SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ अध्यायः 1] सुश्रुतसंहिता / चानुपठेत् पठतः शिष्यस्य पश्चादाचार्यः स्वयं पठेत् शिष्यस्य भवति चात्रसुखैपठनार्थम् / कायमनोभ्यां शिष्यं नियम्य पाठे वाचि निय यथा खरश्चन्दनभारवाही न्तुमाह-अद्वतमित्यादि ।-अद्रुतम् असनिकृष्टवर्णपदपादोच्चारणम् / अविलम्बितं नातिविनस्तम् / अशङ्कितं त्रासरहितम् / भारस्य वेत्ता न तु चन्दनस्य / अननुनासिकं अणनमान् वर्जयित्वा नासिकोचरितवय॑म् / एवं हि शास्त्राणि बहून्यधीत्य अपीडितवर्ण वर्णमपीडयन् / अक्षिभ्रुवौष्ठहस्तैरनभिनीतम् चार्थेषु मूढाः खरवद्वहन्ति // 4 // अक्ष्यादिभिर्नर्तक इवाभिनयं न कुर्यादित्यर्थः / सुसंस्कृतम् अक्लिष्टवर्णश्रुतिकम्। नात्युच्चै तिनीचैरिति एतेनैतदुक्तं-मध्यमेन इदानीं प्रभाषणस्य प्रयोजनं दर्शयितुमाह-अधिगतमिखरेण पठेत् / न चान्तरेणेत्यादि तयोर्गुरुविष्ययोर्मध्ये न कश्चि-| | त्यादि / एतेनैतदुक्तं-सगुणमपि चन्दनं वो?गर्दभस्य तद्गुणानद्रच्छेदित्यर्थः / अन्ये वन्यथा पठन्ति व्याख्यानयन्ति च जानतः केवलं यथा भारो भवति, तद्वदधीतमपि शास्त्रमर्थद्वाशास्त्रमुद्दिश्य तस्य संप्रदानायाह-अथ वत्सेत्यादि ।-वत्स रेणाप्रभाषितं तदध्येतुः पुरुषस्य केवलं परिश्रमकरं भवतीत्यर्थः / सुश्रुत इति गम्यते, शास्त्रप्रश्न तस्याधिकृतखात् / कस्मै तद्देयमि अन्ये तु 'अप्रभाषितं' इत्यत्र 'अननुभाषितं' इति पठन्ति, त्याह-शुचय इत्यादि // 54 // व्याख्यानयन्ति च-अनुशब्दः पश्चादर्थः; तेनाध्ययनस्यानु पश्चादर्थतः प्रकर्षेण भाषणमनुभाषणं, न कथमपि प्रथमम् / भवतश्चात्र अर्थेषु मूढा अज्ञानाद् गर्दभवच्छास्त्रं वहन्ति // 3 // 4 // शुचिर्गुरुपरो दक्षस्तन्द्रानिद्राविवर्जितः॥ पठनेतेन विधिना शिष्यः शास्त्रान्तमाप्नुयात् 55 तस्मात् सविंशमध्यायशतमनुपदपादश्लोकैमपठतः शिष्यस्य शास्त्रान्तावाप्तिहेतुमाह-भवतश्चात्रेत्यादि / नुवर्णयितव्यमनुश्रोतव्यं च; कस्मात् ? सूक्ष्मा हि शुचिः बाह्याभ्यन्तरशौचयुक्तः / गुरुपरः गुरुकार्यरतः / दक्षः द्रव्यरसगुणवीर्यविपाकदोषधातुमलाशयमर्मसिरानित्याभियुक्तः / तन्द्रा आलस्यम् // 55 // नायुसन्ध्यस्थिगर्भसंभवद्रव्यसमूहविभागास्तथा विजापागल कर्मपणे प्रनष्टशल्योद्धरणव्रणविनिश्चयभन्नविकल्पाः साध्य. तदभ्यासे च सिद्धी च यतेताध्ययनान्तगः // 56 // याप्यप्रत्याख्येयता च विकाराणामेवमादयश्चान्ये विशेषाः सहस्रशो ये विचिन्त्यमाना विमलविइति सुश्रुतसंहितायां सूत्रस्थानेऽध्ययनसंप्र. | पुलबुद्धरपि बुद्धिमाकुलीकुर्युः किं पुनरल्पबुद्धेः, . दानीयो नाम तृतीयोऽध्यायः // 3 // | तस्मादवश्यमनुपदपादश्लोकमनुवर्णयितव्यमनुश्रो. अध्ययनान्तगः शिष्यः किं कुर्यादित्याह-वागित्यादि / तव्यं च // 5 // वाक्सौष्ठवे अतिस्पष्टवाक्खे / प्रागल्भ्ये धायें प्रागल्भ्यान्महतोऽपि रोगान् साध्यानुत्साही साधयति / तदभ्यासे कर्मा- तस्मादित्यादि / सविंशमध्यायशतं सहोत्तरतन्त्रेण विंशत्यभ्यासे, चशब्दात् कर्मदर्शनेऽपि / सिद्धौ चेति आरब्धाभि- धिकमध्यायशतम् / अनुपदपादश्लोकम् अनुशब्दो वीप्सार्थः, प्रेतार्थसाधनं सिद्धिः चकारोऽत्रासाध्यानामनारम्भमनुकं समु- तेनायमर्थः-पदं पदं पादं पादं श्लोकं श्लोकमनुवर्णयितव्यमाचाचिनोति // 56 // येण व्याख्यातव्यमित्यर्थः / हिशब्दो यस्मादर्थे, यस्मात् सूक्ष्मा द्रव्यादिविभागास्तस्मादनुवर्णयितव्यमिति पिण्डार्थः / तत्र, द्रव्यं इति श्रीडल्ह(ह)णविरचितायां सुश्रुतव्याख्यायां निबन्धसं स्थावरादि; रसाः षण्मधुरादयः; गुणा गुर्वादयः; वीर्य शीतोष्णं प्रहाख्यायां सूत्रस्थाने तृतीयोऽध्यायः // 3 // द्विविधमष्टविधं वा; द्वौ विपाकी मधुरकट; दोषा वातादयः; धातवो रसादयः, धातुप्रहणात् स्तन्यार्तवलसीकावसादयश्चोपचतुर्थोऽध्यायः। धातवो गृह्यन्ते; द्वौ मलौ शकृन्मूत्रे, अन्ये तु सप्त मलानाचक्षते, तत्र द्वौ पूर्वोक्ती, पश्चानां चेन्द्रियाधिष्ठानानां पञ्च, तथाहिअथातः प्रभाषणीयमध्यायं व्याख्यास्यामः॥१॥ दूषिकासिंहान( सिवाण)ककर्णगूथरोमकूपप्रजननमलाश्चेति, मयथोवाच भगवान् धन्वन्तरिः॥२॥ लाः पुरीषादयो धातुमलाश्चैयेके; आशयाः सप्त शारीरोक्का अधीतशास्त्रस्य पुनरर्थतो व्याख्यानं प्रभाषणं, तदधिकृत्य वातादीनां, स्त्रीणामष्टमो गर्भाशयः; सप्तोत्तरं मर्मशतं; सप्त कृतोऽध्यायः प्रभाषणीयः // 1 // 2 // सिराशतानि; नव नायुशतानि; सन्धयो दशोत्तरे द्वे शते; अधिगतमप्यध्ययनमप्रभाषितमर्थतः खरस्य च. अस्थीनि शतानि त्रीणि; आशयादीनां व्यक्ति शारीरे वक्ष्यतिः न्दनभार इव केवलं परिश्रमकरं भवति // 3 // गर्भसंभवद्रव्याणि शुक्रशोणितादीनि, आत्मपञ्चमहाभूतमनांसी १'बहतः' इति पा० 2-3 शोकाश्लोक' इति पा० / 1 'मुखलक्षणार्थम्' इति पा० / सु० सं०३
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy