SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ अध्यायः 7] सुश्रुतसंहिता। तत्र चतुर्विंशतिरित्यादि / द्वे एव तालयन्त्रे इति, ननु एव- | तानि न्यूनातिरिक्तमानवर्जितानि / खरलक्ष्णमुखानि दृढमसृणमुशब्दं विनाऽपि द्वे तालयन्त्रे लब्धे, तत् किमेवशब्देन ? उच्यते,- खानि, अन्ये तु कार्यभेदात् कानिचित् खरमुखानि कानिचित् एवशब्दोऽयं स्वस्तिकादिषु निर्दिष्टां संख्यां व्यभिचारयति, तेन श्लक्ष्णमुखानि; तत्र खरमुखानि कङ्कमुखादीनि, लक्षणमुखानि शल्याकृतिमवेक्ष्य खस्तिकादीनि यन्त्राण्यधिकान्यपि कार्याणि, | सिंहमुखादीनि / सुदृढानि समुदायेन / सुग्रहाणि सुवारङ्गाणि // 9 // तालयब्रे द्वे एव, एवं सति न दोषः // 6 // तत्र स्वस्तिकयन्त्राणि-अष्टादशाङ्गलप्रमाणानि, तानि प्रायशो लौहानि भवन्ति, तत्प्रतिरूपकाणि | सिंहव्याघ्रवृकतरवृक्षद्वीपिमार्जारशृगालमृगैर्वावा तदलामे // 7 // | रुककाककङ्ककुररचासभासशशघात्युलूकचिल्लि-किंद्रव्याणि पुनर्यन्त्राणि कर्तव्यानीत्याह-तानि प्रायश | श्येनगृध्रकीचभृङ्गरोजाञ्जलिकोवभञ्जननन्दीमुखइत्यादि / लोहाः पञ्च सुवर्णादयः, तत्कृतानि लौहानीत्यच्यन्ते। मुखानि, मसूराकृतिभिः कीलैरवबद्धानि, मृले. तत्प्रतिरूपकाणि लोहप्रतिरूपकाणि वा लोहाभावे; तानि दन्तशृ- | शवदावृत्तवारङ्गाणि, अस्थिविदष्टशल्योद्धरणार्थजदारूणि यन्त्रयोनिलेनोक्तानीति व्याख्यानयन्ति / ( लोहवेण- | मुपदिश्यन्त // 10 // वृक्षसूत्रशृङ्गवल्कलेतृणानि स्नायुप्रताना अश्मानश्चेत्येतेभ्यो तत्र खस्तिकयन्त्राण्येव प्रमाणाकाराभ्यां दर्शयन्नाह-तत्र यत्राणि निष्पाद्यन्ते) // 7 // | स्वस्तिकेत्यादि / तत्र सिंहादयो नव व्यालमृगाः, काकादयः पञ्चतत्र, नानाप्रकाराणां व्यालीनां मृगपक्षिणां मु. दश पक्षिणः, एषां मुखसादृश्याच्चतुर्विंशतिः / तरक्षुः 'जरख' खैर्मुखानि यत्राणां प्रायशः सहशानि; तस्मात्त | इति लोके ऋक्षः भल्लूकोऽतिलोशमः, 'रीछ' इति लोके; द्वीपी त्सारूप्यादागमादुपदेशादन्ययन्त्रदर्शनाघुक्तितश्च / चित्रव्याघ्रः, 'चित्रक' (चिता) इति लोके मार्जारः बिडालः; कारयेत् // 8 // मृगैर्वारुकः 'हरिण?' इति लोके; कङ्कः कङ्कमल्लो दीर्घच महाप्रतत्र यत्राणां समासेनाकृति प्रसिद्धसाधादुदाहर्तुमिच्छु माणः, दहा(ग्ध)काकमन्ये; कुररश्चिरिलाकारो नादोत्थापितराह-तत्र नानाप्रकारांणामित्यादि / नानाप्रकाराणां विविधमे मत्स्यः, 'कुरल' इति लोके; भासः गोकुलचारी गृध्रविशेषः; दानां, व्यालानां मृगपक्षिणां हिंस्राणां पशुविहङ्गमानां, मुखैः सह शशघाती, 'शशारि' इति लोके; चिल्लिः 'चिल्ल' इति लोके शानि यन्त्राणां मुखानि, 'भवन्ति' इत्यध्याहारः / अत्र मृगाः श्येनः सिञ्चानो गरुडान्वये; गृध्रः महाप्रमाणः स तु योजनदृष्टिसिंहादयः पशवः, पक्षिणो वायसादयः / व्यालानामिति पशूना रामिषाशी च; क्रौञ्चः 'कुरज' ( कोंचि) इति लोके झंगराजः मेव विशेषणं, नतु पक्षिणामित्येके / तस्मादित्यादि / तत्सारू 'कालचटक' इति पारियात्रीयाः, कान्यकुब्जास्तु 'पेंगि' इति प्यादिति व्यालपशुपक्षिमुखसादृश्यात् / आगमादिति शास्त्रात्, अअलिकर्णावभजनयोः सुश्रुतचरकादिटीकासु पर्यायो न दृश्यते तथाहि,-'स्वस्तिकयात्राण्यष्टादशाङ्गुलानि' / उपदेशादिति वृद्ध तस्माद्देशान्तरे लोकादवगन्तव्यौ। नन्दीमुखः पत्राटी / मसूरावैद्यवचनोपदेशात् / युक्तितश्चेति प्रयोजनतः, पुरुषवयोऽवय कृतिभिः कीलैः शल्यैरवबद्धानि कीलितानि, 'स्कन्धप्रदेशे' इति बादिविभागविचारतश्च // 8 // वाक्यशेषः; अन्ये तु 'तृतीये भागे' इति वाक्यशेषं मन्यन्ते / मूलेऽङ्कुशवदावृत्तवारङ्गाणीति अङ्कुशवदावृत्तं वक्रं वारणं समाहितानि यत्राणि खरलक्ष्णमुखानि च // सुरढानि सुरूपाणि सुग्रहाणि च कारयेत् // 9 // अन्ययनदर्शनादिति अन्ययत्रदर्शनं तु विनाऽपि सारूप्यं शास्त्रवचनं वृद्धोपदेश वा प्रामाणिककृतमिदं यत्रमिति कृत्वा यत्रकरणं प्रयोगद्योक्तं श्लोकेनोपसंहरनाह,-समाहितानीत्यादि / समाहि जयतीति हेत्वन्तरं भवति' इति चक्रः। एवं चोद्देशे संदंशयत्राणीति नानुपपन्नं, तद्गतभेदेन बहुत्वात् ; | 1 'समाहितानि यथास्थानं निविष्टावयवानि' इति चक्रः / तालयप्राणीति बहुवचनं तु नक्षत्रेषु फल्गुनीप्रोष्ठपदानामिवान्यतरस्यां २.भृङ्गराजाअलीककर्णावभजन.' इति पा० / भूम्नि विषयस्वादित्यवश्यं वक्तव्यं' इति हाराणचन्द्रः। 3 मसूराकृतिभिः कीलैरिति मसूराकारप्रान्तैः कीलैरित्यर्थः / 1 अयं पाठः केषुचित्पुस्तकेषु नोपलभ्यते / तथा च वाग्भटः,-"मसूराकारपर्यन्तैः कण्ठे बानि कीलकैः"२ व्यालमुखसादृश्यं तु स्वस्तिकयत्राणां मुखान्तर्भाग एव ज्ञेयं, इति // न तु बाह्यतोऽपि / 4 'वारजं ग्रहणस्थानम्' (Handle-हेन्डल) इत्यष्टाङ्गसिंहमुखस्वस्तिकयत्रम् / सङ्घहव्याख्यायामिन्दुः / 'वारङ्गः खड्गादिमुष्टौ' इति शब्दार्थचिन्ता | मणिः / 'आवृत्तवारङ्गाणि भुग्नवारङ्गाणि' इति चक्रः / - Lion Forceps (लायन् फोर्सप्स्) ५'तेषां सिंहव्याघ्रभुजङ्गमकरादिमुखानि दृश्यवारङ्गेषु प्रयोजयेत् , इतरेषु तु व्रणाकारानुरोधेन कङ्ककाककुररादिमुखानि' इत्यष्टाङ्गसंग्रहे (सू. अ. 34 ) वृद्धवाग्भटः / 3 'प्रायशोग्रहणाद्विनाऽपि व्यालमुखसादृश्यं नाडीयत्रादीनि भव- 6 अस्याग्रे 'अञ्जलीको जलकुकुटः, कर्णावभअनः तित्तिरिः' न्तीति दर्शयति, व्यालगुखसादृश्यं तु वक्ष्यमाणस्वस्तिकयत्राणामेव / / इत्यधिकः पाठ उपलभ्यते क्वचित्पुस्तके /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy