SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ अध्यायः 8] सुश्रुतसंहिता। - .. यन्त्रकर्माणि तु-निर्घातनपूरणबन्धनव्यूहनवर्त- वक्रादिभिः सह प्रत्येक संबध्यते; तेन वक्रकीलमित्यादि योज्यम् / नचालनविवर्तनविवरणपीडनमार्गविशोधनविकर्ष- मृदुपाशं तनुपाशम् / मृदुमुखं शल्यपीडनासहमुखम् / एते णाहरणाञ्छनोन्नमनविनमनभञ्जनोन्मथनाच प्रायेण स्वस्तिकयन्त्राणां दोषा बोद्धव्याः // 19 // णदारणÓकरणप्रक्षालनप्रधमनप्रमार्जनानि चतुर्वि एतैदार्विनिर्मुक्तं यन्त्रमष्टादशाङ्गुलम् // शतिः // 17 // प्रशस्तं भिषजा ज्ञेयं तद्धि कर्मसु योजयेत् // 20 // ___ कानि पुनर्यन्त्राणां कर्माणीत्याह,-यन्त्रकर्माणि वित्यादि / यन्त्रस्य प्रशस्तलं वक्तुमाह-एतैर्दोषैरित्यादि // 20 // निर्घातनम् इतश्चेतश्च विचाल्य निर्हरणम् , इतश्चेतश्च घनमि- दृश्यं सिंह खाद्यैस्तु गूढं कङ्कमुखादिभिः॥ त्येके पूरणं बस्तिनेत्रप्रभृतिभिस्तैलादिना; वन्धनं रज्वादिना; निहरेत शनैः शल्यं शानयुक्तिव्यपेक्षया // 21 // व्यूहनम् अत्रैवाध्याये व्याख्यातं प्राक्; वर्तनं विसृतस्य | खस्तिकयन्त्राणां विषयमेदं दर्शयन्नाह-दृश्यमित्यादि / दृश्य वर्तुलीकरणं; चालनं स्थानात् स्थानान्तरनयनम् , अन्य शल्य-दर्शनगतं शल्यं, गूढम् अदृश्यम् / कङ्कमुखादिभिरिति अत्राकम्पनमाहुः; विवर्तनं कर्णवायोर्निष्कासयितुमिष्टस्य कर्णलग्नस्य दिशब्दः प्रधानवाची, तेन ककूमुखमादि प्रधानं येषां तैर्निर्हरेपुनर्निवर्तनम् , अन्ये यन्त्रस्य भ्रामणमन्तरे वा; विवरणं प्रकाशनं, दित्यर्थः, यदि पुनरिहादिशब्दः प्रधानवाची न स्यात्तदा काकमुमांसच्छेदावकाशदानेन विवरणमित्येके, “विवरण प्रसारणम्' खस्य ग्रहणं न स्यादिति / शास्त्रयुक्तिव्यपेक्षयेति विविधा अपेक्षा इति लक्ष्मणटिप्पणकेनोक्तं; पीडनं व्रणस्य पूयादिनिर्गमनार्थ- | व्यपेक्षा, विशिष्टा अपेक्षा वा // 21 // मडल्यादिना; मार्गविशोधनं मूत्रपुरीषसङ्गे विकर्षणं विगृह्य कर्ष- नि(बि)वर्तते साध्ववगाहतेच णम् , अन्ये मांसादिप्रतिबद्धशल्यस्य मोचनमाहुः; आहरणमा शल्यं निगृह्योद्धरते च यस्मात् // नयनम् ; आञ्छनम् ईषन्मुखानयनम् , ईषन्मुखे आनयनमित्यर्थः; यन्त्रेवतः कङ्कमुखं प्रधानं उन्नमनमधःस्थितस्य शरकर्णादेरूज़ नयन; विनमनं निम्री स्थानेषु सर्वेष्वधि(वि)कारिचैव // 22 // (नम्री )करण; भञ्जनं शरकर्णादेरामर्दनं, समन्ततो मर्दनमि श्रुतसंहितायां सूत्रस्थाने यन्त्रविधिर्नाम त्यन्ये; उन्मथनं प्रलष्टस्य शल्यस्य मार्गे शलाकादिभिरालोडनम् / सप्तमोऽध्यायः॥७॥ भाचूषणं विषदुष्टस्तन्यरुधिरेषु शृङ्गालाबूभ्यां मुखेन वा; एषणं कङ्कमुखस्य प्राधान्यं दर्शयमाह, निवर्तत इत्यादि / निवगण्डूपदमुखेन गतिव्रणोत्सङ्गशल्यादीनां; दारणं शरकर्णादिद्वि-तते साध्विति साधु झटिति निःसरतीत्यर्थः, अवगाहते प्रविधाकरणम् ; अजूकरणं कुटिलशल्यस्य; प्रक्षालनं तोयादिभित्रणो-| शति च साधु, अन्येषां सिंहमुखादीनां स्थूलमुखलेन साध्ववगा सङ्गादीनां; प्रधमनं श्लेष्मशल्यसङ्गे नासिकायां नाड्या चूर्णक्षे- हनसाधुनिवर्तनाभावात् ; अन्य विवर्तते वृत्तत्वादन्तर्धमती•पणं; प्रमार्जनं प्रोञ्छनं बालाङ्गुलिवस्त्रैरक्षिरजःशल्यादिषु // 17 // त्याहुः / शल्यं निगृह्य गृहीखा, उखरते आकर्षति / स्थानेषु सर्वे. खबुद्ध्या चापि विभजेद्यन्त्रकर्माणि बद्धिमान् // | विति सन्धिधमन्यादिषु / अधिकारि अस्य कहमुखस्य अधिकाअसंख्येयविकल्पत्वाच्छल्यानामिति निश्चयः१८ रोऽस्ति नान्यस्य अन्ये तु 'अविकारि' इति पठन्ति, तत्रापि स इदानीं नानाविधशल्याकारेण कर्मणां बहुत्वात् संख्यायाम- | एव तात्पयोर्थ इति // 22 // नियमं दर्शयन्नाह-खबुद्ध्या चापीत्यादि // 18 // इति श्रीडल्ह(हणविरचितायां सुश्रुतव्याख्यायो निबन्ध संग्रहाख्यायां सूत्रस्थाने सप्तमोऽध्यायः॥७॥ .. तत्र, अतिस्थूलम् , असारम् , अतिदीर्घम् , अति. हस्वम् , अग्राहि, विषमप्राहि, वक्रं, शिथिलम् , अत्युनतम् , मृदुकीलं, मृदुमुखं, मृदुपाशम्, इति अष्टमोध्यायः। द्वादश यन्त्रदोषाः॥१९॥ अथातः शस्त्रावचारणीयमध्यायं व्याख्यास्यामः यन्त्रदोषान् वक्तुमाह-तत्रातिस्थूलमित्यादि / असारमशु- यथोषाच भगवान् धन्वन्तरि // 2 // लोहादिघटितम् / अग्राहि विकृतमुखम् / विषमग्राहि एकदेश- अथात इत्यादि / शखाणामवचारणं शस्त्रावचारणं, तद्यस्सिप्राहि / वक्रम् अन्जु शिथिलं पीडनाक्षमम् / अत्युनतम् उच्छित- अध्यायेऽस्ति स शस्त्रावचारणीयः, तं व्याख्यास्यामः॥१॥२॥ कीलकादि। मृदुकीलं दुर्बलशस्यम् / अन्ये तु 'वक्रषिथिलात्युनत नहीला अन्येत 'वधिथिलात्यन्नत- विशतिःशस्त्राणि: तपथा-मण्डलाप्रकरपत्रवमृदुकीलं' इति पठन्ति, व्याख्यानयन्ति च–अत्र कीलशब्दो १'शल्यं स्वस्तिकयत्रैस्तु निर्हरेत मिषग्वरः' इति ताडपत्र 1 'वर्तनं भमास्थ्यादीनां यथायथं स्थापनं, चालनं गलादाववब- पुस्तके पाठः। सास्थिशल्यादीनामपनयनं, विवर्तनं पराङ्मुखीभूतस्यास्थ्यादेरपवर्त- 2 एविंशतिः शस्त्राणि; तपथा-मण्डलामाधमण्डलकरपत्र नम् , आम्छनमतिक्षिप्तस्यास्यः कुञ्चितस्य वाऽङ्गुल्यादेरायमनं, भञ्जनं | इति ताडपत्रपुस्तके पाठः / वाग्भटे (स.अ. 26) सर्पास्यं, लिङ्गशल्यकर्णादेरापोथनं खण्डनं बा, दारणं विषमसंहितानामस्मां द्विधा- नाशन्यधनी शलाका, कूर्चः, खजः, कर्णपालीव्यवन, कर्णवेधनी करणम् , ऋजुकरणं कुञ्चितस्व गात्रस्य बन्धनादिना सरलीकरणम्' चेति षट्शस्त्राण्यधिकान्युक्तानि / तेषां लक्षणानि क्रमशो यथाइति हाराणचन्द्रः। | 'सास्यं घ्राणकर्णाशश्छेदनेऽर्धाडलं फले' इति; ताम्री शलाका दिमुखी
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy