________________ अध्यायः 7] सुश्रुतसंहिता / 33 नाडीयत्राण्यपीत्यादि / नाडी(ली)यन्त्राणीति नाडी(ली)वन्म- यन्त्रमेकं व्रणच्छिद्रायामपरिणाह; बैस्तिनेत्रं चतुर्विधं वयोमेदेन, . ध्यच्छिद्राणि / एकतोमुखानि रक्ताहरणार्थान्यलाबूभगन्दरार्थी- अन्ये त्रिविधमाहुः; उत्तरबस्तिनेत्रं द्विविधं पुंसां स्त्रीणां च, यत्रादीनि; उभयतोमुखानि बस्त्युत्तरबस्तिधूमयन्त्रादीनि / एके त्रिविधमाहुः; मूत्रवृद्धिदकोदरयो₹-मूत्रवृद्धिस्रावणार्थमेकं, तानि स्रोतोगतशल्योद्धरणार्थमिति तानि नाडीयन्त्राणि स्रोतो- दकोदरस्रावणार्थ चैकं; धूमनेत्राणि त्रीणि एकं वैरेचनिकम् , गतशल्योद्धरणप्रयोजनानि; तथाहि,-'लाक्षाशल्ये कण्ठासक्ते अपरं हिकम् , अन्यच्च प्रायोगिकं; निरुद्धप्रकशयन्त्रमेकं; कण्ठे नाडी दत्त्वा तप्तया लोहशलाकयाऽऽकर्षयेत्-' (सू. अ. सन्निरुद्धगुदयत्रमेकम् ; अलाबुयन्त्रमेकं, शृङ्गायत्रमेकम् ; एवं 27) इत्यादिकम् / रोगदर्शनार्थमिति रोगा आभ्यन्तरार्शः- विंशतिर्नाडीयत्राणि // 13 // प्रभृतयः। आचूषणार्थमिति अस्थिगतवायोर्दुष्टरक्तस्तेन्ययोराकर्ष शलाकायन्त्राण्यपि नानाप्रकाराणि, नानाप्रयो(चूष )णार्थम् / क्रियासौकर्यार्थमिति आभ्यन्तरार्शःप्रभृतिषु जनानि, यथायोगपरिणाहदीर्घाणि च तेषां गण्डू. शस्त्रक्षाराम्यादिक्रियायाः सुकरत्वाय सुखकरणायेत्यर्थः / तानि पदसर्पफेणशरैपुडबडिशमुखे द्वे द्वे, एषणव्यूहस्रोतोद्वारपरिणाहानीति वर्तुलवेन स्रोतोद्वारतुल्यानि / ननु, चालनाहरणार्थमुपदिश्यते; मसूरैदलमात्रमुखे द्वे 'विंशति ज्यः' इति पूर्वमेवोक्तम् , इह तु भगन्दराशेव्रणेत्या- मोतोगतमाल्योहरणार्थ, षट की. दिना नाडीयन्त्राण्यलाबुङ्गान्तानि द्वादश, तत् कथं विंशतिः पूर्यते ? उच्यते, भगन्दरयन्त्रे द्वे एकमेकच्छिद्रम्, अपरं 1 बस्त्यर्थ प्राचीनैर्व्यवहियमाणस्य यत्रस्य संप्रति पाश्चात्यैर्व्यवद्विच्छिद्रम् ; अर्शीयन्त्रे अपि द्वे एकच्छिद्रद्विच्छिद्र मेदेन व्रण- हियमाणेन 'Ball syringe बॉल सिरीज्' इत्याख्येन यत्रेण सायमुपलभ्यते। मूर्ध्वाधश्छिद्रं गोस्वनाकृति चतुरङ्गुलं दान्तं शाङ्ग वाक्षं वा, तहृढेन 2 गण्डूपदमुखमेषणीयत्रमाग्लभाषायां ग्लन्ट प्रोब्-Blunt सूत्रेण मणिबन्धप्रतिबद्धमास्यविवृतौ योज्यम् / योनिव्रणदर्शने Probe' इति नाम्ना प्रसिद्धम् / यत्रं षोडशाङ्गुलं मध्ये सुषिरं चतुभित्तं चतुःशलाकं संचारिण्या मुद्रयोवं निबद्धमुत्पलमुकुलवकं मूले शलाकाक्रमणादूर्ध्व विकासि एषणी / च"। एषां मध्ये वाग्भटोक्तयोनिव्रणेक्षणयत्रस्य संप्रति पाश्चात्यैयोन्येक्षणार्थ व्यवहियमाणेन 'वेजिनल स्पेक्युलम्-Vaginal: सर्पफणमुखे ( Retractor and veetes )दे' इति speculum' इत्याख्येन यत्रेण सह सादृश्यमुपलभ्यते / एतच्च तच एक षोडशाङ्गुलमपरं द्वादशाङ्गुलमिति मेदेन सर्पफणमुखस्य दैविध्यं यत्रं संप्रति चतुभित्तं द्विमित्तं वृत्तमित्याद्यनेकविधं व्यवहियते, यत, क्षेयं; यदाह वाग्भटः,-"उभौ तेषां षोडशद्वादशालौ / तेषां मध्ये चतुर्मित्तस्येयं प्रतिकृतिः / न्यूहनेऽहिफणावक्रौ-" (सू० अ० 26) इति // योन्येक्षणयनम् / 4 'शरपुलमुखे द्वे' इति एकं दशाङ्गुलमपरं द्वादशाङ्गुलमिति भेदेन शरपुसमुखस्य द्वैविध्यं ज्ञेयम् / यदाह वाग्भटः,-दौ दशद्वादशाङ्गुलौ / चालने शरपुङ्खास्यौ-" इति // 5 'बडिशमुखे द्वे' इति स्वानतनात्यानतमेदेन बडिशमुखस्य दैविध्यं यम् / बडिशमाङ्ग्लभाषायां 'हुक्-Hook' इति | नाम्ना प्रसिद्धम् // बडिशं नात्यानतम् / . 1 स्तन्यचूषणार्थ संप्रति पाश्चात्यैः 'बेस्ट पम्प्' वा 'बेस्ट् रिलीवर् बडिशं स्वानतम् / Breast pump, or reliver' इत्याख्यं नाडीयत्रमुपयुज्यते। २"अशीयने स्त्रीपुंसावधिकत्यः बस्तियत्राणि प्राधान्येन 6 हाराणचन्द्रस्तु 'गण्डूपदशरपुलसर्पफणबडिशमुखे दे दे इति चत्वारि पडष्टदशद्वादशाङ्गुलप्रमाणभेदात् : उत्तरबस्तियत्राणि पंसां दे पठति, व्याख्याति च-'एपणादिकमैषां यथायोगमेव बोध्यं न त मेढायामचतुर्दशाङ्गुलत्वमेदात, स्त्रीणां दे मूत्रापत्यमागोपयोगित्व यथासंख्यम्' इति / भेदात् , कन्यानां चैकमिति पञ्च दकोदरयन्त्रमेकं धूमयत्राणि पञ्च 7 'मसूरदलमात्रमुखे दे' इति एकमष्टाङ्गुलमपरं नवाजुलं यदाह तत्र त्रीणि प्रायोगिकस्लैहिकवैरेचनिकभेदात्, एक कासन्नवामनीय- वाग्भटः,-"स्रोतोभ्यः शल्यहारिणी // मसूरदलबक्रे दे स्यातामयोरविशेषात् , एकं च व्रणधूपनार्थ; निरुद्धप्रकशयत्रम् , अलाबुयत्रं, शृङ्गयत्रं चैकैकमिति विशतिर्नाडीयत्राणि" इति हाराणचन्द्रः। / 8 अत्राह वाग्भटः,-"कार्पासविहितोष्णीषाः शलाकाः षट् .. सु० सं०५