SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थान कुतः पुनः ऋतूनां व्यापद इत्याह-तेषां पुनरित्यादि / तेषां गर्हितस्थानस्थितानां प्रचारो ग्रहचरितं; नक्षत्राणि अश्विन्यादीनि, ऋतूनाम् / व्यापदः शीतोष्णवातवर्षाणामेव वैपरीत्यम् / अदृष्टेन तेषां चरितमुल्कापातादिभिर्जन्मनक्षत्राभिहननम् / गृहदारेत्यादि सर्वजनसामान्येनाधर्मेण, कारिताः कर्तु प्रयोजिताः / शीतोष्णे- गुहादीनां यानि गर्हितानि निन्दितानि लक्षणानि चिह्नानि तलि. त्यादि / विपरीतानि हीनमिथ्यातियुक्तानि, ओषधीरपश्च व्यापा- मित्तं प्रादुर्भाव उत्पत्तिर्येषां व्याधीनां तैर्वा उपतप्यन्ते जनपदाः; दयन्ति विरुद्धतां प्रापयन्ति / अन्ये तु शीतोष्णवातवर्षाणीत्यादि- दारा भार्थाः, शयनं खट्दा, आमनं पीठं, यानं दोलारधादि, पाठमन्यथा कृलाऽऽपातनिकापूर्व पठन्ति / तद्यथा, अधर्म- वाहनं हस्त्यश्वादि, मणिः स्फटिकादिः, गृहादयो मणिपर्यन्तास्त स्तावद् व्यापदां संभवे प्रयोजकः कर्ता, कः पुनः स्वतन्त्रः कर्ता? एव रत्नानीति समासः, अन्यथा मणिरत्रयोरेकार्थलात् पुनरुक्तता इत्याह---शीतोष्णवर्षाणां वैपरीत्यमोषधीळपादयत्यपश्च // 16 // ! स्यात् : अन्ये तु मणयः सादीनां प्रशस्तावयव विशेषाः, रत्नानि तासामपयोगाद्विविधरोगप्रादर्भावो मरको वा माणिक्यादीनि उपकरणानि घटपिठरशादीनि; अथवा गृहाभवेदिति // 17 // | दीन्येवोपकरणानि / अन्ये तु गृहदारेत्यादिगो गृहदारशच्दी .. व्यापनानामोषधीनामपां चोपयोगाद्दोषं दक्तुमाह,-तासा- निमित्तशब्दं च परित्यज्य 'शयनासनयानवाहनमणिरतोपकरणमुपयोगादित्यादि // 17 // गर्हितलक्षणप्रादुर्भावैर्वा' इति पन्ति // 19 // तत्र, अव्यापनानामोषधीनामपां चोपयोगः // 18 तत्र, स्थानपरित्यागशान्तिकर्मप्रायश्चित्तमनल ऋतुव्यापदां चिकित्सासूत्रं दर्शयन्नाइ-तत्राव्यापनानामि- जपहोमोपहारेज्याञ्जलिनमस्कारतपोनियमदयादात्यादि / अव्यापनशब्द उभयत्र संबध्यते; तेन, अव्यापन्नाः नदीक्षाभ्युपगमदेवताबाह्मणगुरुपरैर्भवितव्यम् , पुराणा ओषधयः, आपश्चाव्यापनाः क्वथिताः / अन्ये तु 'तत्रा- एवं साधु भवति // 20 // व्यापन्नानामोषधीनामपां चोपयोग' इत्यत्र 'तत्र पुराणाभिरोष- इदानीमृतव्यापदादिकृतानां रोगाणां सामान्येन चिकित्सा धिभिरनुपहतवीर्याभिः क्रियाः कार्याः' इत्यादिपाठं पठन्ति; स दर्शयन्नाह.-तत्र स्थानेत्यादि / ऋतुकोपस्थाधर्मकारितात्तत्र चात्यर्थमप्रसिद्ध इति न लिखितः // 18 // दैवव्यपाश्रयं भेषजम् / शान्तिरिन्द्रियविजयः, अथवा वेदोक्तकदाचिदव्यापस्नेष्वपि ऋतुषु कृत्याभिशापरक्षः- मन्त्रैर्यजनादिकं; प्रायश्चित्तं प्राक्तनकर्मोपशमार्थं स्मार्तवचनेन क्रोधाधमैरुपध्वस्यन्ते जनपदाः, विषौषधिपुष्पग- चान्द्रायणादि, अथवा “प्रायो नाम तपः प्रोक्तं चित्तं निश्चय न्धेन वा वायुनोपनीतेनाक्रम्यते यो देशस्तत्र दोष उच्यते / तपोनिश्चयसंयुक्तं प्रायश्चित्तमिति स्मृतम्"---इति; प्रकृत्यविशेषेण कासश्वासवमथुप्रतिश्याय शिरोरु- मङ्गलं प्रशस्तौषधमणिधारणादि; जप ओङ्कारपूर्वकमृग्यजुःसामाग्ज्वरैरुपतप्यन्ते, ग्रहनक्षत्रचरितैर्वा, गृहदारशयना- वर्तन; होमो लक्षकोटिप्रयुतोपलक्षितः; उपहारः देवादिषु गवासनयानवाहनमणिरत्नोपकरणगर्हितलक्षणनिमि-श्वप्रभृतीनामुपा(न )यनम् , अन्ये उपहारो देवतानां सपशुलिः; तप्रादुर्भावैर्वा // 19 // इज्या यागः; अञ्जलिः भक्त्या करसंपुटविधानं; नमस्कारो देव.. ऋतुव्यापयोऽन्यैरपि हेतुभिर्व्याधिसंभवं दर्शयन्नाह-कदा- द्विजगुरुभ्यः कायवाङ्मानसः प्रणामः; तपः तापनालक्षणमुपवा. चिदित्यादि / कदाचिन्न सर्वकालम् / कृत्या कुपितमन्त्रिणोऽभि- सादि; नियमः शालोदितो विधिर्मोनादिः, दया प्राणिषु कृपा; चारकर्मजनितो राक्षसीविशेषः, अन्ये तु सर्वराष्ट्रच्छेद्यभिचारः, दानं यथाविभवं वित्तविसर्गः; दीक्षा गुरुतो मन्त्रादिग्रहणम् / अभिचारस्वेकपुरुषव्यापादक एव; अभिशापो गुरुसिद्धादीनामा- अभ्युपगमः गुरुवाक्यादीनामङ्गीकारः; परशब्दः स्थानपरित्यागाक्रोशः; रक्षांसि हिंसाविहाराणि हेतिप्रहेतिकुलजातानि, तेषां दिभिः प्रत्येक संबध्यते / एवं साधु भवति एवं कुशलं भवक्रोधो रक्षःक्रोधः; अधर्मः कायवाङ्मनसां दुश्चरितम् / उपध्व- तीत्यर्थः // 20 // स्यन्ते उपदूयन्ते / जनपदा लोकाः / विषौषधिपुष्पगन्धेने- अत ऊर्ध्वमव्यापन्नानामृतूनां लक्षणान्युपदेत्यादि / विषाणामोषधीनां च यानि पुष्पाणि तेषां गन्धेन / स्यामः॥२१॥ किंविशिष्टेन ? वायुनोपनीतेन वायुना समीपमानीतेन; तेन ये| अत ऊर्ध्वमित्यादि / अव्यापन्नाः प्रसन्नाः // 21 // श्वासकासादयस्तैरुपतप्यन्ते जनपदाः / ओषधयः सुविलिन्द- वायुर्वात्युत्तरः शीतो रजोधूमाकुला दिशः॥ वृक्षादयः / अन्ये तु कासश्वासेत्यादिपाठमन्यथा पठन्ति-'कास छन्नस्तुषारैः सविता हिमानद्धा जलाशयाः // 22 // श्वासप्रतिश्यायगन्धाज्ञानभ्रमशिरोरुग्ज्वरमसूरिकादिभिरुपतप्य दर्पिता ध्वाङ्गखगाह्वमहिषोरभ्रकुजराः॥ न्ते' इति, व्याख्यानयन्ति च-तत्र नासारन्ध्रानुगतेन वायुना रोधप्रियङ्गपुन्नागाः पुष्पिता हिमसाह्वये // 23 // कासश्वासप्रतिश्यायगन्धाज्ञानभ्रमशिरोरुजः, लगिन्द्रियगतेन ऋतुप्रकोपे हि पूर्व शान्त्यादिकमुक्तम् , अधुना प्रसन्नतुलज्वरमसूरिकादयः / प्रहनक्षत्रचरितैर्वेति ग्रहाणां शनैश्वरादीनां / क्षणान्याह-वायुर्वात्युत्तर इत्यादि / तत्र षड़तुषु मध्ये, हेमन्ते 1 "विषौषध्यः कल्पोक्का वेत्रादयः, तास पुष्पगन्धेन" इति उत्तरदिशो जातलादुत्तरो वायुर्वाति वहति / रजः धूलिः; पाराणचन्द्रः / “गन्धेन गन्धवन्यं सूक्ष्मं गृह्यते, निराश्रयस्य गन्धस गत्यभावात्" इति चक्रः। 1 'शान्त्यादिभिः' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy