SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ 12 निबन्धसंग्रहाख्यव्याख्यासंवलिता [सूत्रस्थान अथात इति / योग्या सम्यकर्माभ्यासः, योग्यायाः सूत्रं, बहिःकण्टकी महाफल: 'कटहल' इति लोके; पनसादीनां तद्विद्यते यस्मिन् स तथा; अन्ये तु योग्याख्यापकं सूत्रं योग्या- फलानि तेषां मज्जा / मधूच्छिष्टेत्यादि मधूच्छिष्टं मधुसिक्थसूत्रं, तदधिकृत्य कृतोऽध्यायो योग्यासूत्रीयः,तं तथा॥१॥२॥ कम् / शाल्मलीफलके शाल्मलीपट्टके / पुस्तमयेत्यादि पुस्तमयः * अधिगतसर्वशास्त्रार्थमपि शिष्यं योग्यां कारयेत्। पुरुषो वस्त्रादिरचितो मनुष्यः / मृदुचर्मेत्यादि मांसपेशी स्नेहादिषु छेद्यादिषु च कर्मपथमुपदिशेत् / सुबहु- मांसवर्तिः / उदकेल्यादि / नेत्रप्रणिधानं नेत्रप्रवेशनं, बस्तिश्रुतोऽप्यकृतयोग्यः कर्मखयोग्यो भवति // 3 // | व्रणबस्तिपीडनं च, अनयोर्योग्यां कारयेत् ; क कारयेत् ? उदअधिगतेत्यादि / स्नेहादिष्विति आदिशब्दात् खेदवमनविरे कपूर्णघटपार्श्वस्रोतसि; न केवलं जलपूर्णघटपार्श्वच्छिद्रे अलाबनास्थापनानुवासनादीनां ग्रहणं, छेद्यादिष्विति आदिशब्दाढ़े- बूमुखादिषु चेत्यर्थः // 4 // चादीनां सप्तानां ग्रहणं; यद्यप्यस्मिन् तन्त्रे छेद्यादिकर्मणां प्रा- भवतश्चात्रधान्यं तथाऽपि छेद्यादिष्वपि प्राक् स्नेहादि प्रयुज्यत इति प्राक् | एवमादिषु मेधावी योग्याहेषु यथाविधि // स्नेहादिग्रहणम् ; अन्ये 'छेद्यादिषु स्नेहादिषु च' इति पठन्ति / / द्रव्येषु योग्यां कुर्वाणो न प्रमुह्यति कर्मसु // 5 // कर्मपथं क्रियामार्गम् / कुतोऽधिगतसर्वशास्त्रार्थमपि शिष्यं योग्यां | भवतश्चात्रेत्यादि / एवमादिष्विति आदिशब्दः प्रकारे, एवंकारयेदित्याह,-सुबहुश्रुतोऽपीत्यादि / अकृतयोग्यः अकृत- प्रकारेषु योग्याहेषु पुष्पफलादिषु // 5 // कर्माभ्यासः / कर्मसु क्रियासु // 3 // तस्मात् कौशलमन्विच्छन् शस्त्रक्षाराग्निकर्मसु॥ तत्र, पुष्पफलालाबूकालिन्दकत्रपुर(सो)र्वारुक- यस्य यत्रेह साधर्म्य तत्र योग्यां समाचरेत् // 6 // कर्कारुकप्रभृतिषु छेद्यविशेषान् दर्शयेत्, उत्कर्त- इति सुश्रुतसंहितायां सूत्रस्थाने योग्यासूत्रीयो नापकर्तनानि चोपदिशेत् ; दृतिबस्तिप्रसेवकप्रभृति नाम नवमोऽध्यायः॥९॥ ध्दकपङ्कपूर्णेषु मेद्ययोग्यां; सैरोम्णि चर्मण्यातते | ___ तस्मादित्यादि / यस्य कर्मणः, यत्र यस्मिन् द्रव्ये, साधर्म्य लेख्यस्य; मृतपशुसिरासूत्पलनालेषु च वेध्यस्यः साम्यं, तस्य तत्र योग्यां समाचरेदिति / केचिदेवमादिषु घुणोपहतकाष्ठवेणुनलनालीशुष्कालाबूमुखेष्वेष्य- मेधावीत्यादिश्लोकस्याग्रे आपातनिकापूर्व श्लोकमेकं पठन्ति; स्यः पनसबिम्बीबिल्वफलमजमृतपशुदन्तेष्वाहा- | तद्यथा-अनुक्तं योग्याविषयमुपग्रहीतुमाह---‘दृष्टान्तमात्रमुर्यस्यः मच्छिष्टोपलिप्ते शाल्मलीफलके विना- | द्दिष्टं-' इत्यादि; स च वर्तमानेषु पुस्तकेषु न पठ्यत इत्यस्माव्यस्य; सूक्ष्मघनवस्त्रान्तयोर्मुदुचर्मान्तयोश्च सी- भिरुपेक्षितः // 6 // व्यस्य; पुस्तमयपुरुषाङ्गप्रत्यङ्गविशेषेषु बन्धन- इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतव्यायोग्यांमढष मांसखण्डेष्वग्निक्षारयोग्यांमदचर्म- ख्यायां सूत्रस्थाने योग्यासूत्रीयो नाम नवमोऽध्यायः॥९॥ मांसपेशीषूत्पलनालेषु च कर्णसन्धिबन्धयोग्याम्; उदकपूर्णघटपार्श्वस्रोतस्यलाबूमुखादिषु च नेत्र दशमोऽध्यायः। प्रणिधानबस्तिवणबस्तिपीडनयोग्यामिति // 4 // अथातो विशिखानुप्रवेशनीयमध्यायं व्याख्याशल्यतत्रस्य छेद्यादिकर्मप्राधान्यात् प्राक् छेद्यादियोग्यामु- स्यामः॥१॥ पदर्शयबाह-तत्र पुष्पफलेत्यादि / पुष्पफलं कूष्माण्डः, यथोवाच भगवान् धन्वन्तरिः॥२॥ कालिन्दको जोनालः कूष्माण्डभेदः, त्रपुसादयः कर्कटीभेदाः, अथात इत्यादि / विशिखाऽत्र कर्ममार्गः, विशिखाया (यां) प्रभृतिग्रहणाच्छीर्णवृन्तादीनां ग्रहणम् / छेद्यविशेषानिति गो- अनुप्रवेशनं तदधिकृत्य कृतोऽध्यायो विशिखानुप्रवेशनीयः; तं तीर्थार्धलालकप्रभृतीन् / उत्कर्तनम् ऊर्ध्वकर्तनम् , अपरकर्त- | व्याख्यास्यामः // 1 // 2 // नम् अधश्छेदः। दृतिबस्तीत्यादि दृतिः चर्मपुटेकं, बस्तिः मूत्र- अधिगततन्त्रेणोपासिततन्त्रार्थन दृष्टकर्मणाकृतपुटकं, प्रसेवकः चर्मखलंपुटः, उदकपङ्कमिति उदकमिश्रः पक योग्येन शास्त्रं निगदती राजानुशांतेन नीचनखउदकपः / सरोम्णीत्यादि / आतते प्रसारिते। मृतपशुसिराखिति मृताः पशवोऽजादयस्तेषां सिरासु / पनसेत्यादि पनसो १"विशिखाऽत्र कर्ममार्ग उच्यते, तदुद्दिश्यानुप्रवेशन; यदि वा विशिखा रथ्यैव, तस्यां चिकित्सार्थमनुप्रवेशनम्" इति चक्रः / . 1. योगाय सम्यग्योगाय प्रभवतीति योग्यः, तद्विरुद्धोऽयोग्यः' | "प्रशस्तवापरपर्यायोऽपि विशिखाशब्दोऽत्रातुरावासवममात्रे प्रवइति चक्रः। 2 'उत्कर्तनपरिकर्वनानि' इति पा० / 3 'सरोम्णी- | र्तते, गमकत्वात्" इति हाराणचन्द्रः। 2 'शास्त्रार्थ निगदता' स्यनेन लेख्यस्यानुलोमकर्तव्यतां सूचयति, प्रतिलोमे हि लेख्ये पा० / 3 "निष्पन्नेन वैद्येन प्रजापालके राशि आत्मा गुणतो दर्शरुजाप्रादुर्भावो रकातिप्रवृत्तिश्च' इति हाराणचन्द्रः / 4 'परिकर्तनं' नीयः, ततो राशा परीक्ष्य वैद्यः प्रजारक्षार्थमनुमन्तव्य एष धर्मः इति पा०।५'बछापदादि चर्म' इति पा० / 6 'चर्मखछटकः' भनिष्पन्नवैधगुणश्चिकित्सां कुर्वाणो लोकापकारकतया राशा शासपति पा०। / नीयः" इति चकः।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy