SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ अध्यायः 9] सुश्रुतसंहिता / 41 wwwwwwwwwww तेषां निशानार्थ श्लक्ष्णशिला माषवर्णा; धारा. आहार्यच्छेद्यमेयेषु नखं शक्येषु योजयेत् // संस्थापनार्थ शाल्मलीफलकमिति // 13 // विधिःप्रवक्ष्यते पश्चात्क्षौरवह्निजलौकसाम्॥१७ सुधाराणीति प्रागुक्त, कथं धारा शोभना कर्तव्येत्यत्राह- ये स्युर्मुखगता रोगा नेत्रवम॑गताश्च ये॥ तेषामित्यादि / श्लक्ष्णा अकर्कशा। धारासंस्थापनार्थ स्थिरीक- गोजीशेफालिकाशाकपत्रैर्विस्रावयेत्तु तान् // 18 रणार्थम् / फलकं पट्टकम् / तत्रानिशितधाराणां निशानार्थ | एष्येष्वेषण्यलामे तु बालाङ्गल्यङ्करा हिताः॥ लक्षणशिला, निशितानां संस्थापनार्थ शाल्मलीफलकम् / अन्ये तेषां विषयमाह-शिशूनामित्यादि / खक्सारादिचतुर्वर्गमिति तु 'तेषां निशानी लक्ष्णशिलिका माषयूषप्रभा, धारासंस्थापन वंशस्फटिककाचकुरुविन्दानि / आहार्यच्छेद्यमेयेषु नखं शक्येशाल्मलीफलकम्' इति पठन्ति, व्याख्यानयन्ति च-लक्ष्णशि- विति आटायटि नखानगो विति आहार्यादिषु नखशक्येषु नखं प्रयोजयेदित्यर्थः / नेत्रवर्ती लिका नापितशिलिका, माषयूषप्रभा कृष्णकपिलेत्यर्थः // 13 // नेत्रपक्ष्म / एष्येष्वेषण्यलामे खित्यादि एष्येषु शल्येषु एषण्या भवति चात्र अलामे बालादयो हिताः // १६-१८॥यदा सुनिशितं शस्त्रं रोमच्छेदि सुसंस्थितम् // शस्त्राण्येतानि मतिमान् शुद्धशैक्यायसानि तु // सुगृहीतं प्रमाणेन तदा कर्मसु योजयेत् // 14 // कारयेत् करणप्राप्तं कर्मारं कर्मकोविदम् // 19 // कथं पुनः शस्त्रं संस्थापितधारं ज्ञातव्यमित्याह-भवति चात्रेत्यादि / यदा शस्त्रं रोमच्छेदि भवति तदा सुनिशितं भवति, इदानीं शस्त्राणां गुणसंपत्कारणं वक्तुमाह-शस्त्राण्येतानीयावद्रोमाणि न छिनत्ति तावन्निशातव्यमित्यर्थः / सुसंस्थितं शो- त्यादि / कारयेत् कर्तुं प्रयोजयेत् / कः कर्तु प्रयोजयेत? बुद्धिभनाकारम् / सुगृहीतं ग्रहणं शस्त्राणां प्रागुक्तं, तद्यथा-'वृद्धि मान् वैद्य इत्यर्थः / कं? कारं लौहकारम् / किंविशिष्टं कार? पत्रं वृन्तफलसाधारणे भागे गृह्णीयात्' इत्यादि / प्रमाणेनेति | करणप्राप्त; करणे प्राप्तं खकर्मणि निपुणमित्यर्थः / पुनः किंविप्रमाणेन लक्षितं, शस्त्रप्रमाणं 'तेषां नखशस्त्रेषण्यावष्टाङ्गुले' शिष्टं ? कर्मकोविदं कर्मपण्डितं, यतः खकर्मणि निपुणमत एव इत्यादि / अन्ये तु सुगृहीतं प्रमाणेनेति प्रमाणेन सुगृहीतमिति कर्मकोविदम् / कानि कारयेत् ? शस्त्राणि / एतानि पूर्वोक्तानि / व्याख्यानयन्ति; तत्र वृद्धिपत्रादि वृन्तफलसाधारणभागादिग्रह- | किंभूतानि शस्त्राणि कारयेदित्याह,-शुद्धशैक्यायसानि खिति णप्रमाणेनेत्यर्थः / केचित् 'रोमच्छेदि' इत्यस्य स्थाने शुद्धं मलरहितं, शैक्यं तीक्ष्णम् ; अन्ये तु शैक्यायसानि सारम'रोमाहि'-इति पठन्ति // 14 // यलौहघटितानि / केचिच्छोकार्धमन्यथा पठन्ति;-"कारयेत् अनुशस्त्राणि तु त्वक्सारस्फटिककाचकुरुविन्द- करणैः प्रोक्तः कर्मारैः कर्मकोविदैः”-इति, व्याख्यानयन्ति जलौकोग्निक्षारनखगोजीशेफालिकाशाकपत्रकरीर-च-करणैरुपकरणैः; शेषं समम् // 19 // बालाङ्गलय इति // 15 // प्रयोगशस्य वैद्यस्य सिद्धिर्भवति नित्यशः॥ अशस्त्रावचारणीयेषु विशुप्रभृतिष्वलाभावा शस्त्राणां तत्कर्म तस्मात् परिचयं कुर्याच्छस्त्राणां ग्रहणे सदा 20 साधकद्रव्यान्तरेण शस्त्रातिदेशं कुर्वन्नाह-अनुशस्त्राणीत्यादि / इति सुश्रुतसंहितायां सूत्रस्थाने शस्त्रावचारणीयो अनुशस्त्राणि हीनशस्त्राणि शस्त्रसदृशानि वा। बक्सारः वंशः; . नामाष्टमोऽध्यायः॥८॥ कुरुविन्दः पाषाणविशेषः, येन निशितानि लोहानि तीक्ष्णानि भवन्ति, अन्ये तु कुरुविन्दं लोहिताश्म रत्नप्रधान; गोजी गो प्रयोगज्ञस्येत्यादि / प्रयोगः प्रकृष्टो योगः योजना, तज्ज्ञस्य / जिह्वा, अन्ये शाखोटकमाहुः; शेफोलिका रक्तवृन्ता शारदकु सिद्धिः आरोग्यसंपादनम् / नित्यशः सर्वदा। परिचयं शस्त्रसुमा; शाको महावृक्षः कर्कशपत्रः; पत्रशब्दो गोजीप्रभृतिभिः ग्रहणाभ्यासम् / अन्ये 'प्रमाणज्ञस्य वैद्यस्य-' इति पठन्ति; सह प्रत्येकं संबध्यते; करीरः अङ्कुरः // 15 // प्रमाणज्ञस्य शस्त्रग्रहणमानज्ञस्य // 20 // शिशूनां शस्त्रमीरूणां शस्त्राभावे च योजयेत् // | इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतव्यात्वकसारादिचतुर्वर्ग छेद्य मेघेच बुद्धिमान् // 16| ख्यायां सूत्रस्थाने शस्त्रावचारणीयो नामाष्टमोऽध्यायः॥८॥ 1 'धारासंपादनार्थ' इति ताडपत्रपुस्तके पाठः। 2 वाग्भटे शस्त्रसंस्थापनार्थ शस्त्रकोशोऽप्युक्तः / यथा,-"स्यान्नवागुलविस्तारः नवमोऽध्यायः। 'सुघनो द्वादशाङ्गुलः / क्षौमपत्रोर्णकौशेयदुकूलमृदुचर्मजः // विन्यस्त अथातो योग्याँसूत्रीयमध्यायं व्याख्यास्यामः॥१॥ पाशः सुस्यूतः सान्तरोर्णास्थशस्त्रकः। शलाकापिहितास्यश्च शस्त्रकोशः यथोवाच भगवान् धन्वन्तरिः॥२॥ (Swrgical cese) सुसंचयः"-इति // 'सान्तराणि सव्यवधानानि, ऊर्णास्थानि शस्त्राणि यस्मिन् स सान्तरोर्णास्थशस्त्रका 1 'पश्चादग्निक्षारजलौकसाम्' इति पा० / 2 'शस्त्राणामादितः' इत्यरुणदत्तः। 3 'रोम वोढुं स्वभावो यस्येति रोमवाहि' इति | इति पा० / 3 “कर्तव्यकर्मणः सम्यग्योगाय तत्सदृशकर्माभ्यासो चक्रः। 4 कुरुविन्दः 'कुरुन्द' (Corandum) इति प्रसि-योगः, तेन योगाय प्रभवतीति योग्याः प्रभवतीत्यर्थे तद्धितः, स्त्रीस्वं योऽतिकठिनः पाषाणविशेषः / 5 शेफालिका महाराष्ट्रभाषायां | स्वभावात् मैत्रीवत् / तस्याः सूत्रं योग्यासूत्र; तदपिकृत्य कृतो ग्रन्थस्वं 'पारिजात' इति, हिन्दीभाषायां च 'हारशृङ्गार' इति ख्याता। तथा" इति चक्रः। सु० सं०६
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy