________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [सूत्रस्थान M सुदूरशस्त्रपातेऽनर्थ संभावयन्नवधिमाह-महत्खपि च पाकेष्वि- परे / आयतश्च विशालश्चेत्यादिश्लोकं केचिन्न पठन्ति // 9 // त्यादि / अन्तरशब्दोऽयमवकाशवाची; तेन शस्त्रपदं शस्त्रस्थानं, शौर्यमाशुक्रिया शस्त्रतक्ष्ण्यमस्वेदवेपथु // व्यङ्गुलावकाशं व्यङ्गुलावकाशं वेत्युक्तं तत्र व्यगुलावकाशं " असंमोहश्च वैद्यस्य शस्त्रकर्मणि शस्यते // 10 // नात्यवगाढे, व्यङ्गुलावकाशमवगाढे इति / केचिदन्तरशब्दं न पठन्ति // 7 // अथ ये वैद्यगुणाः शस्त्रकर्मणि तानाह-शौर्यमित्यादि / एते शौर्यादयो गुणा वैद्यस्य शस्त्रकर्मणि श्लाध्यन्ते / शौर्य निर्भयवं, तत्रायतो विशालः समः सुविभक्तो निराश्रय इति भयभीतो हि साध्यमपि व्रणमवगाढमूलं नारभते, आरब्धं वा वर्णगुणाः // 8 // | अवशेषयति / आशुक्रिया लघुहस्तता शीघ्रं शस्त्रकर्मकरणम्, व्रणकर्मणि प्रशस्तैमाकृतिविशेषैराह,-तत्रेत्यादि / -तत्रे- आशुक्रिययाऽऽतुरस्य चिरं क्लमो न भवति / शस्त्रतक्ष्ण्यं सुनिति शस्त्रकर्मणि, एते आयतखादयो व्रणगुणाः / आयतो दीर्घः; शितलं सुधारवं च, तेन रुजा न भवति / असंमोहः असंमूढविशालो विस्तीर्णः; सम इति समपाकः, असमपाको हि किंचि- ता, स चामपक्वत्रणपरिज्ञाने तथा प्राप्तानुष्ठाने च; व्रणच्छेदात्पक्वः किंचिदपक्कः शस्त्रपातनाय सुखो न भवति / अन्ये तु दिषु रक्तादिदर्शनेऽसंमोह इत्यन्ये / अमुमपि श्लोकं केचिन्न विशालशब्देन चतुरस्रमाचक्षते, समशब्देन वृत्तम् / तदुक्तम्, पठन्ति // 10 // -"आयतश्चतुरस्रो वृत्तस्त्रिपुटक इति व्रणाकृतिसमासः" एकेन वा व्रणेनाशुध्यमाने नाऽन्तरा बुझ्याऽवे. (सू. अ. २२)-इति; इह चतस्रो व्रणाकृतयो व्रणगुणवेन | कर्मणि निर्दिष्टाः / अन्ये तु समो गोमूत्रसर्पणवन्न विषमगतिः। स च आयते व्रणे सम इति विशेषणम् / सुविभैक्तः सुव्यक्तः, भवति चात्रसुष्ठ पृथग्भूतसकलावयवः। निराश्रयः जिह्वादन्तसन्ध्याद्यप्राप्य- यतो यतो गैति विद्यादत्सको यत्र यत्रचा देशमनाश्रितः / अन्ये वन्यथा व्याख्यानयन्ति-वैद्यकृतवण-तत्र तत्र व्रणं कुर्याद्यथा दोषो न तिष्ठति // 12 // गुणानाह-तत्रायत इत्यादि ।-समो निम्नोबतवरहितः / सुविभक्तो हीनातिदोषत्यक्तः / इत्थम्भूते वैद्यकृते व्रणे कल्कक ___ अशुद्धावन्येऽपि व्रणाः कार्या इत्याह-एकेन वा व्रणेनेत्यादि। पायाद्यवचारणं सुखं क्रियते / अतो विपरीता व्रणदोषाः / / ना पुरुषः / अन्तरा मध्ये। भवति चात्रेत्यादि / गतिं नाडीम्। शेषं सुगमम् // 8 // उत्सङ्ग इवोत्सङ्गः, व्रणाशये हि चिरकालपूयावस्थानेनाममव दारितमन्तःप्रदेशान्तरं निम्नमुत्सङ्गतुल्यवादुत्सङ्ग इत्युच्यते; उत् भवतश्चात्र ऊर्ध्व पूयस्य सङ्ग उत्सङ्ग इत्यन्ये / यथा दोषो न तिष्ठतीति भायतश्च विशालश्च सुविभक्तो निराश्रयः॥ दोषोऽत्र पूयः, पूयावस्थानाद् वातादयो दोषा अनुवनन्तीति प्राप्तकालकृतश्चापि वणः कर्मणि शस्यते // 9 // पूय एव दोषशब्देनोच्यते कारणे कार्योपचारात् // 11 // 12 // अमुमेवार्थ श्लोकेन स्फुटीकुर्वनाह-आयतश्चेत्यादि / एवं तत्र भूगण्डशजललाटाक्षिपुटौष्ठदन्तवेष्टककक्षाविधो व्रणः शस्त्रकर्मणि प्रशस्यते / आयतश्च विशालश्चेति द्विच- कुक्षिवङ्गणेषु तिर्यक् छेर्दै उक्तः // 13 // कारेण आयतोऽपि विशालोऽपि आयतविशाल इति प्रतिपाद-(चन्टमण्डलवच्छेदान् पाणिपादेषु कारयेत् // यति / निराश्रयो मर्माद्यनाश्रितः; 'निराशय' इत्यन्ये, तत्राननु- | षजीत्यर्थः / प्राप्तकालकृतश्चापीति युक्ते काले कृतः; एतेन | अर्धचन्द्राकवींचापि गुदे मेद्रे च बुद्धिमान् // 14 // ) शस्त्रक्षाराग्निसाध्यो बालवृद्धयोरप्राप्तकालः, तयोत्रणे शस्त्रादि- अन्यथा तु सिरामायुच्छेदनम्, अतिमात्र वेदना, निषेधात् ; अथवा शीतकालेऽग्निसाध्यो व्रणः, ग्रीष्मे स एवा- चिराद्रणसंरोहो, मांसकन्दीप्रादुर्भावश्चेति // 15 // प्राप्तकालः / अन्ये तु 'युक्तकालकृतः' इति पठन्ति; तत्र सम- तिर्यकछेदो व्यापत्सूक्तः (सू. अ. 25), तस्य विशिष्टविषये पाक इत्याचक्षते, युक्तकालकृतः सम्यक्पाककृतप्रतिक्रिय इत्य- प्रतिप्रसवं कुर्वनाह-तत्र भ्रूगण्डेत्यादि ।-गण्डः कपोलः, - अक्षिपुटः अक्षिवर्त्म, दन्तवेष्टको दन्तवेष्टनमांस, कक्षा 1 अत्र 'निराश्रयः' इति पदं हाराणचन्द्रो न पठति। 2 'व्रणगुणा इति व्रणे कर्तव्ये शोथगुणाः, अत्र शोथोऽपि व्रणहेतुतया व्रण | 1 शस्त्रतक्ष्ण्यं तु परमार्थतः शस्त्रगुणोऽपि वैद्यायत्तत्वावैधगुणस्वे. इत्युच्यते' इति चक्रः। 3 'वणकर्मणि प्राशस्त्यः' इति पा० / नोक्तम् / 2 'नान्तरेति समीपे हि कृतो व्रणोऽपार्थको भवतीति 4 'सुष्टु विभक्तौ पार्थापरपार्थादिविभागौ यस्य तं तथाविधम्' मध्यनिकटार्थयोनिकटार्थस्यैवान्तराशब्दस्य नमर्थ-न-शम्देन समाइत्यरुणदत्तः / 'सुविभक्तः उत्सङ्गादिदोषरहितः' इति चक्रः। सान्मध्ये दूरे वेत्यर्थः' इति हाराणचन्द्रः। 3 'यतो गतां गति' इति 5 'निराश्रय इति अङ्गुल्याऽवमर्दनेनोन्मूलिताशेषपूयाश्रयः' इति वाग्भटे पाठः / 'यतो दोषगति' इति पा० / 4 "तिर्यक् छिन्याछहाराणचन्द्रः। ६'प्राप्तकाले पाककाले कृतः' इति चक्रः। लाटभूदन्तवेष्टकजत्रुणि। कुक्षिकक्षाक्षिकूटौष्ठकपोलगलवंक्षणे // अन्यत्र ७'समकालपाकः' इति पा०। छेदनात्तिर्यक् सिराखायुविपाटनम्" (स. भ. 29) इति वाग्भटः।