानमिति व्याख्यानिषिच्य पिष्टा तेनैव द्विद्रोणेऽष्टपलसंमितं शङ्खना- | नयन्ति / तिलनालैरादीपयेत् तिलनालदीपनाच्छक्त्यतिशयो भ्यादीनांप्रमाणं प्रतिवाप्य, सततमप्रमत्तश्चैनमवघ-| भवति / निचितिं कृलेल्यस्याग्रे केचित् 'सुधाशर्कराः प्रक्षिप्य' दृयन् विपचेत् / स यथा नातिसान्द्रो नातिद्रवश्च इति पठन्ति, व्याख्यानयन्ति च-सुधाशर्कराः सुधापाषाणाः / भवति तथा प्रयतेत / अथैनमागतपाकमव- भस्मैशर्कराश्चेति दह्यमानाकाष्ठरसाच्छर्करेवान्योन्यसंहतं भस्मतार्यानुगुप्तमार्यसे कुम्भे संवृतमुखे निदध्यादेष | जातं भस्मशर्करेत्युच्यते, तां च पृथक् गृह्णीयात् ; पृथग्ग्रहणं मध्यमः॥११॥ भिन्नप्रयोजनार्थः तेन भस्मनः क्षारोदककरणं, भस्मशर्करा पुनः एष चैवाप्रतीवीपः पक्कः संव्यूहिमो मृदुः // 12 // क्षारद्रव्यसमावापिनी / अन्ये तु 'पृथग्गृह्णीयात्' इत्यस्याने 'कटशर्करा भस्मशर्कराश्च' इति पठन्ति, 'कटशर्करा अदग्धसुधाअथेतर इत्यादि / इतरः प्रतिसारणीयः; अथेतरो मृदुरित्या पाषाणाः, भस्मशर्करास्तु क्षारद्रव्यैः सह दग्धाश्चूर्णपाषाणाः' इति पत्र केचिन्न पठन्ति / प्रतिसारणीयस्य पाकविधि निर्देष्टुमाह च व्याख्यानयन्ति / एष दाहकल्पः / अथानेनैवेत्यादि / अथानेतं चिकीर्षुरित्यादि / तं प्रतिसारणीयं, चिकीर्षुः कर्तुमिच्छुः; तं नैव विधानेनेत्यनेन निवातदेशनिचितिस्तिलनालदीपनं च लभ्यते, चिकीर्षुरित्यत्र 'अथेतरं चिकीर्षुः' इति केचित् पठन्ति; अथ गिरिसानुजमित्यस्य जाङ्गलदेशोपलक्षणलं, तेनेहापि कुटजादीशब्दो मङ्गलार्थः, इतरं प्रतिसारणीयम् / गिरिसानुजं पर्वतोपरि न्यपि जाङ्गलानि गृह्यन्ते / मुष्ककस्य कुटजादीनां चैकदेशकल्पजातं, “गिरिसानुजमिति जाङ्गलदेशोपलक्षणम्" इत्यन्ये / 'शुचि नखेऽपि पृथग्दाहविधानं कुटजादिभस्मनो मुष्ककभस्मनो भागारुपोष्य' इत्यत्र 'शुचिरुपवसन्' इति केचित् पठन्ति / अनुपहतं धिक्यख्यापनार्थ, भागाधिक्यं च 'ततः क्षारद्रोणमुदकद्रोणैः कृमिदवाग्निगराद्यनुपहतम् / असितैमुष्ककं कृष्णपुष्पमोक्षकं, | षड्भिः' इत्यत्र वक्ष्यामः / अन्ये तु मुष्ककेणैकेनापि क्षारो न श्वेतादिपुष्पम् / अधिवास्य मन्त्रवलिकर्मोपहरेदित्यर्थः / भवतीति पृथग्विधानं बोधयति / पलाशः किंशुकः, अश्वकर्णः केचिदस्याग्रे “मन्त्रेणानेनाभिमच्य-अमिवीर्य ! महावीर्य ! मां पूर्वदेशे गन्धमुण्डः पिप्पलसदृशः; पारिभद्रको देवदारुः ते वीर्य प्रणश्यतु / इहैव तिष्ठ कल्याण ! मम कार्य करिष्यसि // अन्ये तु रक्तकुसुमः कण्टकीवृक्षविशेषः खनाना प्रसिद्धः; मम कार्ये कृते पश्चाद्देवलोकं गमिष्यसि / श्वेतरक्तपुष्पसहस्रं तिल्वकः खनामप्रसिद्धः; इन्द्रवृक्षः कुटज एव, द्विविधो हि जुहुयात्" इति पठन्ति; अयं च निबन्धेषु न पठ्यते / अन्ये कुटजो बृहत्फलः श्वेतपुष्पः स्निग्धपत्रः पुमान् , अणुफलवृन्ता वत्र “प्राङ्मुखोपगतस्तत्र बलिं दत्त्वा चतुर्दिशम् / वृक्षाभ्याशे श्यावारुणपुष्पा स्त्री आस्फोता सारिवा; कोशातकी घोषकः; सा ततो ब्रूयात् प्राञ्जलिः प्रयतः शुचिः // निवसन्तीह भूतानि यान्य चतुर्विधा-बृहत्फला, अल्पफला, पीतपुष्पा, श्वेतपुष्पा, इति / स्मिन् कानिचिद्रुमे / अपक्रामन्वयं छेद्यः पेरार्थे श्वो मया द्रुमः। समूलफलपत्रशाखा इति कुटजादिभिः सह प्रत्येकं संबध्यते / एवमामन्त्रितं वृक्षं लाजाधूपैः सुरासवैः / प्रभाते वैकृतं तत्र न केचित् कुटजादिकोशातक्यन्तं समस्य पठन्ति / ततः क्षारद्रोणमिपश्येच्छेदयेत्ततः / शान्ते नीहारतिमिरे युगमात्रोदिते रवौ / त्यादि ततो मुष्कककुटजादिदाहानन्तरम् / क्षारद्रोणमिति मुष्कपूर्वाग्रमुत्तराग्रस्थं तं तरं पात(ट)येइतम्" इत्यधिवासनमन्त्रं कभस्मनो द्वौ भागौ कुटजादिभस्मन एको भाग इति मिश्रीकृतं पठन्ति, भोजेऽप्येवमेवं पठ्यते" इति च वदन्ति / अपरेधुर क्षारद्रोणमुच्यते / उदकद्रोणः षड्भिरिति भस्मद्रव्यात् षड. परस्मिन् दिने / खण्डशः प्रकल्प्य बहून् खण्डान् कृत्वा / अव णोदकपरिभाषेयम् , अनयैवान्यत्रापि क्षारपाकविधौ क्षारकल्पन; पाव्य तान् खण्डान् पुनः पाटयित्वा; 'अपरेछुः पाटयित्वा' इत्यस्य पक्षान्तरं दर्शयति,-मूत्रैर्वा यथोक्तैरिति दुन्दैभिखनीयकल्पोस्थाने 'प्रभाते वैकृतमद्भुतं न पश्येत्तदोपकल्पयेत्' इति क्वचित् कैरित्यर्थः; तथाहि-गवां मूत्रेण क्षारकल्पेन परिस्राव्य विपपाठः / वैकृतं तरुशाखाभङ्गादि, अद्भुतं रुधिरवर्षादि, इति च चेत् (क. अ. ६)-इति; अत्रापि क्षारकल्पेनेति वचनाद्रतस्य व्याख्यानम् / निचितिः काष्ठानामौत्तराधर्येणावस्थितिः; स्मद्रव्यान्मूत्रस्य षड्गुणवमुक्तम् / एकविंशतिकृलः परिस्राव्येति एकविंशतिवारान् वस्त्रेण गालयिला / अवघड्यन् चालयन्, 1 "अत्र गुणोत्कर्षार्थमनुक्तान्यपि दक्षशकृदादीन्यावाण्या तावत् पचेत् स यदा भवत्यच्छो रक्तस्तीक्ष्णः पिच्छिलश्चेति / न्याहुः-लक्ष्णं शकदक्षशिखिगृधकङ्ककपोतजम् / चतुष्पात्पक्षिपित्तालमनोहालवणानि च' (वा. सू. अ. 30) इति प्रक्षेपाधिकारे तत्रान्तरा | एतेऽच्छादयो गुणास्त्रिभागावशेषे क्षारोदके भवन्ति / तं क्षारनुशासनात्" इति हाराणचन्द्रः / 2 "आयसे पात्रे इति लौहपात्र क्वाथम् / आदाय गृहीला / इतरं विभज्य क्षारमस्मकस्कं स्यैवातिदृढत्वेन क्षाराभेद्यत्वात् ; किंवा लोहपात्रे एव शत्यतिशयः | १"काष्ठरसो भसनि गलितो दग्धः शर्करासदृशत्वाद्भसशर्कक्षारस्य भवतीत्येतद्वचनादुन्नीयते” इति चक्रः / 3 "क्षारो द्विविधः रोच्यते / तथाच निघण्टुः,-'मुष्ककाइपमानात्तु रसः प्रच्यवते हि सप्रतीवापोऽप्रतीवापश्च; आवापानन्तरं यत्पुनः शक्त्यतिशयार्थ दीयते | यः। भस्मना सह संयुक्तः काठिन्यमुपगच्छति // तां भसशर्करामाहुः' स प्रतीवापः, तत्राप्रतीवापो मृदुः संव्यूहिमसंशः, सप्रतीवापश्च | इत्यादि" इति चक्रः। 2 'अश्वकर्णः सर्जभेदः' इति चक्रः / पाक्यसंशस्तीक्ष्णः” इति चक्रः। 4 'असितमोक्षकं' इति पा० / 'शालभेदः' इति हाराणचन्द्रः। 3 'अन्नपानोतर्गवादिमूत्ररित्यर्थः' 5 'पूजनार्थे मया' इति पा०। ६.भोजेऽध्ययमेव' इति पा०।। इति चक्रः /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy