SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासंबलिता [ सूत्रस्थानं ग्रहणस्थानं थेषा तानि तथोक्तानि / अस्थिविदष्टम् अस्थि- तालयन्त्रे इत्यादि / तालसंज्ञके द्वे यन्त्रे, द्वे अपि द्वादशाङ्गुलनिननम् // 10 // प्रमाणे / तयोराकारमाह-मत्स्यतालवदिति / तालमत्र शकलसनिग्रहोऽनिग्रहश्च संदेशी पोडशाली भ- माहुः, मत्स्यस्य भीनस्य, तालतुल्ये प्रतनुमुखे इत्यर्थः / के ते घतः, वडझांससिरामायुगतशल्योद्धरणार्थमुपदि द्वे इत्याह---एकतालद्वितालके इति / अत्र तालशब्देन प्रदेश इयेते॥११॥ उच्यते; एतेन एक तालम् एकः प्रदेशो यस्य तदेकतालं, द्वे ताले द्वौ प्रदेशौ यस्य तद्वितालकम् / एतेन मत्स्यस्य शकलबत्प्रत. सनिग्रहोऽनिग्रहश्चेति सनिग्रहानिग्रहो द्वौ संदंशो, एक: नुमुखैकप्रदेशमेकतालं, मत्स्यशकलवत्प्रतनुमुखद्विप्रदेशं द्वितासनिग्रहः रावारको नापितस्येव, अन्यश्चानिग्रहोऽनिबन्धनः सुव लमित्युक्तम् / परिणाहस्तु कर्णादिप्रवेशी ज्ञेयः / अन्ये तु 'मत्स्यकारस्येव; अन्ये तु सनिग्रहो लोहकारसंदंश इव कीलबद्ध तालुकवदेकतालकद्वितालके' इति पठन्ति, व्याख्यानयन्ति चइति मन्यन्ते // 11 // मत्स्योऽत्र भेदुलि ममत्स्यः, तस्य लौहमयतालकाकारं मुखं तोलयन्त्रे-द्वादशाङ्गुले मत्स्यतालवदेकतालद्वि भवति, अतस्तन्मुखार्धाकारं यन्त्रमेकतालकं, सर्वमुखाकारं द्विता. तालके, कणेनासानाडीशल्यानामाहरणार्थम् // 12 // लकं, तालकोऽत्रापवारकादिकपाटसन्धिबन्धनं लौहमयमुच्यते। 1 सनिबन्धनोऽनिबन्धनश्च संदशौ' इति हस्तलिखतपुस्तके कर्णनासाशल्यं गूथकेशादि // 12 // पाठ उपलभ्यते, वृद्धवाग्भटेऽपि “सनिबन्धनो निर्निबन्धनश्च संदंशी नांडीयन्त्राणि-अनेकप्रकाराणि, अनेकप्रयोजनाद्वौ षोडशाङ्गुलौ भवतः"-इत्येव पठ्यते / सनिग्रहसंदंशयत्रं संप्रति नि, एकतोमुखान्युभयतोमुखानि च तानि स्रोतोआङ्ग्लभाषायां Dissection forceps with cateh गतशल्योद्धरणार्थ, रोगदर्शनार्थम् , आचषणार्थ, इति नाम्ना प्रसिद्धम् , अनिग्रहसंदंशयत्रं च Dissection | क्रियासौकर्यार्थ चेति; तानि स्रोतोद्वारपरिणाहानि, forceps without cacth इति नाम्ना प्रसिद्धम् / / यथायोगदीर्घाणि च / तत्र भगन्दराशीव्रणबस्त्युत्तरसनिग्रहसंदंशयत्रम्। बस्तिमूत्रवृद्धिदकोदरधूमनिरुद्धप्रकशसन्निरुद्धगुदयन्त्राण्यलाबूश्यङ्गयन्त्राणि चोपरिष्टांद्वक्ष्यामः॥१३॥ 1 'नाडीवन्मध्य शुपिराणि नाडीयत्राणि' इति चक्रः / नाडीयत्रं संप्रति आङ्ग्लभाषायां 'ट्युभ्युलर' (Tubular) इति नान्ना प्रसिद्धम् / / 2 रोगदर्शनार्थं व्यवहियमाणानि नाडीयत्राणि आङ्ग्लभाषायां अनिग्रहसंदंशयत्रम् / 'स्पेक्युलम्' (Speculum) इति नाम्ना प्रसिद्धानि // 3 आचूषणार्थ व्यवहियमाणानि यत्राणि आङ्ग्लभाषायां सा | मान्यतः Aspirator's 'अस्पिरेटर्स' इति नाम्ना प्रसिद्धानि / 2 वृद्धवाग्भटे संदंशद्वयमधिकमुक्तम् / यथा,-"तथाऽन्यः / 4 भगन्दरयत्रादीनां तत्रान्तरोक्तलक्षणार्दिक, प्रतिकृतिः, संप्रति संदंशः षडङ्गुलोऽर्धाङ्गुलविस्तृतो वऋद्विबाहुरङ्गुष्ठाङ्गुलिप्रान्तसमागमा- पाश्चात्यैस्तदर्थ व्यवह्रियमाणयत्रैः सह सादृश्यादिकं च तत्र तत्रैव कृतिः सूक्ष्म शल्याक्षिपक्ष्मव्रणाधिमांसहरणे। तद्वच्च मुचुण्डी, सा तु | दर्शयिष्यामः // ऋजुरुक्ष्णा सूक्ष्मदन्ता सक्तद्विभुजा मूले रुचक( teeth)नद्धा 5 व्रणबस्तियत्रलक्षणं वृद्धवाग्भटे एवं पठ्यते; यथा,-"नाडीवलयपीडनाच्छिन्नामशेषगम्भीरव्रणाधिमांसहरणे" ( अष्टाङ्गसंग्रहः, | व्रणप्रक्षालनाभ्यज नयने षडङ्गुले बस्तियत्राकारे मुखतोऽकर्णिके मूलसूत्रस्थानम् , अध्यायः ३४)-इति // मुखयोरङ्गुष्ठकलायप्रवेशस्रोतसी मूले निबद्धमृदुचर्मणी च-"इति // 3 ये सनिग्रहसंदंशयनं मध्ये कीलबद्धं मन्यन्ते तेषां मते तस्य व्रणप्रक्षालनाधर्थ संप्रति व्यवहियमाणं व्रणबस्तियन्त्रम् / स्वस्तिकयवाद्भेदो दुरुपपाद एव / संदंशयत्रं सामान्यत आङ्ग्ल. Syringe (सिरिञ् ) भाषायां Pincers 'पिन्सर्स' इति नाम्ना प्रसिद्धम् / 4 तालयत्रस्य संप्रति पाश्चात्यैर्व्यवहियमाणेन 'स्कूप् (Scoop) इत्याख्येन यत्रेण सह सादृश्यमुपलभ्यते / तालपदं च लोके गर्तपाचक हदवाचकं वा दृष्टम्-यथा भीमतालादिपदे / 'मत्स्यतालवदिति 6 वृद्धवाग्भटे त्वेतानि नाडीयत्राण्यधिकान्युक्तानि / यथा,मत्स्य चक्रवदेकतालमनवबद्धे शल्ये, द्वितालं तु अवबद्धे शल्ये' "कण्ठशल्यदर्शनार्थ नाडी दशाङ्गुलायतां पञ्चाङ्गुलपरिणाहाम् / द्विइति चक्रः / 'मत्स्यगलतालकवत्' इत्यष्टाङ्गसंग्रहे। कर्णस्य तु वारङ्गस्य संग्रहार्थ त्रिच्छिद्रमुखां नाडी तत्प्रमाणतः कुर्यात्, तथा चतुष्कर्णस्य पञ्चच्छिद्रमुखाम् / शल्यनिर्धातनी तु पनकर्णिकातालयब्रम् कारशीर्षा द्वादशाङ्गुलां व्यङ्गुलसुषिराम् / तथाऽङ्गुलित्राणक(फिंगर् | गाई Finger guard)मङ्गुलिप्रवेशन(शित) किंचित्स्थूलवृत्तौष्ठ 3
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy