SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ अध्यायः 5] सुश्रुतसंहिता। 19 - - पूर्वकर्मेत्यादि तत्रैके,-"लङ्घनादि विरेकान्तं पूर्वकर्म आदिशब्दात् कवलिकामृत्कपालकलसस्थालीशयनासनादि / व्रणस्य च / पाटनं रोपणं यच प्रधानं कर्म तत् स्मृतम् // यन्त्रादिषु मध्ये कानिचिदुपकरणानि कर्माङ्गानि, कानिचिद् बलवर्णाग्निकार्य तु पश्चात्कर्म समादिशेत्" इति; अन्ये तु व्यापत्प्रशमनानि / परिकर्मिणश्चेति न केवलं यन्त्रादीन्येवोपकसंशोध्यस्य पाचननेहनखदनानि पूर्वकर्म, वमनविरेचनबस्तिन- ल्पयितव्यानि किंतु परिकर्मिणश्च सर्वकर्मणां कर्तारः परिचारकाः; स्यसिरामोक्षणानि प्रधानं कर्म, पेयाद्यन्नसंसर्जनं पश्चात्कर्म; | किंविशिष्टास्ते ? स्निग्धा अनुरक्ताः, स्थिरा अचलाः, बलवन्तः अपरे तु चयादीनां पूर्वरूपान्तानामातकोत्पत्तेः प्राग्यत् क्रियते | सर्वकार्येषु समर्थाः // 6 // तत् पूर्वकर्म, आतकोत्पत्तौ यत् तत् प्रधानं कर्म, निवृत्तातङ्क- ततः प्रशस्तेषु तिथिकरणमुहूर्तनक्षत्रेषु दध्यक्षस्थानुबन्धोपचरणाय यत् तत् पश्चात्कर्म / इदं तत् पूर्वकर्मेत्यादि | तान्नपानरत्नैरग्निं विप्रान् भिषजश्चार्चयित्वा, कृतइह कथं नोदाहियत इति प्रष्टरुत्तरमाह-तद्व्याधिमित्यादि।- बलिमङ्गलस्वस्तिवाचनं लघुभुक्तवन्तं प्राङ्मुखेमातुतदिति त्रिविधं कर्म व्याधिं व्याधि प्रत्युपदेक्ष्यामः; न इह, रमपवेश्य, यन्त्रयित्वा, प्रत्यङ्मुखो वैद्यो मर्मसिराप्रन्थगौरवभयात् // 3 // | स्नायुसन्ध्यस्थिधमनीः परिहरन्, अनुलोमं शस्त्रं अस्य तु शास्त्रस्य शस्त्रकर्मप्राधान्याच्छनकमैव निदध्यादाप्रयदर्शनात्, सकृदेवापहरेच्छरमाशुच; तावत् पूर्वमुपदेश्यामस्तत्सम्भारांश्च // 4 // महत्वपि च पाकेषु व्यङ्गुलान्तरं व्यङ्गुलान्तरं वा ननु, छेद्यादीनां कर्मणां तत्सम्भाराणामेव चात्र पूर्वमुपादानं, शस्त्रपदमुकम् // 7 // कुतो न स्नेहादीनां तत्कर्मणां चेत्याह-अस्य तु शास्त्रस्ये ततः प्रशस्तेष्वित्यादि / ततः यन्त्रादिसम्भारोपकल्पनानत्यादि // 4 // न्तरम् / तिथयः प्रतिपदादयः, करणानि बवादीनि, मुहूर्ताः तच शस्त्रकर्माष्टविधं तद्यथा-छेद्य, मेद्य, त्रिंशच्छिवाद्याः, नक्षत्राणि अश्विनीप्रभृतीनि; प्रशस्तवं चैषां लेख्यं, वेध्यम, एण्यम्, आहाय, विसाव्य, सीव्य- ज्योतिःशास्त्रविदां वचनाज्ज्ञेयम् / अक्षतानि यवधान्यानि, मिति // 5 // रत्नानि माणिक्यमौक्तिकादीनि / कृतबलिमङ्गलखस्तिवाचनमिति तत्तु शस्त्रनिर्वर्त्य कर्म चियताकृतिविशेषेण नानाविधप्रयो बलिः पूजोपहारः, मङ्गलं गीतादि, स्वस्तिवाचनमाशीर्वादोच्चारणं, जनेन भिन्नं प्रदर्शयन्नाह-तच्च शस्त्रकर्मेत्यादि / छेद्यं निःशेष कृतशब्दो बलिप्रभृतिभिः सह प्रत्येकं संबध्यते / मर्माणि तश्छेदनीयमर्शःप्रभृति; भेद्यं भेदनीयं, विद्रध्यादि; लेख्यं लेख-|| | सप्तोत्तरशतभेदभिन्नानि, सिराः सप्तशतभेदभिन्नाः, नवशतभेदनीयं, रोहिण्यादि; वेध्यम् अल्पमुखैः शस्त्रैर्व्यधनीयं, सिरादि%3B भिन्नाः स्नायवः, सन्धयः दशोत्तरद्विशतभेदभिन्नाः, अस्थीनि वेध्यस्थाने 'व्यध्यं' इत्येके पठन्ति; एष्यम् एषणीयं, नाड्यादि; शतत्रयभेदभिन्नानि, धमन्यः नाभिप्रभवाश्चतुर्विंशतिभेदभिन्नाः; आहार्यम् आहरणीयं, शर्करादि; विस्राव्यं विस्रावणीयं, तच एताः परित्यजन् / अनुलोममिति लोमानुकूल्येन, येनैवावर्तेन विद्रधिकुष्ठादि; सीव्यं सीवनीयं, तच्च "सीव्या मेदःसमुत्थाश्च लोमानि सन्ति तेनैवावर्तेनेत्यर्थः; प्रतिलोमं तु लोमभिरेव प्रतिभित्त्वा सुलिखिता गदाः" (सू. अ. 25) इति / यद्यपि हतधार शस्त्रं कुण्ठीभवति व्यथां चोत्पादयति / निदध्यात् छयादयः शब्दा व्याधिवाचकाः, तथाऽप्यभेदोपचाराच्छस्त्रकर्म प्रवेशयेत् / कियहरं शस्त्रं निदध्यादित्याह-आपूयदर्शनादिति / व्यपदेशं लभन्ते / एषणाहरणे शस्त्रकर्मणि यद्यपि केचिन्न मन्यन्ते, तथाऽपि छित्त्वा भित्त्वाऽप्येषणाहरणे क्रियेते, अतोऽत्र सकृत् एकवारं, न पुनः पुनरित्यर्थः / आशु चेति चशब्द एवार्थः, तेनोभयत्रापि नियमः; एतेन सकृदेव शस्त्रमपहरेत्, शस्त्रकर्मणि निर्दिष्टे // 5 // अतोऽन्यतमं कर्म चिकीर्षता वैद्येन पूर्वमेवोपक आश्वेव शस्त्रमपहरेदित्युक्तम् / शस्त्रं प्रणिदध्यादित्यत्र शस्त्र. प्रणिधानमात्रमुक्तम् , अपहरेच्छस्त्रमाशु चेत्यत्र शस्त्रशब्द ल्पयितव्यानि भवन्ति, तद्यथा-यन्त्रशस्त्रक्षाराग्नि आश्वपहरणक्रियया संबध्यत इति न पौनरुक्त्यम् / इदानीं शलाकाजलौकालाबूजाम्बवौष्ठपिचुप्रोतसूत्रप. अपट्टमधुघृतवसापयस्तैलतर्पणकषायालेपनकल्क- 1 'प्राङ्मुखत्वमातुरस्य प्रत्ययुखत्वं वैद्यस्य च पूर्वालविषयमिव्यजनशीतोष्णोदककटाहादीनि, परिकर्मिणश्च त्याहुः, आलोकेन शस्त्रनिपातस्थाननिरीक्षणसुकरत्वात् , तेनापराके स्निग्धाः स्थिरा बलवन्तः॥६॥ / विपर्ययं विद्यात्' इति हाराणचन्द्रः। 2 'शस्त्रपातपीडया चलनेनाअतोऽन्यतममित्यादि ।-अतः एषां मध्ये, अन्यतमम् न्यत्र शस्त्राघातशङ्कानिवारणार्थ यत्रयित्वेति' इति चक्रः / 3 'अनुएकतमं, कर्म छेद्यादिकं, चिकीर्षता कर्तुमिच्छता, पूर्वमेवोपकल्प- लोमं यथाक्रम, क्रमस्त्वत्रानन्तरमुपदेष्टव्यशास्त्रापेक्षो विचारापेक्षश्च, यितव्यानि समीपमानेतव्यानि / जाम्बवौष्ठं जम्बुफलसदृशमुखा- तेन यथायोगमिति तात्पर्यार्थः' इति हाराणचन्द्रः / 4 'आपू• प्रा कृष्णपाषाणरचिता वर्तिः, पिचुः 'तुलं' इति लोके, प्रोतं कर्पटं, यदर्शादित्यनेन पूयप्राप्त्यनन्तरं शस्त्रप्रणिधानं निषेधयति' चक्रः / पः व्रणबन्धनद्रव्यं, तर्पणं जलतं शक्तुक्षीरादि, कषायैः औषध- 5 'यङ्गुलं व्यङ्गुलं वेति आयतत्वेन पाकप्रमाणापेक्षया विकल्पनीयं, कथितमुदक, व्यजनं वंशादिरचितं, कटाहो लौहादिनिर्मितः; न तु गाम्भीर्येण; शस्त्रं निदध्यादापूयदर्शनादित्यनेनैव तदुपलब्धेः' 1 'छेचादिशब्दा भाव एव कृत्यान्ताश्छेदादिवाचकाः' इति इति हाराणचन्द्रः / 'अङ्गुलदयमथवाऽङ्गुलत्रयमन्तरीकृत्य पुनरन्यचक्रः / 2 व्रणादिप्रक्षालनार्थः। | व्रणं कुर्यान्न त्वासन्नम्' इत्यरुणदत्तः / 'यङ्गुलं व्यङ्गुलं वा' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy