SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ 18 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ सूत्रस्थानं त्यन्ये; समूहः संघातः, एतेषां विभागा मेदाः / यस्मात् सूक्ष्मा न कथंचिदनधीतशास्त्रो बहुश्रुतमात्रेणैव वैद्यो भवति; कथं इति हेतुपदं सर्वत्र संबध्यते। तथा प्रनष्टशल्योद्धरणादिविकल्पा न भवतीति दर्शयन्नाह-शास्त्रं गुरुमुखोद्गीर्णमित्यादि / रोगान् इति प्रनष्टशल्यं त्वगादिषु निलीनं; व्रणविनिश्चयो वातादिभेदेन शास्तीति उपवेदोऽपि शास्त्रमुच्यते, आयुरारोग्यदानेन धर्मार्थशुद्ध्या च षोडश विधः; भग्नं संक्षेपेण द्विविध-सन्धिमुक्त, कामादीनां शासनाद्वा शास्त्रं, मरणात्रायत इति वा शास्त्रम् / काण्डभग्नं च; प्रनष्टशल्योद्धरणादिभिः सह विकल्पशब्दः प्रत्येक उद्गीर्णम् उपदिष्टम् / आदाय गृहीला, नह्यादानमात्रेण गृहीतं, संबध्यते, विकल्पाः भेदाः / साध्ययाप्यप्रत्याख्येयता च विका किंतु उपास्य च पाठतोऽर्थतश्चाभ्यस्य / असकृत् अनेकवारम् / राणामिति अत्र चशब्दात् सुखसाध्यता कृच्छ्रसाध्यता च गृह्यते। अन्ये तु तस्करा इति अन्ये पुनर्वैद्यास्तस्कराश्चौराः; कस्मात् ? किमेत एव परं सूक्ष्मा इत्यनुक्तं गृह्णन्नाह-एवमादयश्चान्ये व्याधितेभ्यो वैद्यच्छद्मना वित्तापहरणात्, प्राणहन्तृत्वाच्च // 8 // विशेषा इति / आदिशब्दः प्रकारवाची, तेन एवंप्रकाराश्चान्ये विशेषाः सूक्ष्मा इति प्रकारवाचिना आदिशब्देन द्योत्यन्ते, ते . औपधेनवमौरभ्रं सौश्रुतं पौष्कलावतम् // च शस्त्रकर्मणामष्टविधतादयो भेदाः / सहस्रशो ये विचिन्त्यमाना शेषाणां शल्यतन्त्राणां मूलान्येतानि निर्दिशेत् // 9 // इति सहस्रशः सहस्रवारान् , ये इति द्रव्यादीनां भेदाः, विचि इति सुश्रुतसंहितायां सूत्रस्थाने प्रभाषणीयो न्त्यमाना 'गुरुं विना' इति शेषः / विमलविपुलबुद्धेरपीति नाम चतुर्थोऽध्यायः॥४॥ विमला बुद्धिर्मिथ्यासंशयज्ञानवर्जिता / इत्थंभूतस्यापि पुरुषस्य बुद्धिं व्याकुलीकुर्युः, अल्पबुद्धस्तु का कथा / 'सहस्रशो येऽनु अन्यशास्त्रोपपन्नार्थविज्ञानोपायमभिधाय खशास्त्रोपपन्नानामचिन्यमाना' इत्यन्ये पठन्ति, व्याख्यानयन्ति च-श्रुतस्य र्थानां मिथ्याज्ञाने सम्यगज्ञानार्थ समानतन्त्राणि दर्शयितुमाहपश्चादपि चिन्त्यमानाः, किं पुनरश्रुता इत्यनुशब्दार्थः / अनुपद औपधेनवमित्यादि / एतैश्चतुर्भिरौपधेनवादिभिः समानतन्त्रैः पादेत्यादिपुनरुक्तिः शास्त्रस्य विषमत्वख्यापनाय // 5 // स्वकीयशास्त्रार्थानां मिथ्याज्ञानसंशयज्ञानानि स्फोटनीयानि / अन्ये तु गुरोरेव प्रभाषणस्य मिथ्याज्ञानादय औपधेनवादिशास्त्रअन्यशास्त्रोपपन्नानां चार्थानामिहोपनीतानाम-वन्त ति मायालयन्ति तटोपना र्थवशात्तेषां तद्विद्येभ्य एव व्याख्यानमनुश्रोतव्यं, निवृत्तमिथ्याज्ञानादिना गुरुणा प्रभाषणं कर्तव्यमिति / यद्यपि कस्मात ? न हकस्मिन् शास्त्रे शक्यः सर्व गुरुमुखादेव शिष्यस्य मिथ्याज्ञानादयो निवृत्ताः, तथाऽप्यागमास्त्राणामवरोधः कर्तुम् // 6 // न्तरप्रत्ययार्थमौपधेनवादिशास्त्राणि निर्दिष्टानि / एतान्येव परइदानीमन्यशास्त्रोपपन्नानामर्थानां शिष्यहितत्वेन विज्ञानोपाय तन्त्राण्यागमान्तरप्रत्ययार्थ कुत इत्याह-शेषाणां शल्यतत्राणामाह-अन्यशास्त्रोपपन्नानामित्यादि।-अन्यशास्त्राणि व्याकर-मित्यादि / शेषाणां करवीर्य(र)गोपुररक्षितप्रमृतिप्रणीतशल्यणसांख्यवैशेषिकज्योतिःशास्त्रादीनि; अन्यशास्त्राणि कायचिकि- तत्राणां, प्रत्यये तु प्रत्ययो न भवति, कस्मात् ? तेषां तन्त्राणामेत्सादीनीत्यन्ये / उपपन्ना निबद्धाः / इहोपनीतानाम् अत्रानी तन्मूललात् / अन्ये तु शेषाणां करवीर्यादिप्रणीतानां शल्यततानाम् / अर्थवशात् प्रयोजनाधीनखात् / तेषामिति अर्थानाम। त्राणां मध्ये औपधेनवादितन्त्राणि सुव्याख्यातलेन मूलानि तद्विद्येभ्यः व्याकरणादिविद्येभ्यः / 'अन्यशास्त्रोपपन्नानां'- प्रधानानीति व्याख्यानयन्ति // 9 // इत्यत्र 'अन्यशास्त्रविषयोपपन्नानां'-इति केचित् पठन्ति; इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुतव्या'इहोपनीतानां' इत्यत्र च 'इहोपपतितानां'-इति / न हीति | व्यायां / न हात | ख्यायां सूत्रस्थाने प्रभाषणीयो नाम चतुर्थोऽध्यायः // 4 // हिशब्दो यस्मादर्थे // 6 // भवन्ति चात्र पञ्चमोऽध्यायः। एकं शास्त्रमधीयानो न विद्याच्छास्त्रनिश्चयम्॥ / अथातोऽग्रोपहरणीयमध्यायं व्याख्यास्यामः॥१॥ तस्माद्वहुश्रुतः शास्त्रं विजानीयाच्चिकित्सकः॥७॥ यथोवाच भगवान् धन्वन्तरिः॥२॥ समुमेवार्थ श्लोकेन स्पष्टीकतुमाह-एकमित्यादि / नह्य- अथातोऽग्रोपहरणीयमिति कर्मणोऽप्रे प्रथमतः, उपहरणं बहुश्रुतोऽत्र संक्षिप्तानप्यर्थान् बीजभूतानन्यशास्त्रासंस्काराद- यन्त्रादिसम्भारस्य, तदधिकृत्य कृतोऽध्यायः अग्रोपहरणीयः 1 // 2 नायासेनावगच्छति // 7 // / त्रिविधं कर्म-पूर्वकर्म, प्रधानकर्म, पश्चात्कशास्त्रं गुरुमुखोद्गीर्णमादायोपास्य चासकृत् // मैतिः तद्व्याधि प्रत्युपदेक्ष्यामः // 3 // यः कर्म कुरुते वैद्यः स वैद्योऽन्ये तु तस्कराः॥८॥ 1 'बाहुश्रुत्यमात्रेणैव तद्विद्यो' इति पा० / 2 'कर्मणामने उप१द्योतिताः' इति पा० / 2 'इत्यर्थः' इति पा० / 3 'व्याक- हरणं येषां यत्रशस्त्रादीनां तान्यग्रोपहरणानि, तान्यधिकृत्य कृतोऽ. रणादिविद्यावन्धः' इति पा० / | ध्यायोऽयोपहरणीयः' इति चक्रः।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy