SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [सूत्रस्थान तानि सुग्रहाणि, सुलोहानि, सुधाराणि, सुरू आहरणे एषणे च शस्त्राणां धाराविशेषं दर्शयन्नाह,-बडिशं पाणि, सुसमाहितमुखाग्राणि, अकरालानि, चेति / दन्तशङ्कुरित्यादि / अत्र आनताग्रे इति बडिशस्यैव विशेषणं, न शस्त्रसंपत् // 8 // दन्तश होः, कुतः ? शङ्कतुल्यखेनैव तस्यानतत्वदर्शनात् / एषणी प्रमाणाकाराभ्यां शस्त्राणि निर्दिश्य शेषशस्त्रगुणसंपदं दर्शयि- त्रिविधा भवति तीक्ष्णकण्टकमुखी, प्रथमयवपत्रमुखी, गण्डपदातुमाह-तानि सुग्रहाणीत्यादि / सग्रहाणि शोभनवाराणि / कारमुखी च / अन्ये तु 'तीक्ष्णकण्टकप्रथमयवपत्रमुखे' इति सुलोहानि शोभनलोहानि / सुधाराणि शोभनधाराणि / सुसमा- पठन्ति, व्याख्यानयन्ति च-एतद्विशेषणद्वयं बडिशदन्तश: मखानि पिण्डीकतमखानि अन्ये न सघ सस्यगानित म कोः; तेन तीक्षणकण्टकमुखं बडिशं, प्रथमयवपत्रमुखो दन्तयेषां तानि तथोक्तानि / अकरालानि अदन्तुराणि / शस्त्रसंपत् शङ्खः, प्रथमयवपत्रमुखलेन दन्तशङ्कोर्मुखतनुवमाकारश्च कथिशस्त्रगुणः // 8 // तः, तेन गण्डूपदाकारमुखी चेति चकारादेतद्विशेषणद्वयमेषण्यातत्र वक्रं, कुण्ठं, खण्डं, खरधारम्, अतिस्थूलम्, ' मपि संवध्नन्ति / अन्ये तु 'तत्र धारा भेदनानां मासूरी' इत्यादिग्रन्थं 'एषणी गण्डूपदाकारमुखी च' इति यावन्न अत्यल्पम् , अतिदीर्घम् , अतिवस्वम् , इत्यष्टी शस्त्रदोषाः। अतो विपरीतगुणमादीत, अन्यत्र करपः / पठन्ति // 11 // त्रात्; तद्धि खरधारमस्थिच्छेदनार्थम् // 9 // तेषां पार्यना त्रिविधा क्षारोदकतैलेषु / तत्र ___ शस्त्रदोषानिर्दिशन्नाह-तत्र वक्रमित्यादि / कुण्ठं स्थूलधा- भारपायितं शरशल्यास्थिच्छेदनेषु, उदकपायित रत्वेनारोमवाहि / खण्डम् असमग्रम् / खरधारं कर्कशधारम् / अत्यल्पम् अतितनु / अतो विपरीतमिति वक्रादिशस्त्रेभ्यो विप- . ' मांसच्छेदनभेदनपाटनेषु, तैलपायितं सिराव्यधनरीतगुणम् ऋजुतीक्ष्णसकलमसृणधारादिगुणम् / किं सर्वाण्येव स्नायुच्छेदनेषु // 12 // विपरीतगुणान्याददीतेत्याह-अन्यत्र करपत्रादिति / कुतः तत्र पायनायास्तीक्ष्णखादयो गुणाः कर्मविशेषोत्कर्षहेतवो पुनरेतत् ? तद्धीत्यादि।-तच्छब्दो यस्मादर्थे, हिशब्दो हेतो, भवन्तीति तामाह-तेषां पायनेत्यादि / पायना पातुं प्रयोजना, ' यस्मात् करपत्रमस्थिच्छेदनार्थमतो हेतोः खरधारम् // 9 // सा च लौहकाराणां प्रसिद्धा केचित् क्षारतैलपायनयोरनार्षव तंत्र धारा मेदनानां मासूरी, लेखनानामर्धमा- माचक्षते / क्षारादिपायनानां कर्मविशेषविषयं दर्शयन्नाहसरी. व्यधनानां विस्रावणानां च कशिकी, छेदना-तत्र क्षारपायितमित्यादि // 12 // नामर्धकैशिकीति // 10 // अष्टविधे कर्मणि सुकर्मनिष्पादकलेन यथा शस्त्राणां मुधारवं चेति द्विविधभेव एपणाशनम् / अत्र शस्त्र बडिशं पठ्यते यत्रे च, भवति तथा निर्दिशन्नाह-तत्र धारेत्यादि / भेदनानां वृद्धि-उभयत्रापि चाहरण कर्म कर्तव्यं, तथा एषण्यपि शस्त्रे यत्रे च पठ्यते, पत्रनखशस्त्रादीनाम् / मासूरी मसूरदलधारातन्वी / लेखनानां एपणं च उभयत्रापि कक्तिं, तत् कथमनयोभदः......परं यत्रकमण्डलाग्रादीनाम् / अर्धमासूरी मसूरदलधारार्धतन्वी / व्यध-महिरणमेषणं च शरीरहिंसाव्यतिरेकेण क्रियमाणं झेयं; शस्त्रकर्मानानां कुठारिकादीनाम्। विस्रावणानां सूचीकुशपत्रादीनाम् / हरणभेषणं व शरीरहिंसायुक्तं, शस्त्रं हि शरीरहिंसकमिति 'शसु' कैशिकी केशप्रमाणा। छेदनानामिति अत्र छेदनानि वृद्धिपत्रा-हिंसायामिति धात्वर्थादपि भवति / तेन यत्राहरणे एषणे वा दीन्येव, तानि यदा छेदने प्रयुज्यन्ते तदा तेषां धारा अर्धकैशिकी रावयवहिंसा तच्छस्त्रकर्म, शरीराहिंसकं तु यत्रकर्म, अनेनैव च अर्धकेशप्रमाणा तन्वी कर्तव्या // 10 // कर्मभेदेन यत्रशस्त्रयोरपि भेद इति पश्यामः' इति चक्रः / हारा. बडिशं दन्तशतश्चानताग्रे / तीक्ष्णकण्टकप्रथम- णचन्द्रस्तु 'बडिशं दन्तशश्चानताने तीक्ष्णकण्टप्रथमयवपत्रमुखे, यवपत्रमुख्येषणी (गण्डूपदाकारमुखी च)॥११॥ एषणी गण्डूपदाकारमुखी' इति पठति व्याख्यानयति च-"शङ्कः की१ 'गृह्यतेऽस्मिन्निति ग्रहो वारङ्ग' इति चक्रः / लक इवेति शङ्कः, दन्तशोधनः शङ्कर्दन्तशङ्करिति शाकपार्थिवादित्वाद्रू२ 'अतितुच्छम्' इति पा० / / पसिद्धिः / आनताग्रं बडिशमानताग्रश्च दन्तशकुरित्यानताये 'नपुं. 3 वृद्धवाग्भटे तु "धारा पुनश्छेदनानां मासूरी, लेखनानामर्थ. सकमनपुंसकेन' इति क्लीबशेषः / ते पुनस्तीक्ष्णकण्टकप्रथमयवप. मासूरी, व्यधनानां विस्रावणानां च कैशिकी"-इति पठ्यते।। त्रमुखे इत्यन्वयः / तथा च तीक्ष्णकण्टकमुखं बडिशं प्रथमयवपत्रमु. 4 'मसूरधारातन्त्री' इति पा० / खश्च दन्तशकुरित्यर्थः / अत्र गण्डूपदाकारमुखत्वेन शखाभावेऽप्ये५ 'मसूरदलधारातन्त्री' इति पा० / षण्याः शस्त्रत्वेन व्यपदेशः प्रणिधानदोषाच्छत्रवत्कार्यकरी भवती. 6 अत्रैषणीलक्षणे 'गण्डूपदाकारमुखी च' इति पाठोऽनार्षः, त्याख्यातुं, अतोऽवहितेनैषा प्रणिधेयेति"। गण्डूपदाकारमुख्या एषण्या धारारहितत्वेन शस्त्रत्वाभावात् / तस्मा- १'निवृत्तानां शस्त्राणां (अग्नितप्तानां) तत्क्षणाद्रवद्रव्येषु निर्वापणं र गण्डपदाकारमुखी एषणी यत्रमेव, तीक्ष्णकण्टकमुखी शार्प प्रोब- पायना' इति हाराणचन्द्रः / (पायना=Tempering)। Sharp Probe,' प्रथमयवपत्रमुखी डायरेक्टर-Director' 2 कर्मविशेषसौकर्यहेतवः' इति पा० / ..
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy