SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ अध्यायः 3] सुश्रुतसंहिता / - पञ्चेन्द्रियं तथा छाया स्वभावाद्वैकृतं तथा-॥ | नियमार्थ; तेन द्रवद्रव्यानपानिकानामुदकगोरसतैलादिप्रकरणानां ऽवारणो युक्तसेनीय आतुरक्रमभूमिको // 9 // | प्रत्येकमध्यायलं निराकृतम् // 4-12 // मिधैकाख्यो द्रव्यगणः संशुद्धौ शमने च यः॥ वातव्याधिकमर्शासि साश्मरिश्च भगन्दरः॥ द्रव्यादीनां च विज्ञानं विशेषो द्रव्यगोऽपरः॥१०॥ कुष्ठमेहोदरं मूढो विद्रधिः परिसर्पणम् // 13 // रसज्ञानं वमनार्थमध्यायो रेचनायचा . ग्रन्थिवृद्धिक्षुद्रशूकभग्नांश्च मुखरोगिकम् // द्रवद्रव्यविधिस्तद्वदन्नपानविधिस्तथा // 11 // | हेतुलक्षण निर्देशान्निदानानीति षोडश // 14 // सूचनात् सूत्रणाच्चैव सर्वनाच्चार्थसन्ततेः॥ कानि पुनस्तानि षोडश निदानानीत्याह-वातव्याधिकमिषटचत्वारिंशदध्यायं सूत्रस्थानं प्रचक्षते // 12 // त्यादि / मूढगर्भादीनामेकदेशेन समुदायसूचनं लाघवार्थम् ; एव प्रतिस्थानोक्तानामध्यायानां नामानि निर्देष्टमाह-वेदोत्प- मुत्तरत्रापि बोद्धव्यम् / मूढः मूढगर्भनिदानम् / परिसर्पणं त्तिरित्यादि / शिष्यनयः शिष्योपनयनीयः / अध्ययनदानिकः विसर्पनाडीस्तनरोगनिदानम् / ग्रन्थिरिति ग्रन्थ्यपच्यर्बुदगलगअध्ययनसंप्रदानीयः / प्रभाषणः प्रभाषणीयः / अग्रहरणः अग्रो- ण्डनिदानम् / वृद्धिरिति वृद्ध्युपदंशश्लीपदनिदानम् / शूकः पहरणीयः / ऋतुचर्या ऋतुचर्याध्यायः। यान्त्रिकः यन्त्रविधिः। शूकदोषनिदानम् / निदाननिरुक्ति प्रतिपादयन्नाह-हेलित्यादि। शस्त्रावचारणः शस्त्रावचारणीयः / योग्या योग्यासूत्रीयः / हेतव इति कारकहेतवो बलवद्विग्रहक्रोधदिवाखानादयः; लक्षविशिखा विशिखानुप्रवेशनीयः / क्षारकल्पनं क्षारपाकविधिः / णानि ज्ञापकहेतवः, तेच पूर्वरूपरूपोपशयसंप्राप्तयः / निर्देशात अग्निकर्म अग्निकर्मविधिः / जलौकाख्यः जलौकोवचारणीयः। विवरणात् // 13 // 14 // अध्यायो रक्तवर्णनं शोणितवर्णनीयोऽध्यायः। दोषधातुमलाद्यानां ___ भूतचिन्ता रजःशुद्धिर्गर्भावक्रान्तिरेव च // विज्ञानाध्यायः दोषधातुमलक्षयवृद्धिविज्ञानीयः / कर्णव्यधः कर्ण- व्याकरणं च गर्भस्य शरीरस्य च यत्स्मृतम्॥१५॥ व्यधबन्धविधिः / आमपक्वैषः आमपक्कैषणीयः। आलेपः व्रणाले- प्रत्येकं मर्मनिर्देशः सिरावर्णनमेव च // पनबन्धविधिः / व्रण्युपासनं व्रणितोपासनीयः। हिताहितः हिता- सिराव्यधो धमनीनांगर्भिण्या व्याकृतिस्तथा 16 हितीयाध्यायः / व्रणास्रावः व्रणास्रावविज्ञानीयः / विनिश्चयः | निर्दिष्टानि दशैतानि शारीराणि महर्षिणा॥ / शस्त्रविधी अष्टविधशस्त्रकर्मीयः / प्रनष्टज्ञानिकः प्रनष्टशल्यविज्ञा- | विज्ञानार्थ शरीरस्य भिषजां योगिनामपि // 17 // नीयः / शल्योद्धृतिः शल्यापनयनीयः / व्रणज्ञान विपरीता- कानि पुनः शारीराणीत्याह-भूतचिन्तेत्यादि / भूतचिन्ता विपरीतव्रणविज्ञानीयः / दूतखाननिदर्शनं विपरीताविपरीतदूत- सर्वभूतचिन्ताशारीरम् / रजःशुद्धिः शुक्रशोणितशुद्धिशारीरम् / स्वप्ननिदर्शनीयः / पञ्चेन्द्रियं पञ्चेन्द्रियार्थविप्रतिपत्तिः / छाया गर्भावक्रान्तिरिति अनेनैव नाम्ना प्रसिद्धः, गर्भावक्रान्तिः गर्भाछायाविप्रतिपत्तिः / खभावाद्वैकृतं खभावविप्रतिपत्तिः / अवारणः न्तः(नु)प्रवेश इत्यर्थः / व्याकरणं च गर्भस्य गर्भव्याकरणं शारीरं, अवारणीयाध्यायः / आतुरक्रमः आतुरोपक्रमणीयाध्यायः / व्याकरणं विवरणम् / शरीरस्य च यत् स्मृतं शरीरसंख्याव्याकरणं भूमिको भूमिप्रविभागीयः / द्रव्यगणः द्रव्यसंग्रहणीयः / संशुद्धौ शारीरम् / सिरावर्णनं सिरावर्णनविभक्तिशारीरम् / सिराव्यधः शमने च यः संशोधनसंशमनीयः / द्रव्यादीनां च विज्ञानं द्रव्य-| सिराव्यधविधिशारीरम् / व्याकृतिशब्दो धमनीगर्भिणीभ्यां प्रत्येक गुणरसवीर्यविपाकविज्ञानीयः / विशेषो द्रव्यगोऽपरः द्रव्यविशेष-वध्यते तेन धमनीयाकतिः धमनीव्याकरणं शारीरं नायः / रसज्ञान रसावशषविज्ञानायः / वमनाथमध्यायः | व्याकृतिः गर्भिणीव्याकरणं शारीरम् / महर्षिणेति महच्छब्दः वमनद्रव्यविकल्पविज्ञानीयः / रेचनाय च विरेचनद्रव्यविकल्प | पूजावचनः; तेन पूज्यन धन्वन्तरिणा / विज्ञानार्थ विशिष्टज्ञानाविज्ञानीयः / शेषास्तु निर्दिष्टनामप्रसिद्धा इति नोक्काः / 'आतुर- र्थम् / योगः समाधिः, स विद्यते येषां ते योगिनः, तेषाम् क्रममिश्रको' इति केचित् पठन्ति; तन्न, यतः पूर्वनिबन्ध // 15-17 // कारैरेष क्रमो नाझीकृतः / सूत्रस्थानस्य निरुक्ति कर्तुमाह-सूच द्विवणीयो व्रणः सद्यो भग्नानां वातरोगिकम् // नादिति / सूचनात् लेशतोऽर्थप्रकाशनात् / सूत्रणात् अर्थानां महावातिकमशीसि साश्मरिश्च भगन्दरः॥१८॥ यथास्थानं निवेशनात् / सवनात् जननात् / अर्थसन्ततेः अर्थ कुष्ठानां महतां चापि मैहिकं पैडिकं तथा // समूहस्य / सूत्रस्थानमध्यायाः षट्चत्वारिंशदिति प्रागेव संख्या मधुमेहचिकित्सा च तथा चोदरिणामपि // 19 // निर्देशात् पुनः षट्चत्वारिंशदध्यायं सूत्रस्थानमिति संख्याकरणं मूढगर्भचिकित्सा च विद्रधीनां विसर्पिणाम् // 1 'आतुरक्रममिश्रको' इति पा० / 2 'भूमिभागो' इति पा० / ग्रन्थिवृद्ध्युपदंशानां तथा च क्षुद्ररोगिणाम् 20 // 3 'सन्धानाचार्थसन्ततेः' इति पा० / 'सरणाच्चार्थसन्ततेः' इति | शूकदोषचिकित्सा च तथा च मुखरोगिणाम् // चक्रसंमतः पाठः / 'सरणं प्रतीतार्थगतिलभ्यमानं, यथा-'औषध- शोफस्यानागतानां च निषेधो मिश्रकं तथा // 22 // ग्रहणाद्रव्यरस-गुण-वीर्य-विपाकानामादेश' इति, अत्र हि औषधं 1 'मूढविद्रध्यः' इति पा० / 2 'ग्रन्थिवृद्धिभन्नशूकक्षुद्राश्च' रसादीन् प्रत्याख्याय न भवतीति रसादिलामः' इति तत्कृतव्याख्या।। इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy