________________ 46 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थान पारम्पर्येण रोपण इति; केचिदस्य रोपणवंन पठन्त्येव / शोषणो | विसूचिकालसकविलम्बिकादिविकारा गृह्यन्ते; शर्करा वातेन व्रणक्लेदस्य / स्तम्भनः शोणितातिप्रवृत्तः / उपहन्तशब्दः कृम्या- भिन्नाऽश्मरी शर्करेत्युच्यते // 8 // दिभिः सह प्रत्येकं संबध्यते; कृमयो बाह्याभ्यन्तराः, तेषां अहितस्तु रक्तपित्तज्वरितपित्तप्रकृतिबालवृद्धदुद्विविधः क्षार उपहन्ता; आमः अपक्करसः, मेदसः पानीय बलभ्रममदमूर्छातिमिरपरीतेभ्योऽन्येभ्यश्चैवंविएवोपहन्ता, पुंस्वस्य शुक्रस्य // 5 // धेभ्यः // 9 // स द्विविधः-प्रतिसारणीयः, पानीयश्च // 6 // क्षारस्य येष्वयौगिकलं तानाह-अहितस्वित्यादि / भ्रम इदानीमुक्तगुणकर्मणः क्षारस्य द्वैविध्यं दर्शयन्नाह-स द्वि- श्चक्रारूढस्येव भ्रमणं, मदो विषमद्यशोणितोत्थो विकारः पूगफलेविध इत्यादि / प्रतिसारणीयः प्रतिसारणाहः; पानीयः पानाहः, नेव मत्तता, मूर्छा चेतनाच्युतिः, परीतशब्दो भ्रमादिभिः सह क्षारोदकमित्यर्थः; ये चान्येऽपि पाक्यसर्जिकायवक्षारा यथारोगं | प्रत्येकं संबध्यते // 9 // वक्तव्यास्तषां चूर्णवटकावलेहादिषु प्रयोगः कर्तव्यः // 6 // तं चेतरक्षारवहग्ध्या परिस्रावयेतः तस्य विस्त तत्र प्रतिसारणीयः कुष्ठकिटिभदछमण्डलकिला- | रोऽन्यत्र // 10 // सभटागोंदवणनाडीचमकीलतिलकाल- तत्र पानीयक्षारपाकं विधिं च संक्षेपेण दर्शयितुमाहकन्यच्छव्यङ्गमशकबाह्यविद्रधिकृमिविषादिषपदि- तं चेतरक्षारवदित्यादि / इतरक्षारवत् प्रतिसारणीयवत् ; यथा श्यते सप्तसु च मुखरोगेषूपजिह्वाधिजिह्वोपकुशद- | प्रतिसारणीयस्य काष्ठदाहः षड्गुणोदकपाकस्त्रिभागावशेषानन्तरं तवैदर्भेषु तिसृषु च रोहिणीषु, एतेष्वेवानुशस्त्र- | परिस्रावण परिस्रावणं च, तद्वत् पानीयस्यापि पाकविधिः स्रावणं च द्वितीयप्रणिधानमुक्तम् // 7 // पाकवर्ज; पानीयक्षारोदकप्रमाणमुत्तमा मात्रा पलं, मध्यमा कर्षप्रतिसारणीयस्य विषयं दर्शयन्नाह,-तत्र प्रतिसारणीय |त्रयम् , अधमा अर्धपलम् / अन्यत्र गुल्मादिष्वध्यायेषु // 10 // इत्यादि / किटिभः कुष्ठविशेषः, तस्य पृथगविधानं नियमेन प्रति ____ अथेतरत्रिविधो मृदुर्मध्यस्तीक्ष्णश्च तं चिकीर्षुः सारणीयसाध्यत्वज्ञापनार्थ; दवा मण्डलं दद्रुमण्डलं; किलासं शरदि गिरिसानुजं शुचिरुंपोष्य प्रशस्तेऽहनि प्रशखग्गतं श्वित्रकुष्ठं; चर्मकीलः अर्शोनिदानपठितः; न्यच्छव्यङ्गौ | स्तदेशजातमनुपहतं मध्यमवयसं महान्तमसितम्क्षुद्ररोगनिदानोक्तौः बाह्यशब्दः विधिकैमिविषैः प्रत्येक संब- ककमधिवास्यापरेधुः पाटयित्वा खण्डशः प्रकध्यते / विषादिष्वित्यादिशब्दावल्मीकादीनां ग्रहणम् / 'बाह्य-ल्प्यावपाट्य निवाते देशे निचितिं कृत्वा सुधाशकृमि विशेषादिषु' इति केचित् पठन्ति / के ते सप्त मुखरोगा येषु कराश्च प्रक्षिप्य तिलनालैरादीपयेत् / अथोपशान्तेक्षार उपयुज्यते, इत्याह-उपजिह्वेत्यादि ।-उपजिह्वादीन् ऽग्नौ तद्भस्म पृथग्गृहीयाद्भस्मशर्कराश्च / अथानेनैव रोगान् मुखरोगनिदाने वक्ष्यति / तिसृणां रोहिणीनां ग्रहणं विधानेन कुटजपलाशाश्वकर्णपारिभद्रकबिभीतकासन्निपातरकजयोरसाध्यत्वज्ञापनार्थम् / कुतः पुनरुपजिह्वादि- रग्वधतिल्वकाकेस्तुपामार्गपाटलानक्तमालवृषकभ्योऽन्येषु मुखरोगेषु क्षारो नोपयुज्यत इत्याह-एतेष्वेवे- | दलीचित्रकपूतीकेन्द्रवृक्षास्फोताश्वमारकसप्तच्छत्यादि / अत्रानुशस्त्रं क्षार एव / 'एतेष्वनुशस्त्रनिपातनम्' इति | दाग्निमन्थगुञ्जाश्चतस्रश्च कोशातकीः समूलफलपक्वचित् पाठः // 7 // दहेत्। ततःक्षारद्रोणमुदकद्रोणैः षड्भिरापानीयस्तु गरगुल्मोदराग्निसङ्गाजीर्णारो.का लोड्य मूत्रैर्वा यथोक्तैरेकविंशतिकृत्वः परिस्राव्य, नाहशर्कराश्मर्याभ्यन्तरविद्रधिकृमिविषार्शःसूपयु. महति कटाहे शनैर्दाऽवघट्टयन् विपचेत् / स यदा भवत्यच्छो रक्तस्तीक्ष्णः पिच्छिलश्च, तमादाय ज्यते // 8 // महति वस्त्रे परिस्राव्येतरं विभज्य पुनरग्नावधिश्रपानीयविषयं दर्शयन्नाह-पानीयस्वित्यादि / गरः कृत्रिमं येत। तत एव क्षारोदकात् कुडवमध्यर्ध वाऽपनविषं. दृषीविषमित्यन्येः अग्निसङ्ग इति अग्निः सज्यते लीयते तत्र कराराताराधीrEAT यस्माद्येन यस्मिन् वा सोऽग्निसङ्गः, तेन वातश्लैष्मिकग्रहणी 1 'मात्रा तु पलत्रिकर्षार्थपलरूपा उत्तममध्यमाधमबलेषु' इति 1 अत्र विद्रधिशब्दो न पठ्यते हस्तलिखितपुस्तकेषु / 2 'क्षारो | चक्रः। 2 'अथेतरो मृदुर्मध्यस्तीक्ष्णश्च' इति पा० / 3 'शुचिहि शोणितेन सह संभूय तानि तानि कर्माणि करोतीत्याह- रुपवसन्निति क्षारद्रुमस्थितभूतविघ्नोपशमार्थ, एवमेव च ग्रहणे भैषज्यं एतेष्विवादि / एतेषु कुष्ठादिषु, चकारात् कठिनाश्रयेषु तादृशेषु गुणयुक्तं भवतीति दर्शयितुं' इति चक्रः। 4 'असितमोक्षक' इति कठिनोत्सन्नवणमासादिषु चैवानुशस्त्रप्रणिधानं यथायोगं शस्त्रानु-पा०। 5 "अधिवास्येति समत्रबलिकर्मादिनाऽधिवासनं कृत्वा' शत्रप्रणिधानानन्तरं क्षारप्रणिधानमुक्तं पूर्वाचारिति शेषः / ' इति इति चक्रः। 6 'ततोऽपरेयुः' इति पा०। 7 हाराणचन्द्रस्तु हाराणचन्द्रः। 3 'कृमिविषाभ्यां' इति पा०। 4 अनारोचक- निचितं कृत्वा' इति पठति, व्याख्यानयति च-निचितं कृत्वा . विद्रपिशब्दौ न पठ्येते केषुचित्पुस्तकेषु / / राशीकृत्य'। 8 'कल्पेन' इति पा० /