SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ अध्यायः 10] सुश्रुतसंहिता / रोम्णा शुचिना शुक्लवस्त्रपरिहितेन छत्रवता दण्ड- तव्या इत्येके; तत्तु न सम्यक् षड्विधो हि रोगाणां हस्तेन सोपानत्केनानुद्धतवेशेन सुमनसा कल्या- विज्ञानोपायः, तद्यथा-पश्चभिःश्रोत्रादिभिःप्रश्न णाभिव्याहारेणाकुहकेन बन्धुभूतेन भूतानां सुस-चेति // 4 // हायवता वैद्येन विशिखाऽनुप्रवेष्टव्या // 3 // ततो दूतनिमित्तेत्यादि / गमनाय प्रश्नाय वा आगतः पुरुषो यादृशस्य वैद्यस्य कर्ममार्गप्रवेशाधिकारस्तादृशं वक्तुमाह- दूतः, निमित्तमनुकूलं सुरभिवातादि, शकुनं पक्षिविशेषप्रशस्तअधिगततन्त्रेणेत्यादि / अधिगततन्त्रेण पठितशास्त्रेण / उपासित- | वाक्यादि, मङ्गलं खस्तिकपूर्णकुम्भादि. एषामानुलोम्येन प्रशस्ततत्रार्थेन गुरुपादिभ्यस्तशास्त्रार्थेन, दृष्टकर्मणा दृष्टच्छेद्यादि- तयेत्यर्थः / त्रिभिरेतैरित्यादि त्रिभिरेतैर्विज्ञानोपायैरनन्तरोक्तैस्नेहादिकर्मणा, कृतयोग्येन कृतकर्माभ्यासेन, शास्त्रं निगदता | दर्शनस्पर्शनप्रश्नैः / हिशब्दो यस्मादर्थे / श्रोत्रादिभिरिति पाठाभ्यां नियमेनादेशेन शास्त्रं वदता, एतेन खावर्तित- आदिशब्दात्त्वनेत्ररसनघ्राणानि गृह्यन्ते // 4 // शास्त्रता उक्ता भवति; अन्ये तु 'शास्त्रार्थं निगदता' इति / तत्र श्रोत्रेन्द्रियविशेया विशेषारोगेषु व्रणास्राव / पठन्ति, 'शास्त्राणि निगदता' इत्यपरे / राजानुज्ञातेन राज्ञा विज्ञानीयादिषु वक्ष्यन्ते-तत्र सफेनं रक्तमीरयअभिमतेन, राजा हि. प्रजापालनतत्परः, तत्प्रमादाद्वैद्यप्रतिरू ननिलः सशब्दो निर्गच्छति'(सू. अ. २६)इत्येवपका राष्ट्रं चरन्ति कण्टकभूता लोकस्य, तस्माद्राज्ञा परीक्ष्यानु मादयः, स्पर्शनेन्द्रियविज्ञेयाः शीतोष्णश्लक्ष्णकर्कज्ञातेन विशिखाऽनुप्रवेष्टव्येति / कर्मज्ञतां शास्त्रज्ञतां च वैद्यस्या स्या- शमृदुकठिनत्वादयः (स्पर्शविशेषां)ज्वरशोफादिषु, भिधाय बाह्यवेशमधिकृत्याह-नीचनखरोम्णेत्यादि / क्लुप्तलाचरिन्द्रियविज्ञेयाः शरीरोपचयापचयायुर्लक्षणब. नीचमल्पं नखं रोम च यस्य तेन; नीचनखत्वाच्छुचिता कर्म-1 लवर्णविकारादयः, रसनेन्द्रियविज्ञेयाः प्रमेहादिषु सौकर्य च, नीचरोमलादार्जवं, रसवत्यामबाध इत्यपरे / शुचि | रसविशेषाः, घोणेन्द्रियविज्ञेया अरिष्टलिङ्गादिषु व. नेति बाह्यस्नानादिशौचयुक्तेन; कुतः ? बाह्यवेशाधिकारात्; | णानामवणानां च गन्धविशेषाः, प्रश्नेन च विजानीबाह्यशौचायोगाल्लोके विगर्हणीयः, अन्तःशौचं तु सुमनसेत्यनेनैव याद्देशं कालं जातिं सात्म्यमातङ्कसमुत्पत्तिं वेदनाबोद्धव्यम् / शुक्लवस्त्रपरिधानं मङ्गलार्थ शौचार्जवार्थ वा। छत्रवता आतपरजोवर्षापन्नगादिनिषेधार्थ छत्रयुक्तेन / दण्डहस्तेन "| समुच्छ्रायं बलमन्तरग्निं वातमूत्रपुरीषाणां प्रवृत्तिदण्डोऽवलम्बनदण्डः, तस्य धारणं स्खलितादिनिषेधार्थम / मप्रवृत्ति कालप्रकर्षादींश्च विशेषान् / आत्मसदृशेप सोपानत्केन प्राणिहितासहितेन, प्राणिहिताधारणं कण्टकादि- | विज्ञानाभ्युपायेषु तत्स्थानीयैर्जानीयात् // 5 // निषेधार्थम् / अनुद्धतवेशेन साधुजनवेशेन, एतेनायुक्तकायवेश- तत्र श्रोत्रेत्यादि / शब्देन्द्रियविज्ञेया विशेषाः सन्ति रोगेष.. निषेधः; अन्ये तु नानावनाङ्गरागमाल्यानुलेपनविचित्रभूषणादि- ते व्रणास्रावविज्ञानीयादिषु वक्ष्यन्ते इति संबन्धः / शरीरोभिरुद्धतो वेशः, अतो विपर्ययेणानुद्धत इति मन्यन्ते / कार्य | पचयेत्यादि उपचयः स्थौल्यम् , अपचयः कार्य, बलमत्रोत्साहः। नियम्य मनो नियमयन्नाह-सुमनसा शोभनमनसा, अक्रौर्या- | ननु प्रमेहादिषु रसा मधुरादयो मक्षिकापिपीलिकाद्युपसर्पणेन दिगुणयुक्तमनसेत्यर्थः; दौर्मनस्यं तु यात्रायां न प्रशस्यत इति भिषम्भिरनुमेयाः, तत् कथं रसनेन्द्रियविज्ञेया इति? उच्यते, सुमनसा भवितव्यम् / वाचं नियमयन्नाह-कल्याणाभिव्याहा- नात्र भिषजां रसनेन्द्रियं किंतु पिपीलिकादीनामित्यदोषः / रेणेति ।-कल्याणं मालम् , अभिव्याहारो भाषितं, यस्य स तथा; अरिष्टलिङ्गादिषु ये व्रणानामव्रणानां च गन्धविशेषास्ते घ्राणेन्द्रितञ्च सर्वजनहृदयग्रहणार्थम् / कायवाड्मनःसु त्रिष्वपि नियमय- | यविज्ञेया इति संबन्धः / देशत्रिविधो जागलानूपसाधारणमाह-अकुहकेनेति; कुहकः शास्त्रहीनः परमविश्वासकारको 1 'शब्देन्द्रियविझेया' इति पा०। 2 'स्पर्शविशेषाः' इति मायावी, न कुहकोऽकुहकः; अन्ये बकुहकेन अविस्मा हस्तलिखितपुस्तके न पठ्यते / 3-6 'गन्धेन्द्रियविज्ञेया' इति पा०। पकेन, दम्भाययोगादविस्मापककायादिवेशेनेत्यर्थः / सुसहायवता 4 'दीप्ताग्नितां' इति पा०। 5 "हाराणचन्द्रस्तु 'आत्मासदृशेषु' इति साधुसहायेन, अन्यथाऽन्तःपुरचारिणो वैद्यस्य सहायदोषेण पठति व्याख्याति च-"नन्वात्मनो हीनेन्द्रियत्वे का गतिरित्याहदोषः स्यात्; सहायश्चात्मरक्षार्थमातुरपरिचर्यार्थ च / ननु, आत्मासदृशेष्वित्यादि / उचितापरपर्यायोऽयं सदृशशम्दः 'सदृशं समे प्राणिनां जीवतामेव सद्यस्करुधिरोपदेशात् कथं 'बन्धुभूतेन उचिते' इति मेदिनी। ततश्चात्मासदृशेषु आत्मनोऽनुचितेषु अयुक्तेषु भूतानाम्' इत्युक्तं ? सत्यं, विधिप्रापितवाददोषः, आलम्भयोगे हीनेष्विति यावत् , विज्ञानाभ्युपायेषु विज्ञानोपायेष्विन्द्रियेषु सत्स्विपशुहननवत् // 3 // त्यर्थः, तत्स्थानीयैरातुरावासस्यैः पुरुषैर्जानीयात् तांस्तानिन्द्रिय. ततो दूतनिमित्तशकुनमङ्गलानुलोम्येनातुरगृह- | विज्ञेयान् विषयान् भिषगित्यर्थः / 'आत्मसदृशेषु' इति प्रामादिकः मभिगम्य, उपविश्य, आतुरमभिपश्येत् स्पृशेत् पाठः" इति / "त्रिभिरेतैविंशानोपायैदीर्घायुषोऽल्पायुषश्च वेदिपृच्छेच; त्रिभिरेतैर्विज्ञानोपायै रोगाः प्रायशो वेदि तव्याः / तत्र दृष्ट्वा शरीरोपचयापचयौ वर्णविकृति छायां चातुरस्य - 1 'अनुद्धतानामार्याणां वेशो वस्त्रकेशादिरचना अनुद्धतवेशः' भिषग्जानीयात् , स्पृष्ट्वा शीतोष्णादीन् स्पर्शविशेषान् विपरीताइति चक्रः। विपरीतान् ज्वरशोफादिषु, पृड्का देशं कालं जातिसाम्यमाता
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy