________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थानं भेदात् / जातिशब्दो ब्राह्मणादिषु वर्तते / कालो द्विविधो | त्रिविधामेव पठति / 'मिथ्यादृष्टा विकारा हि' इत्यादिश्लोकान्ते नित्यग आवस्थिकश्च; नित्यगः ऋतुलक्षणः, आवस्थिको | "तस्मात् परीक्ष्याः सततं भिषजा सिद्धिमिच्छता / युक्त्यैव द्विविधः-वस्थस्य बाल्यादिमेदेन, व्याधितस्य ज्वरारम्भादि-व्याधयः सर्वैः(।) प्रमाणैर्दर्शनादिभिः-" इति श्लोकमधीते, कालावस्थया च / सात्म्यमिति यद्यस्य सेवितं सत् सुखाय | व्याख्यानयति च-दर्शनादिभिरित्येवं कर्तव्ये यत् 'प्रमाणैः' इत्यसंपद्यते तत्तस्य सात्म्यं तच्च द्विविधं चेष्टाख्यमाहाराख्यं च | धिकं करोति, तदधिकप्रमाणप्राप्त्यर्थ, तेन गन्धरसशब्दानाम- ' चेष्टाख्यं कायवाड्मनोमेदात्रिविधम् , आहाराख्यं रसमेदात् प्यवरोधः; ये खत्राक्षरैः षड्विधामपि परीक्षां पठन्ति, तेषां सम्यक् षड्विधम् / आतङ्कसमुत्पत्तिमिति समुत्पत्तिः कारणमुच्यते, तच | शास्त्रावबोधो नास्तीति भाषते / 'आत्मसदृशेषु विज्ञानाभ्युपायेषु बलवद्विग्रहादि / वेदनासमुच्छायमिति वेदना वातादिवेदनास्तो- तत्स्थानीयैर्जानीयात्' इत्यपि न पञ्जिकाकारः पठति // 5 // दादयः, तासां समुच्छ्राय उद्गतिः / बलं व्यायामगम्या शक्तिः। एवमभिसमीक्ष्य साध्यान साधयेत्, याप्यान् अन्तरग्निमिति कीदृशोऽन्तरग्निः? समो विषमो मन्दो वा / यापयेत्, असाध्यान्नवोपक्रमेत, परिसंवत्सरोत्थिबातमूत्रपुरीषाणामित्यत्रादिशब्दो लुप्तो ज्ञेयः, तेनातवाधोगत-तांश्च विकारान् प्रायशो वर्जयेत् // 6 // रक्तपित्तादीनां ग्रहणम् / कालप्रकर्षादींश्च विशेषानिति कियान् एवमित्यादि / साध्यं द्विविधं-सुसाध्यं, दुःसाध्यं च; असाध्यं कालोऽस्मिन् व्याधावुत्पन्न इत्यादीन् मेदान् , चकाराद्गुह्यदेश- | द्विविधं-याप्यं, प्रत्याख्येयं च / परिसंवत्सरेत्यादि परिसंवत्सरोप्रवृत्तपूयादीनां ग्रहणम् / अन्ये तु 'देशकालजातिसात्म्यं' इति | त्थिताः संवत्सरातीताः सर्वतु च महाबला ये तान् परिवर्जयेदिति; समासान्तं पठन्ति, सात्म्यशब्दो देशादिभिः सह प्रत्येकं संब- यदि ह्येकदोषजास्ते भवेयुरेवं तेषां तद्दोषप्रशमनर्तुषु प्रशमो ध्यते; देशस्त्रिविधो जाङ्गलादिमेदेन, तद्वैपरीत्येन देशसात्म्यमि-भवेदल्पता वा, स च न भवति, तेन तेषां त्रिदोषजलाधिगमः, त्यादि व्याख्यानयन्ति / अपरे तु 'देशकालजातं' इति पठन्ति, अतस्तान् परिवर्जयेत् ; अथवा संवत्सरेणोत्तरोत्तरधाखनुक्रमाव्याख्यानयन्ति च-जातशब्दो देशकालाभ्यां सह प्रत्येकं | दसाध्यवं प्रायशः। प्रायशो बाहुल्येन, नावश्यतया; तेन केचिसंबध्यते; देशो भूमिरातुरश्च; कस्मिन् देशे जाङ्गलेऽनूपे द्रक्तगुल्मादयः संवत्सरानन्तरमुपक्रमयोग्या भवन्ति, अर्दितस्तु साधारणे वाऽयं दोषः संचितः? कस्मिन् प्रकुपितः ? त्रिभिर्वर्षेः साध्य इति // 6 // कस्मिन्नयं व्याधिरुत्पन्न ? इति; तथा, आतुरेऽपि गलादो कस्मि- भवति चात्रनवयवे श्लेष्मस्थाने पित्तस्थाने वा? / आत्मसदृशेषु दोष- मिथ्यादृष्टा विकारा हि दुराख्यातास्तथैव च // सदृशेषु, विज्ञानाभ्युपायेषु षड्विधेषु श्रोत्रवक्चक्षुरसनघ्राण- | तथा दुष्परिमृष्टाश्च मोहयेयुश्चिकित्सकम् // 7 // प्रश्नेषु / तत्र वातसदृशेषु विज्ञानाभ्युपायेषु पञ्चेन्द्रियप्रश्नषु व्रणे मिथ्यादृष्टा इति रोगिणो विकारा ये मिथ्यादृष्टा असम्यग्दृष्टाः, सशब्दफेनरक्तानिलादिनिर्गमनं श्रवणेन्द्रियग्राह्य, पारुष्यरौक्ष्या- तथा दुराख्याता रोगिणा न याथातथ्येनोक्ताः, तथा दुष्परिमृष्टाः दिकं खगिन्द्रियग्राह्य, भस्मकपोतास्थिसवर्णवं चक्षुरिन्द्रियग्राह्यं, दुष्परिमर्शिताः, ते चिकित्सकं मोहयेयुः, एवमविज्ञाता ये रोगाकटुगन्धलाजगन्धादिलं घ्राणेन्द्रियग्राह्यं, कषायरसवं रसनेन्द्रि- | स्तान् परिवर्जयेत् // 7 // यप्रायं, तोदनमेदनच्छेदनादिवेदनाविशेषाः प्रश्नप्रायाः; पित्त- तत्र साध्या अपि व्याधयः प्रायेणैषां दुश्चिकिसदृशेषु विज्ञानाभ्युपायेषु श्वयथुव्रणादीनामौष्ण्यं खगिन्द्रियग्राह्य, | त्स्यतमा भवन्ति / तद्यथा-श्रोत्रियनृपतिस्त्रीबालनीलपीतवर्णवं चक्षुरिन्द्रियग्राह्यं, कट्वम्लरसवं रसनेन्द्रियग्राह्य, वृद्धभीरुराजसेवककितवदुर्बलवैद्यविदग्धव्याधितीक्ष्णातसीगन्धलं घ्राणेन्द्रियग्राह्यम्, ओषचोषपरिदाहादिका | गोपकदरिद्रकृपणक्रोधनानामनात्मवतामनाथानां बेदनाविशेषाः प्रश्नप्राह्याः; श्लेष्मसदृशेषु विज्ञानाभ्युपायेषु स्निग्ध- | च;एवं निरूप्य चिकित्सां कुर्वन् धर्मार्थकामयशांसि पैच्छिल्यादिकं खगिन्द्रियग्राचं, श्वेतवं चक्षुरिन्द्रियग्राह्य, माधु-|प्राप्नोति // 8 // र्यादि रसनेन्द्रियप्राय, विस्रगन्धादिलं घ्राणेन्द्रियग्राह्य, कण्डू- तत्र साध्या इत्यादि / श्रोत्रियस्य वेदार्थपरिपालनपरस्य गुरुत्लादिवेदनाविशेषाः प्रश्नग्राह्या इति / वैद्यो जानीयादिति | नित्यं स्नानादिभिर्व्याधिपरिवृद्धिा नृपतेरपि खातन्याद्यत्किञ्चनकान् ? व्याधीन् / अधिकारवशादक्षरैरनुक्तानपि; केषु सत्सु ? कारिखात्, अन्ये तु सौकुमार्यात् क्रियाऽसहत्वात् ; स्त्रीणां षड्विधेष्वपि विज्ञानाभ्युपायेष्वात्मसदृशेषु वातपित्तश्लेष्मसदृशेषु | लजया वेगाधुपरोधाद्रव्याधेरप्रकाशनाच; बालवृद्धयोर्विरेचनाकैर्जानीयात् ? तत्स्थानीयैः; तेषां शब्दादीनां स्थानानि श्रोत्रा- दिक्रियायोग्यवेनाल्पक्रियत्वात् , अन्ये तु बालवृद्धवनिताः सुकुदीनि, तेष्वधिकृतैः शब्दस्पर्शरूपरसगन्धैः तत्स्थानीयैः; एते | १"मिथ्येत्यादि ।-दृशिरत्र प्रत्यक्षपरः, पञ्चेन्द्रियविज्ञानाधिनैतदुक्तं-वातादिलिझैरायुर्वेदेष्वनिर्दिष्टनामधेयानपि व्याधीन् कु | कारात् / तदयमर्थ:-मिथ्यादृष्टा याथातथ्येनाविशाताः, दुराख्याताः शाप्रमतिर्वैद्यो जानीयादिति। पञ्जिकाकारस्तु दर्शनादिपरीक्षा सम्यडाख्याताः, दुःपरिमृष्टाः दुष्पृष्टाः / पूर्वेणैवोपलब्धे पुनर्दुष्परिसमुत्पत्तिं वेदनासमुच्छायं बलाबलमग्निं वातमूत्रपुरीषाणामप्रवृत्ति मृष्टेति विशेषणं हिया जुगुप्सया वा अल्पीयसोऽप्यवयवस्य परिमृश्यप्रवृत्तिं चेति' इति ताडपत्रपुस्तके पाठः / त्वेऽपरिहार्यत्वमाविष्कर्तुमित्याहुः, सिद्धे सत्यारम्भो नियमायेति 1 ओषचोषपरिग्रहादिकाः' इति पा० / न्यायात्" इति हाराणचन्द्रः। २'दुर्विचारिताः' इति पा० /