SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थानं भिष्यण्णाः सेवन्ते मानवाः सदा / तेन बाह्रीकदेशेषु प्रायो यन्त्राणामवगच्छ, (किं कारणं ? यस्माद्धस्तादृते व्याधिर्बलासकः // नानादेशस्वभावा ये नानाहारास्तथैव च ।यन्त्राणामप्रवृत्तिरेव) तदधीनत्वाद्यन्त्रकर्मणाम॥३॥ मानाचारा नैकसत्त्वा धर्मिणोऽधर्मिणस्तथा // तेषां सात्म्यं च यत्राणां संख्यामाह,-यन्त्रशतमित्यादि / एकोत्तरमेकाधिसत्त्वं च ऋतुकालं च लक्षयेत् / भैषज्यं तु ततः कुर्याद्देहं कम् ; अन्ये तु शतशब्दोऽसङ्ख्येयवाची, उत्तरशब्दः प्रधानवाची; विज्ञाय देहिनाम् // यस्य देशस्य यत्सात्म्यं यच्चास्य चरितं भवेत्। एतेन यन्त्राणामसंख्येयत्वमुक्तमेकस्य प्रधानलं चेति व्याख्यातेन भेषजसंयुक्तं भैषज्यमुपकल्पयेत् // आरोग्यं तेन वर्गोंजो नयन्ति / अत्र यत् प्रधानं तदेव दर्शयति-अत्र हस्तमेबलं वीर्यं च जायते। वर्जनातुसात्म्यानां कृशो नित्यं सुदुर्बलः॥ वेत्यादि / प्रधानतममतिशयेन प्रधानम् / अवगल जानीहि / नित्यं रोगाभिभूतश्च पुमान् सात्म्यविवर्जनात् / तस्मात् सात्म्यं यद्यप्यग्रे कङ्कमुखस्य प्रधानत्वमुक्तमस्ति, तथाऽपि हस्तस्य प्रानिषेवेत ह्यसात्म्यं परिवर्जयेत् // सात्म्यसेवी जितक्रोधो नित्यं धान्यं न विरुध्यते, प्रधानतमत्वात्तस्येति / प्रधानसे हेतुमाहचापि जितेन्द्रियः / जीर्णभोजी मितस्वप्नः सुखं जीवत्यनामयः॥ तदधीनखाद्यन्त्रकर्मणामिति ।-हस्तायत्तखाद्यन्त्रकर्मणामित्यर्थः / ऋतवः प्राग्विनिर्दिष्टा बलयोगस्वभावतः / तेषु गर्भा निषिक्तास्तु अन्ये वन्यथा पठन्ति,-'किं कारणं ? यस्माद्धस्तादृते यत्रातथारूपास्तथायुषः / तान् विज्ञाय ततो बुद्धया प्रशस्तान्निन्दि- णामप्रवृत्तिरेव, तदधीनखाद्यन्त्रकर्मणाम्' इति // 3 // तानपि // ततोऽस्याहारसंयुक्तं मेषजं चावचारयेत् / ततोऽस्या- तत्र. मनःशरीराबाधकराणि शल्यानिः तेषामारोगता देहे बलं वीर्यं च वर्धते"-इति // 35 // 36 // हरणोपायो यन्त्राणि // 4 // स्वगुणैरतियुक्तेषु विपरीतेषु वा पुनः // ___ इदानीं यन्त्रव्यापिलक्षणपरिभाषां प्रतिपादयन्नाह-तत्र मन विषमेष्वपि वा दोषाः कुप्यन्त्युतुषु देहिनाम्॥३७॥ इत्यादि / तत्रेति तस्मिन् वक्ष्यमाणे शल्यविनिश्चये // 4 // इदानीमध्यायपरिसमाप्ती व्यापत्संग्रहश्लोकः-खगुणरित्या- तानि षट्प्रकाराणि तद्यथा-स्वस्तिकयन्प्राणि. दि / खगुणैरतियक्तेष्विति स्वगुणा ऋतूनामनन्तरोक्ताः, तैरति- संदंशयन्त्राणि, तालयन्त्राणि, नाडीयन्त्राणि, शलायुक्तेषु अतिशययुक्तेषु ऋतुषु, दोषा देहिनां कुप्यन्तीति सर्वत्र | कायन्त्राणि, उपयन्त्राणि, चेति // 5 // . संबन्धनीयम् ; अथवा ऋतूनां स्वगुणाः शीतोष्णवर्षाणि, तैरति ___ तानीत्यादि / प्रकारो. भेदः सादृश्यं च, तेषां षड्भेदाः / युक्तेषु / विपरीतेष्विति मन्दशीतादियुक्तेषु; अन्ये तु शीते खस्तिकादयः, सादृश्यानि वा षट् स्वस्तिकादीनां सादृश्यादेव / उष्णम् , उष्णे शीतं, वर्षाखवृष्टिरिति ऋतुवैपरीत्यमाहुः / विषमे. प्रतिज्ञातान् षट्प्रकारान् दर्शयितुमाह-तद्यथेत्यादि / खस्तिकं ष्वपीति वैषम्यं पुनः ऋतूनां वर्षालिङ्गं शरदि, शरल्लिङ्गं हेमन्ते, चतुरङ्गं पिष्टघटितं, तदाकृतीनि चतुरवयवानि खस्तिकयत्राण्युअन्यर्तुलिङ्गमन्यस्मिन् ; एवमनुलोमविलोमाभ्यां शेषमृतुवैषम्य च्यन्ते / शेषाणामपि नामभिरेवाकृतयो ज्ञातव्याः // 5 // मुदाहार्यम् ; अन्ये तु, ऋतूनां यथोक्तलिङ्गानामेकस्मिन्नृतौ सर्वेषां तत्र चतुर्विंशतिः स्वस्तिकयन्त्राणि, द्वे संदलिङ्गानां भावोऽभावश्चेति वैषम्यमाहुः / एतेन स्वगुणातियोगाहतूनां षड् व्यापत्तयः, विपरीतेषु षड्, विषमेषु च षडेव; इति विशातः शलाकाः, पञ्चावशातरुपयन्त्राणि // 6 // ऋतूनामष्टादश व्यापत्तय उक्ताः // 37 // 1 'नन्वनन्तरमुपयत्रेषु पठिष्यमाणो हस्तः कथं प्रधानतम इति हरेद्वसन्ते श्लेष्माणं पित्तं शरदि निहरेत् // .. पृच्छति-किं कारणमिति, उत्तरयति-यस्मादिति / ' इति हाराणवर्षासु शमयेद्वायुं प्राग्विकारसमुच्छ्रयात् // 38 // चन्द्रः // अयं पाठो हस्तलिखितपुस्तकेषु न पठ्यते। इति सुश्रुतसंहितायां सूत्रस्थाने ऋतुचर्या ___ 2 अनेकान्येव यत्राणि / यदाह वृद्धवाग्भटः,-"अतः कर्मनाम षष्ठोऽध्यायः // 6 // वशात्तेषामियत्ताऽवधारणमशक्यम्" इति / तस्मादत्रोक्ता यत्राणां हरेद्वसन्ते श्लेष्माणमित्यादि सुगमम् // 38 // शतसंख्या निदर्शनार्था, न त्वियत्तावधारणपरेति नेयम् // 3 अत्राह इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतव्या वाग्भटः,-"नानाविधानां शल्यानां नानादेशप्रवाधिनाम् / आहख्यायां सूत्रस्थाने ऋतुचर्याध्यायः षष्ठः // 6 // तुमभ्युपायो यस्तयत्रं, यच्च दर्शने // अर्शोभगन्दरादीनां, शस्त्र. क्षाराग्नियोजने / शेषाङ्गपरिरक्षायां, तथा बस्त्यादिकर्मणि / घटिका. लाबुङ्गं च जाम्बवौष्ठादिकानि च"-इति / (वा. सू, स्था. अ. सप्तमोऽध्यायः 25) / 4 यानि यत्राणि मध्ये कीलबद्धत्वादुद्घाटितानि स्वस्तिकाअथातो यन्त्रविधिमध्यायं व्याख्यास्यामः॥१॥ (Cross )काराणि जायन्ते तानि स्वस्तिकयत्राणि / 'स्वस्तिकमिव यथोवाच भगवान् धन्वन्तरिः॥२॥ स्वस्तिकं; दक्षिणस्य बाहोमे गमनं, वामस्य दक्षिणे इति स्वस्तिकता' अथात इत्यादि / यन्त्र शल्यानामाहरणोपायः, विधिः कल्पनं इत्यष्टाङ्गसंग्रहव्याख्यायामिन्दुः / 5 'द्वे एव तालयश्रे' इत्येवकारेणास्य मेदो वा // 1 // 2 // द्वित्वायोगव्यवच्छेदात्तत्सन्निधावनियमेन द्वित्वेनोपदिष्टस्य संदंशयन्त्रशतमेकोत्तरम् / अत्र हस्तमेव प्रधानतमं यत्रस्य बहुत्वमध्युररीकुर्वन्ति / अत एव शास्त्रमिदमनुवदता वाग्भटेन 1 'वाहिकदेशेषु' इति पा०। 2 'निर्हरेद्वायु' इति पा०। / 'कीलबद्धविमुक्तानी' इत्यादिना चत्वारि संदंशयप्राण्युपदिष्टानि /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy