SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ अध्यायः 12] सुश्रुतसंहिता। answarawwwwwwwwwwwwwwwwwwwwwwwwww दीननुप्रविश्याशु दहति; तस्मात् स्नेहदग्धेऽधिका हार्यत्वेनेति न दोषः / अन्ये चान्यथा पठन्ति-तदेतच्चतुरुजो भवन्ति // 15 // विधमग्निदग्धलक्षणं पूर्वोक्तकर्मप्रसाधकं भवति'-इति, व्यावलयादिप्रकारात् प्रकारान्तरेणाग्निदग्धलक्षणं वक्तुमाह, ख्यानयन्ति च-“पूर्वोक्तं त्वङ्मांसाश्रितं यदग्निकर्म तालक्षणअत ऊर्ध्वमित्यादि / इतरथा दग्धमिति प्रकारान्तरेण वैद्यादृते प्रसाधकं द्योतकं भवति; अथवा पूर्वोक्तेष्वग्निसाध्येषु शिरोरोगाप्रमादाद्दग्धम् / तत्रेत्यादि द्रव्यं स्निग्धं सर्पिरादि, रूक्षं द्रव्यं धिमन्थादिषु यदग्निकर्म तत्प्रसाधकं हेयोपादेयरूपतयेत्यर्थः" काष्ठपाषाणलोष्टादि // 15 // इति। अपरे तु 'तदेतच्चतुर्विधममिदग्धलक्षणं पूर्वोक्तकर्मप्रसाधनं च भवति' इति चकारं पठन्ति व्याख्यानयन्ति च तेषां मते यदेतत्र प्लुष्टं दुर्दग्धं सम्यग्दग्धमतिदग्धं चेति चतु. तच्चतुर्विधमग्निकर्म तत्कथं चिकित्सनीयमित्याह,-पूर्वोक्तकर्मविधमग्निदग्धम् / तत्र यद्विवर्ण प्लुष्यतेऽतिमात्र तत् प्रसाधनं; पूर्वप्रतिपादिता या क्रिया तत्प्रतीकारं तचिकित्सितप्लुएं; यत्रोत्तिष्ठन्ति स्फोटास्तीवाश्चोषदाहरागपाक मित्यर्थः / पूर्वप्रतिपादितक्रिया तु 'सम्यग्दग्धे मधुसर्पिावेदनाचिराञ्चोपशाम्यन्ति तहुर्दग्धं सम्यग्दैग्धमन मभ्यङ्ग' इत्यादिका / चकाराद्वक्ष्यमाणापराग्निष्टप्रतपनादिकर्मवगाढं तालवर्ण सुसंस्थितं पूर्वलक्षणयुक्तंच; अति प्रसाधकमिति ज्ञेयम् // 16 // दग्धे मांसावलम्बनं गात्रविश्लेषः सिरानायु. सन्ध्यस्थिव्यापादनमतिमात्र ज्वरदाहपिपासामू। भवन्ति चात्रचिोपद्रवा भवन्ति, व्रणश्चास्य चिरेण रोहति, | अग्निना कोपितं रक्तं भृशं जन्तोः प्रंकुप्यति / रूढश्च विवर्णो भवति / तदेतचतुर्विधमग्निदग्धल ततस्तेनैव वेगेन पित्तमस्याभ्युदीर्यते // 17 // क्षणमात्मकर्मप्रसाधकं भवति // 16 // तुल्यवीर्ये उमे ह्येते रसतो द्रव्यतस्तथा // तत्राग्निदग्धं वैद्यदोषात् प्रमादाद्वा चतुर्विधं दर्शयन्नाह तेनास्य वेदनास्तीवाः प्रकृत्या च विदह्यते // 18 // तत्र पुष्टमित्यादि / प्लष्टदुर्दग्धयोहीनदग्धत्वेऽपि पृथकरणं लक्ष स्फोटाः शीघ्रं प्रजायन्ते ज्वरस्तृष्णा च बाधते॥ णचिकित्साभेदात् / 'तत्र प्लष्टम्' इत्यादिगणनयैव चतुःसंख्या इदानीं सर्वाग्निदग्धेषु चिकित्सार्थ विशिष्टष्यदोषयोवृष्टिं लब्धा, पुनः 'चतुर्विधम्' इतिकरणं प्लुष्टदुर्दग्धाभ्यां भेदाभ्यां दर्शयन्नाह,-भवन्ति चात्रेत्यादि / ततस्तदनन्तरं; तेनैवा. हीनदग्धस्य त्रिप्रकारदाहशङ्कानिरासार्थम् / एषां लक्षणमाह, ग्निना रक्तेन चेत्यर्थः / कुतः पुनः प्राधान्येनाग्निदग्धे पित्तमे. तत्र यद्विवर्णमित्यादि / तत्र तेषु मध्ये / विवर्णं प्राकृतवर्णा- वोदीर्यत इत्याह-तुल्यवीर्ये इत्यादि / हि यस्मात् कारदम्यवर्णम् / ष्यतेऽतिमात्रम् अत्यर्थ दह्यते न च स्फोटोत्पत्तिः | णात्, एते द्वे अप्यग्निपित्ते, तुल्यवीर्ये उष्णवीर्ये, रसतो स्यात् / अन्ये खत्र 'प्लष्टमतिमात्रं विवर्ण यत् प्लष्यते' इति रसात् द्वे अपि कटुके, द्रव्यतो द्रव्यादपि तुल्ये; तथाहि -सदृश पठन्ति व्याख्यानयन्ति च-अतिमात्रं विवर्ण यत् प्लष्यत इति / एवाधारो वढेः पित्तस्यापि, द्रव्यं चात्र रसाद्याधार उच्यते; ततः अमिताप्नोत्खिन्नमिव भवति; विवर्णमत्र पाण्डुवर्णम् / यत्रे- कारणात्तेनाग्निनाऽस्य पित्तस्य कोपितस्य वेदना दाहादिका 'भवत्यादि / चोष आकृष्यत इव वेदनाविशेषः, दाहो भस्मसाद्भ-|न्ति' इति वाक्यशेषः / प्रकृत्या च विदह्यत इति प्रकृत्या खभापतीव, रागो रक्तता, वेदना ओषादयः / सम्यग्दग्धमित्यादि / वेन, विदह्यते विदाहमुपयाति / ताभ्यामेव रक्तपित्ताभ्यां स्फोटा अनवगाहम् अतिदग्धलक्षणरहितम् / तालवर्ण पक्वतालफल. ज्वरादयश्च शीघ्रं प्रजायन्त इति / अन्ये तु 'उमे' इत्यत्र 'रक्तवर्णमित्यर्थः; 'पक्कतालवर्ण' इत्येके पठन्ति, अपरे तु 'तालपक्क- पित्ते' इति व्याख्यानयन्ति / उष्णवीयेवं च मधुररसस्यापि फलवर्ण' इति / सुसंस्थितम् अत्युनतावनतादिदोषवर्जितम् / रक्तपित्तस्य यात्रिकेक्षुरसवद्विदाहित्वात् / द्रव्यत इति एते पूर्वलक्षणयुक्तं चेति खड्यांससिरानायसन्ध्यस्थिदाहलिङ्गयुक्तम्। द्वे अपि रक्तपित्ते द्रव्यादपि तुल्ये, द्रव्यशब्देनात्र हेवाधारी अतिदग्धे इत्यादि / गात्रविश्लेषो विषटनं, व्यापादनं हिंसनम् / कथ्येते; तद्यथा-रक्तपित्तयोर्द्वयोरपि तेजो हेतुः, आधारश्च अतिमात्रशब्दो ज्वरादिभिः सह प्रत्येकं संबध्यते / मूर्छाश्चेति द्वयोरपि तेज एवेति // 17 // 18 ॥चकाराच्छोणितस्रावादयश्च / तदेतदित्यादि / प्लुष्टादिभेदेन चतु- दग्धस्योपशमार्थाय चिकित्सा संप्रवक्ष्यते // 19 // विधमप्यमिकर्म वैद्यस्य यदात्मकर्म चिकित्सारूपं तस्य प्रसाधक प्लुष्टस्याग्निप्रतपनं कार्यमुष्णं तथौषधम् // भवतीत्यर्थः / ननु, सम्यग्दग्धलक्षणमेव वैद्यस्यात्मकर्मप्रसाधकं शरीरे चिन्नभूयिष्ठे स्विन्नं भवति शोणितम्॥२०॥ भवति, न पुनः लुष्टदुर्दग्धातिदग्धलक्षणं; सत्यं, सम्यग्दग्धल 1 'प्रधावति' इति पा० / 2 'स्विन्नभूयिष्ठे इति स्तोकास्विन्ने, क्षणं वैद्यकर्मप्रसाधकमुपादेयत्वेन, इष्टदुर्दग्धातिदग्धलक्षणं परि उदकमिति दाहप्रत्यनीकतयाऽशातमानमुदकं, स्कन्दयतीति स्त्यानीपुण्यत इत्यमितापेन विद्यत इच' इति चक्रः / 2 व्यापदा- करोति, स्कन्नेन च शोणितेनानिर्गच्छता तेजसाऽऽवृतमार्गेण च स्मकेऽप्यस्मिन् सम्यग्दग्धत्वं नानुपपन्नं, घुणाक्षरन्यायेन कदाचि- वायुना पच्यमानं दाहादि करोति; उष्णक्रियया तु रक्तं विलीयते, स्वगादीनां यथावदाहात्' इति हाराणचन्द्रः। 3 'पक्कतालफ- तेजोऽपैति, वायुरनुलोमो भवति, इत्युष्णैरल्पशः क्रिया सुखयतीति लवर्ण' इति पा०। 4 'पूर्वकर्मप्रसाधक' इति पा०।। | वाक्यार्थः, श्यमेव च विरुद्धार्थकारिणी क्रिया शाले उच्यते' इति चक्रः।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy