SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ अध्यायः६] सुश्रुतसंहिता / 3 आकुला व्याप्ताः / हिमानद्धा हिमसंबद्धाः / दर्पिता हर्षिताः। कोमलश्यामशष्पाढ्या शकगोपोज्ज्वला मही / वासः काकः, खगः गण्डकः, उरभ्रो मेषः / पुन्नाग इति नाग- कदम्बनीपकुटजसर्जकेतकिभूषिता // 32 // केशरम् / हिमसाहये हेमन्ते / / 22 // 23 // अध्यापनावडतुलक्षणमाह---प्रावषीत्यादि / पश्रिमानिलकशिशिरे शीतमधिकं वातघष्ट्याला दिशः। र्षितैरम्बुदरम्बरमाकाशं प्रावृषि आनद्धमारछादितं भवति / शेष हेमन्तवत सर्व विज्ञेयं लक्षणं बधः // 24 // कथंभूतैरम्बुदेरित्याह---विद्युदुक्ष्योतेत्यादि / ----विदुयोतेन सह प्रसन्नशिशिरर्तुलक्षणमाह-शिशिर इलादि / वातवृष्टयेति प्रतैः क्षरितैः, तुमुलखनैः प्रचण्डगर्जितैः / मही च प्रावृषि वातेन मिश्रिता वृष्टितिवृष्टिः // 24 // कथम्भूता भवतीत्याह---कोमलेत्यादि ।--शष्पं बालतृणम् , आख्या समद्धा / शक्रगोप इन्द्रवधूः, अन्ये ज्योतिरि अणमाहुः / सिद्धविद्याधरवधूचरणालक्तकाङ्किते // नीपो धूलीकदम्बः // 31 // 32 // मलये चन्दनलतापरिष्वाधिवासिते // 25 // तत्र वर्षासु नद्योऽम्भश्छन्नोखाततटद्रुमाः॥ वाति कामिजनानन्दजननोऽनङ्गदीपनः // वाप्यः प्रोत्फुल्लकुमुदनीलोत्पलविराजिताः॥३३॥ दम्पत्योर्मानभिदुरो बसन्ते दक्षिणोऽनिलः॥२६॥ भूरव्यक्तस्थलश्वभ्रा बहुशस्योपशोभिता // दिशो वसन्ते निसलाः काननैरुएशोभिताः। नातिगर्जत्व मेघनिरुद्धार्कग्रहं नमः // 34 // किंशुकाम्भोजबकुलचूताशोकादिपुष्पितैः // 27 // अव्यापन्नवर्षालक्षणमाह-तत्र वर्षाखित्यादि ।-वर्षासु कोकिलाषट्पदगणैरुपगीता मनोहराः॥ अम्भसा पानीयेन छन्ना उत्खाततटद्रुमाश्च नद्यो भवन्ति / दक्षिणानिलसंवीताः सुमुखाः पल्लवोज्वला:२८ सोपानसहिताः कूपविशेषा वाप्यः। भूरव्यक्तस्थलवत्रेति भूमिश्च अधुना वसन्तलक्षणमाह-सिद्धेत्यादि / वसन्ते दक्षिणदिशो अदृश्यस्थलगर्ता भवति / नातिगर्जदित्यादि अतिगर्जितवर्जितं जातवान्मलयपर्वतस्थितचन्दनसुरभिर्दक्षिणो वायुर्वाति / अन्य पर्जन्यो योऽसौ मेघस्तेन निद्धार्कग्रहं नभो भवति // 33 // 34 // दपि वसन्तलक्षणमाह,-दिशो वसन्त इत्यादि / वसन्ते दिशो बभ्ररुष्णः शरद्यर्कः श्वेताभ्रविमलं नमः॥ विमला रजोधूमादिवर्जितखान्निर्मला भवन्ति / दिश एव च किंशुकादिवृक्षपुष्पितैः काननैरुपशोभिता भूषिता भवन्ति / ता तथा सरांस्यम्बुरुहैर्भान्ति हंसांसघट्टितैः॥३५॥ एव दिशः कोकिलाषट्पदगणरुपगीता मधुरध्वनियुक्ता भवन्ति / पङ्कशुष्कद्रुमाकीर्णा निनोन्नतसमेषु भूः। 'दक्षिणानिलसंवीता. दक्षिणवातेनावृता दिश इत्यर्थः / बाणसप्ताहबन्धूककाशासनविराजिता // 36 // सुमुखाः शोभनावकाशाः / पल्लवोज्वलाः पल्लवैः कृत्ला शरलक्षणमाह-बभ्रुरित्यादि ।-बभ्रुः कपिलपिङ्गलः / श्वेताशृङ्गारिताः // 25-28 // भ्रविमलं नभ इति नभ आकाशं, श्वेतानं विमलं च भवति / हंसांसघट्टितरिति हंसस्कन्धवलितैः / पङ्कशुष्कद्रुमाकीर्णा निम्नोग्रीष्मे तीक्ष्णांशुरादित्यो मारुतो नैर्ऋतोऽसुखैः॥ | नतसमेषु भूरिति निम्नादिषु प्रदेशेषु यथासङ्ख्यं पङ्कादिकीर्णा भूस्तप्ता सरितस्तन्व्यो दिशः प्रज्वलिता इव॥२९॥ भवति; Qमाश्च वल्मीककारिण्यः सूक्ष्माः पिपीलिकाः। बाणेत्यादि भ्रान्तचक्राह्वयुगलाः पयःपानाकुला मृगाः॥ बाणः सहचरः, सप्ताहः सप्तपर्णः, बन्धूकः बन्धुजीवकः, ध्वस्तवीरुत्तुणलता विपर्णाडितपादपाः॥३०॥ 'वार्दुली' इति लोके / “मत्स्याम्लभोजिनः प्राच्या नित्यं चानूअव्यापन्नग्राष्मतुलक्षणमाह-प्राष्म इत्यादि / असुख शत पसेविनः / श्लीपदं गलगण्डाश्च प्रायस्तेषु भवन्ति हि // निम्नतोग्रीष्मे हि नैर्ऋतो वायुरसुखप्रदो भवति / तन्व्यः अल्पप्रवाहाः। यगतान् मत्स्यान भक्षयन्ति समुद्रजान् / प्रायशः कुष्टिनस्तेन भ्रान्तचक्राह्वयुगला इति जलाशयान्वेषितया प्रान्तचक्रवाकयुगला मनुष्या दक्षिणापथे / तैलाम्लभोजिनो नित्यं गोधूमविदलाविशो भवन्ति / पयःपानाकुला इति उदकपानाय व्यग्रा मृगा शिनः / भूयिष्ठमर्शसास्तेन खञ्जाश्चावन्तिजा नराः॥ मांसकामाः भवन्ति / ध्वस्तवीरुत्तृणलता इति वीरुधः विटपाः, तृणानि सुराकामाः स्त्रीकामाः साहसे रताः। मागधास्तेन भूयिष्ठं दृश्यन्ते प्रसिद्धानि, लता वल्ली, एते वीरुदादयो ध्वस्ता अधःपतिता राजयक्ष्मिणः // तीक्ष्णान्यन्नानि सेवन्ते बाहीकास्तु विशेषतः / भवन्ति / विपर्णाङ्कितपादपा इति विपर्णेविगलितपत्रैः, अङ्किता अभिष्यन्दीनि मांसानि तथा धान्योदकानि च // प्रकृत्या चाप्यश्चिड़िताः, पादपा वृक्षा भवन्ति // 29 // 30 // श्चाभिसारिकाः / मेचकमोतसंकाशैमेधैरुच्चाम्बुभूपणः // जितहंसाप्रावृष्यम्बरमानद्धं पश्चिमानिलकर्षितैः॥ वलीकान्तिबलाकापंक्तिसारितैः / केकागर्जवल(गर्भगलो)द्रीवनृत्यअम्बुदैर्विधुदुइयोतप्रसुतैस्तुमुलखनैः // 31 // दहिणवीक्षितैः' इत्यधिकः पाठ उपलभ्यते कचित्पुस्तके // 1 पमकेशरं' इति पा० / 2 एतदनन्तरं 'अवेमंदावहोऽल्यर्थ 1 ततो वर्षासु' इति पा० / 2 नवम्भःपूरोद्भग्नतटद्रुमाः' केवलं रासभोष्टयोः' इत्यधिकं पठ्यते क्वचित्पुस्तके / 3 एतदनन्तरं | इति पा० / 3 'निरुद्धक्षग्रह' इति पा० / 4 'निरुद्धर्भग्रह' इति 'कुर्वद्भिश्चातकान् हृष्टान् हंसान्मानसगामिनः / भीमसंतमसे सायं | पा०। 5 पकशस्य विराजिता / ' इति पा०। 6 'मजनिया पथि दुर्गमकर्दमे // जघनोदहनतान्ताः प्रमृष्टासारमण्डनाः / इति पा०। 7 'वाहीकास्तु' इति पा० / 8 'चाप्यभिष्यन्दान्' तडित्प्रभारतालोकनिमीलायनोल्पलाः // गर्जितध्वनिना प्रस्तहदया- | इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy