SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ अध्यायः 5] सुश्रुतसंहिता। बाहुमूलं, कुक्षिः उदरं, वङ्गणम् ऊरुसन्धिः / ( चन्द्रमण्डल- ततो गुग्गुल्वगुरुसर्जरसवचागौरसर्षपचूर्णेलववच्छेदानित्यादि सुगमम् / ) अन्यथा खित्यादि / मांसकन्दीप्रा- णनिम्बपत्रवि मिश्रराज्ययुक्तैर्धूपयेत्, आज्यशेषेण दुर्भावः कन्दाकारमांसाङ्कुरसंभवः; कन्द एव कन्दी, अल्प- चास्य प्राणान् समालमेत // 18 // खात् / 'अन्यथा तु' इत्यत्र 'अन्यत्र तु' इति केचित् पठन्ति धूपनद्रव्याण्याह-ततो गुग्गुल्वित्यादि / न केवलं वर्ण व्याख्यानयन्ति च-अन्यत्र यदि छेदनं क्रियते इत्यर्थः / धूपयेत् शयनाद्यपि व्रणदौर्गन्ध्यापगमार्थ नीलमक्षिकादिपरि'छेदनं' इत्यत्र च 'क्षणनं' इति पठन्ति, क्षणनं हिंसनम् हारार्थ च, अन्यथा नीलमक्षिकोपसर्पणादणे क्रिमयः पतन्ति / // 13-15 // मूढगर्भोदरार्थोऽश्मरीभगन्दरमखरोगेष्वभक्त- आज्यशेषेणेत्यादि ।-आज्यशेषेण धूपनद्रव्येभ्य आज्यमिश्रेभ्यः परिशिष्टेन घृतेन / प्राणशब्देनात्र हृदयादय उच्यन्ते, प्राणाधिवतः कर्म कुर्वीत // 16 // भुक्तवतः कर्म कुर्वीतेत्युक्तं, तस्य विषयान्तरे प्रतिषेधं दर्श-ठानलात्; तान् समालभेत म्रक्षयदभ्यजयेदित्यर्थः, प्राणाप्यायन्नाह-मूढगर्भेत्यादि ।-मूढगर्भादिषु षट्खन्नपूर्णकोष्ठत्वा-या न यनार्थम् // 18 // यन्त्रदानादिभिः कष्टं मरणं वा प्राप्नोत्यातुरः, अनिलश्च प्रकोप- उदकुम्भाच्चापो गृहीत्वा प्रोक्षयन् रक्षाकर्म मेति; मुखरोगेष्वाहारोऽडल्यादिपीडनेन घृणया च निष्काशितः | कुर्यात्। तद्वक्ष्यामः-॥१९॥ कर्मघातं करोति // 16 // कृत्यानां प्रतिघातार्थ तथा रक्षोभयस्य च // ततः शस्त्रमवचार्य,शीताभिरद्भिरातुरमाश्वास्य, रक्षाकर्म करिष्यामि ब्रह्मा तदनुमन्यताम् // 20 // समन्तात् परिपीड्याङ्गुल्या, व्रणमभिमृद्य(ज्य), नागाः पिशाचा गन्धर्वाः पितरो यक्षराक्षसाः // प्रक्षाल्य कषायेण, प्रोतेनोदकमादाय, तिलकल्कम- अभिद्रवन्ति ये ये त्वां ब्रह्माद्यानन्तु तान् सदा // 21 // धुसर्पिःप्रगाढामौषधयुक्तांनातिस्निग्धां नातिरक्षां पृथिव्यामन्तरीक्षे च ये चरन्ति निशाचराः॥ वैति प्रणिध्यात्। ततः कल्केनाच्छाद्य, घनां कव- दिक्षुवास्तुनिवासाश्च पान्तु त्वांते नमस्कृताः॥२२॥ लिकां दत्त्वा, वस्त्रपट्टेन बध्नीयात् वेदनारक्षोनेधू- पान्तु त्वां मुनयो ब्राहया दिव्या राजर्षयस्तथा // पैधूपयेत्, रक्षोप्रैश्च मन्त्रै रक्षां कुर्वीत // 17 // | पर्वताश्चैव नद्यश्च सर्वाः सर्वे च सागराः // 23 // इदानीं व्रणक्रमविधानमाह-ततः शस्त्रमित्यादि / ततः अन- अग्नी रक्षतु ते जिह्वां प्राणान् वायुस्तथैव च // न्तरं शस्त्रकर्म कृता; आश्वास्य शस्त्रकर्मजनितखेदमपनीय, सोमो व्यानमपानं ते पर्जन्यः परिरक्षतु // 24 // मूर्छादिप्रतिबन्धार्थ; समन्तात् परिपीज्य सर्वत्र परिपीडयिखा, उदानं विद्युतः पान्तु समानं स्तनयित्नवः॥ स्रावनिर्गमनार्थ; व्रणमभिमृद्य व्रणमदेनं कृला, शस्त्रपदसमीकर- बलमिन्द्रो बलपतिर्मनर्मन्ये मतिं तथा // 25 // णार्थ; 'व्रणमभिमृज्य'-इति केचित् पठन्ति, बालास्थिगत्युत्समादिविज्ञानार्थमिति च व्याख्यानयन्ति; प्रक्षाल्य कषायेण सप्त | कामांस्ते पान्तु गन्धर्वाः सत्त्वमिन्द्रोऽभिरक्षतु // रात्रं सद्योव्रणविहितेन, तदूर्च यथावदोषहरौषधसिद्धेन कषा- | प्रशां ते वरुणो राजा समुद्रो नाभिमण्डलम् // 26 // येण; वस्त्रेणोदकमादाय व्रणान्तर्गतं; तिलकल्कमधुसर्पिःप्रगाढां चक्षुः सूर्यो दिशः श्रोत्रे चन्द्रमाः पातु ते मनः॥ तिलकल्कादिमिरस्यर्थलिप्ताम् ; औषधयुक्तां मिश्रकोक्का (अ) नक्षत्राणि सदा रूपं छायां पान्तु निशास्तव // 27 // अगन्धाऽजराशी च' (सू. अ. 37) इत्यादिसंशोधनौषध. | रेतस्त्वाप्याययन्त्वापो रोमाण्योषधयस्तथा // युक्तां; वति प्रणिदध्यात् प्रवेशयेत् ; कल्केन सद्योव्रणौषध- आकाशं खानि ते पान्तु देहं तव वसुन्धरा // 28 // पिण्डेन; कवलिका व्रणकल्कौषधाच्छादनद्रव्यं, सा चौषधखर वैश्वानरः शिरः पातु विष्णुस्तव पराक्रमम् // सनिःसरणनिवारणार्थ भनोक्तपलाशोदुम्बरादीनां वपत्रादि- पौरुषं पुरुषश्रेष्ठो ब्रह्माऽऽत्मानं ध्रुवो भुवी // 29 // कृता, अन्ये द्विगुणचतुर्गुणमृदुकर्पटविरचितां कवलिकामाहुः, एता देहे विशेषेण तव नित्या हि देवताः॥ भृष्टयवशक्तुभिर्घताक्कां घनां कवलिकां दद्यादित्यपरे / वेदना- एतास्त्वां सततं पान्तु दीर्घमायुरवामुहि // 30 // रक्षोऽनैरिति वेदनानानि रुजानानि हिजलवणादीनि, रक्षोनानि स्वस्ति ते भगवान् ब्रह्मा स्वस्ति देवाश्च कुर्वताम् // राक्षसघ्नानि वचादीनि, तैः // 17 // (स्वस्ति ते चन्द्रसूर्यौ च स्वस्ति नारदपर्वतौ॥) 1 अयं पाठो हस्तलिखितपुस्तकेषु नोपलभ्यते / २'केनचि-वस्त्यग्निश्चैव वायुश्च स्वस्ति देवाः सहेन्द्रगाः॥३१॥ वत्रार्थीभगन्दरावपि पठ्येते, तदयुक्तं, चिकित्सिते तयोः शस्त्रकर्मणः | पितामहकृता रक्षा स्वस्त्यायुर्वर्धतां तव // प्राग्भोजनविधानादेतदर्थानुवादिना वाग्भटेनाप्यपठितत्वाच्च' इति | ईतयस्ते प्रशाम्यन्तु सदा भव गतव्यथः॥ 32 // हाराणचन्द्रः / 'अशोधिकारे त्वनिलप्रशमनार्थ 'निग्धमुष्णमल्पमन्नं | इति स्वाहा॥ द्रवप्राय भुक्तवन्तं' इति वचनं तु तथाभोजनं दर्शयतीति न विरोधः' इति चक्रः / 3 'उदकं व्रणान्तर्गतमनिःसृतं प्रक्षालनोदकं 1 'स्वस्ति नारदपर्वतौ' इति पा० / 2 अयं पाठो हस्तइति हाराणचन्द्रः। 4 विकेशिकामित्यर्थः / | लिखितपुस्तके नोपलभ्यते।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy