SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ अध्यायः 8] सुश्रुतसंहिता। द्यधनेऽपि / ननु, एषणी यन्त्रशस्त्रयोः पठ्यते, प्रयोजनं चोभ- (प्रदेशिन्यग्रपर्वप्रदेशप्रमाणा मुद्रिका, दशाला यत्राप्येषणमेव, तस्मादुभयपाठे को विशेषः ? उच्यते-यन्त्रप- शरारिमखी सा च (या सा) कर्तरीति कथ्यते), ठिताया एषण्या आकृतिर्गण्डूपदमुखी, प्रमाणं तु यथायोगपरि- शेषाणि तु षडङ्गुलानि // 7 // णाहदैय; शस्त्रेषु पुनरेषण्याः प्रमाणमष्टाङ्गुलम् , आकृतिस्तु तेषां प्रमाणानि दर्शयन्नाह,-तत्र नखशस्त्रेत्यादि / अन्ये तु तीक्ष्णकण्टकयवपत्रमुखी चेत्यदोषः / व्यङ्गुलादिभेदेन सूचीनां नखशस्त्रस्थाने नखवर्धनीति पठन्ति व्याख्यानयन्ति च-नखबहुखात् 'सूच्य' इति बहुखेन निर्देशः॥४॥ वर्धनी नखच्छेदनी / सूच्यो वक्ष्यन्त इति अष्टविधशस्त्रकमीये तेषामथ यथायोगं ग्रहणसमासोपायः कर्मसु / स. अ. 15 ) 'यङ्गला व्यङ्गुला' इत्यादिना सूच्यो वक्ष्यन्त वक्ष्यते-तत्र वृद्धिपत्रं वृन्तफलसाधारणे भागे इति / एतस्याग्रे मुद्रिकाकर्तरीशस्त्रयोः केचिन्मानं पठन्ति / गृह्णीयात्, भेदनान्येवं सर्वाणि, वृद्धिपत्रं मण्डलायं तदुच्यते,-"प्रदेशिन्यप्रपर्वप्रदेशप्रमाणा मुद्रिका, दशाङ्गुला च किंचितृत्तानेन पाणिना लेखने बहशोऽवचार्य, शरारिमुखी सा च (या सा) कर्तरीति कथ्यते"-इति / वृन्ताग्रे विस्रावणानि, विशेषेण तु बालवृद्धसुकुमा- शेषोणीति निर्दिष्टप्रमाणेभ्यो नखवर्धन्येषणीसूचीभ्योऽन्यानि रभीरुनारीणां राज्ञां राजमा(पु)त्राणां च त्रिकूर्चकेन शेषाणि // 7 // विस्रावयेत् , तलप्रच्छादितवृन्तमङ्गुष्ठप्रदेशिनीभ्यां व्रीहिमखं, कुठारिका वामहस्तन्यस्तामितरहस्तम- १"मुद्रिकायां निबद्धं स्यादद्धिपत्रसलक्षणम् / व्यङ्गुलं मुद्रिकाशवं ध्यमाङ्गल्याऽङ्गाष्ठविष्टब्धयाऽभिहन्यात्, आराकर क्षुरसंस्थानमेव च" इति भानुमत्यां भालुकिः / मुद्रिकाशस्त्रं वाग्भपत्रैषण्यो मूले, शेषाणि तु यथायोगं गृह्णीयात् // 5 // टेऽङ्गलिशस्त्रमिति नाम्ना पठ्यते / तलक्षणं यथा-"कुर्यादङ्गुलिश. तेषामित्यादि / वन्तफलसाधारणे भागे इति वृन्तफलयाम- स्त्रकम / मद्रिकानिर्गतमखं फले त्वर्धाङ्गलायतम् / योगतो वृद्धिपत्रेण ध्यदेश इत्यर्थः / एवम् इत्थमेव, यथा बुद्धिपत्रं यन्तफलयोमध्य- मण्डलाग्रेण वा समम् / / तत्प्रदेशिन्यग्रपर्वप्रमाणार्पणमुद्रिकम् / सूत्रदेशे गृह्यते तथा भेदनान्यपीत्येवंशब्दार्थः / बहुश इति बहून् बद्धं गलस्रोतोरोगच्छेदनभेदने-" इति / “अङ्गुलीशस्त्रकं मुद्रिकावारान् , 'सकृदपहरेत्' ( सू. अ.५) इत्यस्यापवादः / वृन्ताने निर्गतमुखं वृद्धिपत्रमण्डलानाध्यधारान्यतमतुल्यार्धाजलायतधार वारणाये, 'गृह्णीयात्' इत्यध्याहारः / तलप्रच्छादितवन्तमिति प्रदेशिनीप्रथमपर्वप्रमाणापर्णवृत्तमुद्रिकं दृढसूत्रप्रतिबद्धं कण्ठरोगेषु हस्ततलपिहितवृन्तम् ; अङ्गुष्ठ प्रदेशिनीभ्यां 'गृह्णीयात्' इत्यध्याहारः / अङ्गुष्ठविष्टब्धयेति अङ्गुष्ठाग्रे विष्टम्भितवेगया। मूलं, त्सरु, प्रयुज्यते" (वृ. वा. सू. अ. 34) इत्यष्टाजसंग्रहे। वारगं, वृन्तमिति पर्यायाः / यथायोगमिति योगानतिक्रमेण / मुद्रिकाशस्त्रम् Finger Knife (फिंगर् नाइफ्)। तद्यथा-कानिचिदृन्ताग्रे, कानिचिद॒न्तमध्ये, कानाचहृन्तमूल, 'कर्मयोगापेक्षयेत्यर्थः // 5 // तेषां नामभिरेवाकृतयःप्रायेण व्याख्याताः॥६॥ संक्षेपेण शस्त्राकारं दर्शयन्नाह-तेषां नामभिरित्यादि / 2 'प्रस्तुतानि शस्त्राणि व्याख्याय, अनन्तरमुपयोगित्वेनानुपेतेषां शस्त्राणाम् , आकृतयो लक्षणानि, नामभिरेव प्रायेण क्ष्यत्वाच्छरारिमुखावान्तरभेदभिन्नं शस्त्रान्तरमुपदिशति-दत्यादि. व्याख्याताः // 6 // ना। कर्तरी रोमादिच्छेदार्थः शस्त्रविशेषः' इति हाराणचन्द्रः। . तत्र नखशौषण्यावष्टाङ्गुले, सूच्यो वक्ष्यन्ते, 1 तेषां यथायोगं ग्रहणं कर्मसुः एष शस्त्रग्रहणसमासः। वृद्धिपत्रं 3 "वृत्ता गृढदृढाः पाशे तिस्रः सूच्योऽत्र सीवने / मसलानां प्रदेशानां व्यस्रा (Needle with triangular point) तु' इति ताडपत्रपुस्तके पाठः / 'यथायोगमिति यथा भेद्यादि शस्त्रकर्म युक्तं योग्यं भवति तथा शस्त्रग्रहणं वक्तव्यमित्यर्थः' इति चक्रः। व्यङ्गुलमायता // अल्पमांसास्थिसन्धिस्यव्रणानां बङ्गलायता // ब्रीहि२ विष्टग्धयेति स्तम्भनामिवर्षितवेगया' इति चक्रः / वक्रा ( Needle with round point) धनुर्वका 3 'यथायोगमिति यथा सम्यग्योगः' इति चक्रः। अत्राह (Curved needle) पक्कामाशयमर्मसु / सा सार्थ बङ्गुला" इति वाग्भटः,-"छेदमेदनलेख्यार्थ शस्त्रं वृन्तफलान्तरे। तर्जनीमध्यमा- वाग्भटः (सू. अ. 26) / 'निगूढः पाशो यस्याः, तस्यां पाशस्य कुष्ठैर्गुडीयात् सुसमाहितः॥ विस्रावणानि वृन्ताग्रे तर्जन्यङ्गुष्ठकेन च / पार्श्वयोर्मग्नं सूत्रं न दृश्यते / धनुर्वक्राऽभ्यधिकं न प्रविशति, तलप्रच्छन्नवृन्ताग्रं ग्राह्यं व्रीहिमुखं मुखे // मूलेष्वाहरणार्थानि क्रिया- प्रविशत्येव द्वितीयेन व्रणौष्ठेनागच्छति' इतीन्दुः / सौकर्यतोऽपरम्"-(वा. सू. अ. 26) इति // 4 अत्राह वाग्भटः,-"बाहुल्येनाङ्गुलानि षट्," तथा "स्वो. 4 'प्रायेणेति वचनादागममेतत्तत्रमागमान्तरं च शस्त्राकाराभि न्मानार्धचतुर्थाशफलानि"-इति / बाहुल्येन प्रायेण विशेषप्रमाधायकं दर्शयति' इति चक्रः। 5 'चक्रस्तु 'नखवर्धन्येषण्यौ' इति पठति व्याख्याति च- णानुक्तौ तानि शस्त्राणि षडङ्गुलानि कार्याणीत्यर्थः, यत्र विशेषप्रमा'वर्धनी छेदनी, 'वृधु' छेदने, इत्यस्मात् साध्यम्' इति / "नखशस्त्र-णमुक्तं तत्र तत्प्रमाणान्येव कार्याणि / खोन्मानार्थचतुर्थांशफलामष्टाङ्गुलमेकतोऽश्वकर्णमुखमन्यतो वत्सदन्तमुखं सूक्ष्मशल्योद्धतौ" | नीति खं च तदुन्मानं च स्वोन्मानम्, उन्मान देय, . (व. वा. सू. म. 34) इत्यष्टाङ्गसंग्रहे। | चतुर्थाशं वा फलं येषां तानि खोन्मानाचतुर्थाशफलानि //
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy