SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता / [ सूत्रस्थान wwwwwwwwwwww भवन्ति चात्र ___ स्नेहादिष्वनभिज्ञो यश्छेद्यादिषु च कर्मसु // यस्तु केवलशास्त्रज्ञः कर्मस्वपरिनिष्ठितः॥ स निहन्ति जनं लोभात् कुवैद्यो नृपदोषतः॥५२ स मुह्यत्यातुरं प्राप्य प्राप्य भीरुरिवाहवम् // 48 // इदानीं शास्त्रज्ञं कर्मानभिज्ञमधिकृत्याह-स्नेहादिष्वित्यादि / यस्तु कर्मसु निष्णातो धाष्टOच्छास्त्रबहिष्कृतः॥ छेद्यादिभ्यः स्नेहादीनि कर्माणि प्रागुपयुज्यन्त इति स्नेहादीनां स सत्सु पूजां नाप्नोति वधं चर्च्छति राजतः४९ प्रागुपादानं; केचिच्छेद्यादीनां ग्रहणं प्राक् पठन्ति / कुवैद्य इति उभावतावनिपुणावसमर्थो स्वकर्मणि // कुशब्दः कुत्सावचनः, तेन शास्त्रज्ञस्यापि कर्माज्ञानेन कुत्सितलं अर्धवेद्धरावेतावेकपक्षाविव द्विजौ // 50 // प्रतिपादयति / नृपदोषत इति राज्ञामयं दोषो येन नाज्ञातकर्मणि भवन्ति चात्रेत्यादि / कर्मवपरिनिष्ठित इति कर्मसु विषये | प्रवर्तयितुं वैद्यानिवारयन्ति भूपा इति / केचित् कर्तृपदं सर्वत्र अनिष्पन्नः अशिक्षित इत्यर्थः, अदृष्टकर्मेत्यन्ये / आहवं संग्रा- बहुवचनान्त पठन्ति स्नेदादिष्वनभिज्ञा ये' इत्यादि // 52 // मम् / यस्तु कर्मसु निष्णात इति यः पुनः कर्मसु विषये सुशि- यस्तूभयशो मतिमान् स समर्थोऽर्थसाधने // क्षितः, शास्त्रबहिष्कृतः शास्त्रे च बहिर्भूतः, धाष्टात् प्राग- आहवे कर्म निर्वोढुं द्विचक्रः स्यन्दनोयथा // 53 // ल्भ्यात् कर्म करोति, स राजतः राज्ञः सकाशात् , वधं चर्च्छति इदानी शास्त्रज्ञकर्मज्ञस्य गुणं निदर्शयन्नाह-यस्तूभयज्ञ वधं प्राप्नोति / उभावेतावनिपुणौ उभौ द्वौ, एतौ इमौ, अनि इत्यादि / उभयज्ञः शास्त्रज्ञः कर्मज्ञश्च / मतिवान् ऊहापोहक्षम पुणौ अशिक्षितौ, खकर्मणि चिकित्सायाम् / अर्धवेदधराविति इत्यर्थः / अर्थसाधने आरोग्यकरणे / दृष्टान्तमाह-आहवे वेदशब्दोऽत्र ज्ञानार्थः; तेन, अर्धज्ञानधरौ शास्त्रज्ञः कर्मज्ञो वा / कर्मनिर्वोढुमित्यादि ।-आहवे संग्रामे, कर्म निर्वोढुं कर्म प्रवर्तकाविवैतावर्धवेदधरौ खकर्मण्यसमथौँ ? आह-एतावेकपक्षाविव यितुं, स्यन्दनः रथः // 53 // द्विजाविति ।-यथैकपक्षौ द्विजो पक्षिणी, एतौ सर्वतो गमनेऽ. समर्थौ तद्वदित्यर्थः // 48-50 // अथ वत्स! तदेतदध्येयं यथा तथोपधारय मया प्रोच्यमानं-अथ शुचये कृतोत्तरासायाव्याकुलांओषध्योऽमृतकल्पास्तु शस्त्राशनिविषोपमाः॥ | भवन्त्यरुपहृतास्तस्मादेतान विवर्जयेत् // 51 // योपस्थितायाध्ययनकाले शिष्याय यथाशक्ति गुरु रुपदिशेत् पदं पादं श्लोकं वा; ते च पदपादश्लोका कुतः कारणाच्छास्त्रबहिष्कृतो वधमृच्छति राजत इति हेतुं प्रतिपादयन्नाह-ओषध्य इत्यादि / अमृतकल्पाः अमृततुल्याः। भूयः क्रमेणानुसंधेयाः, एवमेकैकशो घटयेदात्मना अज्ञैरुपहृताः औषधविषयाज्ञैः प्रयुक्ताः, ओषधेरज्ञानं च शास्त्रवि- चानुपठेत् अद्रुतमविलम्बितमविशङ्कितमननुनाहीनखात् / तथाचोक्तं-यस्तु कर्मसु निष्णातो धाष्र्याच्छास्त्र- सिकं सुव्यक्ताक्षरमपीडितवर्णमक्षिभ्रवौष्ठहस्तैरनबहिष्कृत इति / ओषधीनां ज्ञानमपि नामरूपयोगभेदात्रिविध; भिनीतं सुसंस्कृतं नात्युच्चैर्नातिनीचैश्च स्वरैः पठेत् / तत्र नामादिषु मध्ये योगज्ञानं प्रधानम् , इदं च योगज्ञानं शास्त्र- न चान्तरेण कश्चिद्रजेत् तयोरधीयानयोः॥५४॥ ज्ञाने सति भवति / तस्मादेतान् विवर्जयेदिति एताञ्छास्त्रज्ञा- इदानीं प्रकृतमध्ययनं प्रस्तौति-अथ वत्सेत्यादि / अथेति नबहिष्कृतान् विशेषेण परिहरेत् / दृष्टान्तत्रयोपादानं चोर्ध्वाधो- आहिकाद्यावश्यकादानन्तर्ये, आवश्यकमाहिकं कृवेत्यर्थः / शुचये भयभागव्यापन्निदर्शनार्थमित्येके; संशोधनपाचनसंशमनीयौषध- कृताहिकलेन पवित्राय / कृतोत्तरासाय गृहीतोत्तरीयवस्त्राय / व्यापन्निदर्शनार्थमित्यपरे, अनेककालानेकावस्थानत्वसूचनार्थमि- अव्याकुलाय एकचित्ताय / उपस्थिताय समीपस्थिताय, दूरस्थिताव्यन्ये / इतरे लत्र श्लोकाभ्यामन्यथा समाधानं दधति / वन्तरायसंभवः; उपस्थिताय अभिवादनानन्तरं कृतोपस्थानायेतथाहि,-"अथवैतत्रयं यद्वन्मिलितं मृत्युकारणम् / दुष्प्रयु- त्यन्ये / अध्ययनकाले प्रातरादावनध्ययनवर्जिते / शिष्याय कास्तु तास्तद्वन्नियतं मृत्युकारणम् // अप्रसिद्धं क्वचित् किंचिदि- उपनयनविधानेनाग्निसाक्षिकमनुशिष्टाय / यथाशक्ति शिष्यस्य सर्थ व्याप्य तत्रयम् / गरुडाधिष्ठिते देशे विषमप्यविषं यथा"- शक्त्यनतिक्रमेण / पदं पादं श्लोकं वेति अनेन त्रिविधां ग्रहण. इति / अन्ये तु पुनरोषध्योऽमृतकल्पास्तथा स्नेहादिष्वनभिज्ञो य | शक्ति स्थापयति; तेन हीनशक्तये पदं, तच्च पदं खाद्यन्तं इत्युभयत्र उभावपि कर्मशास्त्रानभिज्ञावधिकुर्वते, 'तस्मादेती। | त्याद्यन्तं वा; तथाहि-"शुचये कृतोत्तरासङ्गाय" इत्यादि विवर्जयेत्'-इति च पठन्ति, एतौ पूर्वोक्तौ केवलशास्त्रज्ञकर्मज्ञौ | खाद्यन्तं भवति, उपदिश्यते इति त्याद्यन्तं; मध्यमशक्तये पादं विवर्जयेदिति व्याख्यानयन्ति / एष पक्षः पञिकायां विस्त रेणा- श्लोकचतुर्थाशम् ; उत्तमशक्तये श्लोकं चतुष्पादपरिपूर्णम् / ते प्यादृतः / यद्यप्योषधिशब्दः फलपाकान्तेषु द्रव्येषु वर्तते, च पदपादश्लोका उपदिष्टाः, भूयः पुनः पुनः, अनु क्रमेण, तथाऽप्यत्र समस्तद्रव्यवाची ग्रहीतव्यः, कुतः ? विशेषस्यानुपा- सन्धेयाः सन्धानीयाः; तथाहि-पदेन पादः सन्धानीयः, पद. दानात् // 51 // पादाभ्यां श्लोकः सन्धानीयः / एवमेकैकशो घटयेत् अनेन प्रकारेण एकमेकं शिष्यं प्रति योजनिका कारयेत् / आत्मना १'चाईति' इति पा०। 2 'एतौ' इति पा० / -3 'अत्यर्थ बाऽथ' इति पा०। 4 'विस्तरेणापहतः' इति पा० / १येन नाचातकर्माणं विशिखां प्रवेशयेदिति' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy