SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ अध्यायः 6] सुश्रुतसंहिता / 27 महासत्र / शारदमर्धरात्र इतिाल इत्यादि। चा विधीयेरन् ; न चैतदिष्य प्रीष्मादिषु हि म सहितान् व्याख्याति, तदा प्रशमान्तरितः प्रकोपोपक्रमविधिः उपशमं व्याख्यातुकाम आह-तत्र पेत्तिकानामित्यादि / स्यीत् ; तस्मात् संचयप्रकोपावेव तावत् पृथगाख्याति // 11 // खभावतः खलक्षणतः, स्खलक्षणं पुनरेषां शीतोष्णवर्षादि / तत्र वर्षा हेमन्तग्रीष्मेषु संचितानां दोषाणां शर ननु, यदि कालखभावादेव दोषाणामुपशमस्तर्हि शास्त्रवैयर्थ्य इसन्तप्रावृट्सुच प्रकुपितानां निर्हरणं कर्तव्यम्॥१२ स्यात् / न च वैयर्थ्यं दृश्यते, तदुक्त विधानादप्युपशमदर्शनात् / सत्यमेतत् , दोषाणां स्वभावविनाशित्वेऽपि चयादिविसदृशसप्रकोपे यथावसरं संशोधन विधेरासंजनार्थ तमेव विधि वक्तु न्तानोत्पत्ती शास्त्रं हेतुतया व्याप्रियमाणं नानर्थकं; विनाशकारमाह-तत्र वर्षेत्यादि / वर्षादिषु ये संचिता दोषास्त एव यदा णाभावेऽपि हि घटादीनां विसदृशकपाललक्षणोत्पादे मुद्रादिशरदादिषु प्रकुपिता भवन्ति तदा निर्हरणं कर्तव्यम् / निर्हरण हेवन्तरसाफल्यमस्ति // 13 // माकर्षणं वमनादिना / प्रकुपितानामिति प्रशब्दो बहुदोषाणामेव संशोधनमिति दर्शयति; मध्यदोषेषु पाचनादि, अल्पदोषेषु पुन / तत्र, पूर्वाले वसन्तस्य लिङ्गं, मध्याह्ने ग्रीष्मस्य, लेडनपिपासानिग्रहादि यथर्तुविधिसमाचारश्चेति चकारो दर्शयति / | अपराह्ने प्रावृषः, प्रदोषे वार्षिकं, शारदमर्धरात्रे, एवमहोरात्रमपि ननु, वर्षादिषु शरदादिषु चयप्रकोपयोरनन्तरमेवोक्तत्वात किमर्थ- प्रत्युषसि हैमन्तमुपलक्षयेत् मत्र वर्षाहेमन्तग्रीष्मेष्वित्यादिपाठः ? प्रकुपितानां निर्हरणं कर्त वर्षमिव शीतोष्णवर्षलक्षणं दोषोपचयप्रकोपोपशव्यमित्येव वक्तुं युक्तम् / सत्यं, शरदादिष्वेव प्रकुपितानां निह - मैर्जानीयात् // 14 // रणं यथा स्यादन्यत्र माभूदिति नियमार्थ पुनः शरदादिग्रहणं; सांवत्सरिकं विधि दिनेऽप्यतिदेष्टुमाह-तत्र पूर्वाह्न इत्यादि। यदि पुनः शरदादिग्रहणं न क्रियेत, तदा ग्रीष्मादिषु हेतुबाहु-तत्रेति अहोरात्रे / शारदमर्धरात्र इति भूगोलाधःस्थितसूर्यवाल्यात् प्रकुपितेषु दोषेषु बमनादयो विधीयेरन् ; न चैतदिष्यते, दर्धरात्रे शारदं लिङ्गमातपाभावेऽपि गोलकगणितविदो ज्योतिप्रीष्मादिषु हि नमनादयो विधीयमाना व्यापदं मरणं वोत्पाद- विदो मन्यन्ते; भिषजस्तु कालस्वभावादाहारवशाचेति / अहो. यन्ति / प्रावटस चेति चकारः संशोधनसाध्येष्वतिपातिषु रोगेषु रात्रमपि वर्षमिवेत्यादि।-शीतोष्णवर्ये दोषोपचयप्रकोपोपशप्रीष्मादिष्यपि संशोधनं कर्तव्यमिति ज्ञापयति / वर्षादिष संच- मास्तैरहोरात्रमपि वर्षमिव जानीयादिति संबन्धः / एतेनाहोरायस्य पूर्वमेवोक्तत्वात् पुनर्वर्षादिग्रहणं यथाखमृतुविहित आहारा- त्रिके संचयादावनागताबाधोक्तदन्तधावनादिप्रतीकारैर्निर्हरणं चाराख्यः खस्थवृत्तोदितो विधिः कर्तव्य इति सूचयति / शेरदा- कर्तव्यमित्युक्तम् / ननु, प्रतिदिनं दोषाणां संचयप्रकोपप्रशमेषु दीनामृतूनां द्वितीयमासे संशोधन कर्तव्यं तत्र पित्तसंशोधनं सत्सु कथमार्तवाः संचयादयो भवन्ति, दिवसैरेवतूंनामारब्धः मार्गशीर्षे, कफनिहरणं चैत्रे, वातस्य श्रावणे; एवं हि साधारणः वात् , आह्निकचयकोपयोः प्रत्यहमेव प्रतीतत्वात् / सत्यम् , कालः, त्रिमासान्तरिताश्च दोषा भवन्ति / तथा चाह-"ग्रीष्मा- आह्निको चयप्रकोपावहोरात्रमाश्रित्य सोमसूर्यानिलांनामुष्णादिदिसंचितान् दोषान् त्रिमासान्तरितान् हरेत्" इति // 12 // गुणमात्रोत्पन्नवादल्पकारणौ, अल्पेनैवानागताबाधविधानेन तत्र पैत्तिकानां व्याधीनामपशमोहेमन्ते. 2. शान्तिमुपयातः; ऋतुभवौ तु चयप्रकोपौ मार्गान्तरगतसोमसूमिकाणां निदाघे, वातिकानां शरदि, स्वभावत एवः | र्यानिलकृतैर्द्रव्यरसगुणवीर्यविपाकप्रभावैर्निरन्तरोपचितवादहोरातपते संचयप्रकोपोपशमा व्याख्याताः॥१३॥ | त्रमात्राश्रितार्कादिगुणादत्यन्तभिन्नैरारभ्यमाणौ महाकारणको महतैव संशोधनादिविधिना शान्ति गच्छतः // 14 // - 1 वर्षादिषु' इति पा०। 2 'शरदादीनां द्वितीयमासे संशो तत्र, अव्यापन्नेषु ऋतुम्वव्यापन्ना ओषधयो भवधनाभिधानं संपूर्णप्रकोपे भूते निर्हरणोपदेशार्थ, प्रथमेषु हि मासेषु त्यापश्च; ता उपयुज्यमानाः प्राणायुर्बलवीयौं या . ना फास्गुनाषाढकार्तिकेषु प्रकोपः प्रकर्षप्राप्तो न भवति, चितस्य बस जस्को भवन्ति // 15 // म्वप्रकुपितस्याविलीनस्य सम्यर्हिरणं न भवति पुनश्च सञ्चीयते सोऽयं दोषचयादिरव्यापम्नेषु ऋतुषु भवतीति दर्शयन्नाहकालप्रकण / यत्तु संचयेऽपहृता दोषा लभन्ते नोत्तरा गतीः' इति तत्राव्यापन्नेष्वित्यादि / प्राणा अग्नीषोमादयः, आयुः शरीरेन्द्रिबक्ष्यति, तत्तु हेत्वन्तरकुपितदोषविषयमिति न विरोधः। 3 'तत्र यसत्त्वात्ममनसा संयोगः, बलमुत्साहोपचयलक्षणं, वीर्य शक्तिः, साधारणेमतुषु वमनादीनां प्रवृत्तिर्विधीयते, निवृत्तिरितरेषु; साधा. ओजः हृदयाश्रितं सप्तधातुस्नेहः // 15 // रणरक्षणा हि मन्दशीतोष्णवर्षत्वात् सुखतमाश्च भवन्त्यविकल्पकाश्च शरीरौपधानाम् , इतरे पुनरत्यर्थशीतोष्णवर्षत्वाद्दुःखतमाश्च भवन्ति | तेषां पुनर्व्यापदोऽदृष्टकारिताः, शीतोष्णवातवविकल्पकाश्च शरीरौषधानाम्' च. वि. स्था. अ. 8 / 4 'घना |र्षाणि खैलु विपरीतान्योषधीळपादयन्त्यपश्च // 16 // त्यये' इति पा० / 5 एतदनन्तरं 'चयप्रकोपोपशमा दोषाणां हि स भजेत्परम् / स्यू रोगास्त्यागसेवाभ्यां सहसाऽसात्म्यसंभवाः // द्वयोरपि / सन्धौ साधारणा वत्स भविष्यद्वर्तमानयोः // ऋतुसन्धौ तु वह्निप्रणाशवैषम्ये स्यातां चासात्म्यसेवनात् / तस्माद्यथोक्तमभ्यस्येन्तुदोषाणां चयाचाः परिकल्पनाः / एवंप्रकारा व्याख्याता विधि वक्ष्या- | सन्धौ विर्षि नरः' इत्यधिकः पाठ उपलभ्यते कचित्पुस्तके। म्यतः परम् // हासयेदल्पशोऽभ्यस्तं वर्तमानर्तुकं विधिम् / भविष्य- 1 'पदार्थखभावविनाशित्वेऽपि' इति पा०। 2 'प्रावृषेण्यं' . इतुकं चापि बताभ्यासकारणात् // यावन्तं हासयेत्पूर्व तावन्तं | इति पा० / 3 'खलु' इति कचित्पुस्तके न पठ्यते।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy