________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता / [ सूत्रस्थान पापकारिणां च न प्रतिकर्तव्यम् एवं विद्या प्रका• सन्ध्यामेघगर्जितमाचक्षते / स्वतन्त्रराष्ट्रक्षितिपव्यथास्थिति खशशते मित्रयशोधर्मार्थकामांश्च प्राप्नोति // 8 // ब्दस्तत्रादिभिः प्रत्येकं संबध्यते; तेनात्मीयलोकदेशभूपपीडासु। 'शिष्यस्य आतुरे प्रवृत्तिं नियमयन्नाह-द्विजेत्यादि / प्रत्र श्मशानयानाद्यतनाहवेष्विति श्मशानं मृतमहँदाहस्थानं, यानं जिताः तपखिनः, उपनताः सन्निधाने प्रणययुक्ताः, साधवः | हस्त्यादि, अद्यतनं वधस्थानम् , आहवः संग्रामः / महोत्सवौसत्पुरुषाः, अनाथा एकाकिनः, अभ्युपगता दूरादायाताः संतो त्पातिकदर्शनेष्विति महोत्सवाः शक्रोत्सवादयः; तथाहि-भाद्रऽङ्गीकृताः; एषां प्रतिकर्तव्यं प्रतिविधातव्यम् / एवं साधु भवति पदपौर्णमास्यां शक्रस्य महोत्सवः, आश्विन्यां कौमुदीमहोत्सवः, उत्तरायणसंक्रान्ती कुबेरमहोत्सवः, चैत्र शुक्लत्रयोदश्यां मदनमअनेन प्रकारेण शोभनं भवति / इदानीमप्रवृत्तिं दर्शयन्नाह होत्सवः, इत्यादयः; उत्पातः अनिष्टसूचकनिमित्तं निर्घातादि; व्याधेत्यादि।-व्याधादिषु सत्यप्यर्थलामे न प्रतिकर्तव्यम् / अन्ये तूत्पातं त्रिविधमाचक्षते-भौमम् , आन्तरिक्षं, दिव्यमिति; व्याधा वागुरिकादयः, शाकुनिकाः पक्षिणां हन्तारः, पतिताः तेषु मध्ये भौम उत्पातः स्थिराजातः, आन्तरिक्षो गन्धर्वपुरेन्द्रखकीयाचारभ्रष्टाः, पापकारिणः गुरुतल्पगादयः / न प्रतिकर्तव्यं चापादि, दिव्यो ग्रहनक्षत्रवैकृतमुत्पातादिश्च; उत्पात एव औत्पानोपचरणीयम् / एवं विद्या प्रकाशते अनेन प्रकारेण विद्या तिकः / अनुक्तसंग्रहार्थमाह-नाध्येयमन्येषु चेत्यादि / ते खयमेव प्रकाशं याति, केचित् 'प्रकाश्यते' इति पठन्ति // 8 // च कालविशेषाश्छन्दोगानां वचनादेवावगन्तव्या इति / अन्ये भवतश्चात्र वत्र उच्छिष्टादिभोजवचनमाश्रयन्ति / कृष्णाष्टमीति केचित् पठन्ति // 9 // 10 // कृष्णेऽष्टमी तन्निधनेऽहनी द्वे इति श्रीडल्ह(ह)णविरचितायां सुश्रुतव्याख्यायां निबन्धसंग्रशुक्ले तथाऽप्येवमहर्द्विसन्ध्यम् / हाख्यायां सूत्रस्थाने द्वितीयोऽध्यायः॥२॥ अकालविद्युत्स्तनयित्नुघोषे स्वतन्त्रराष्ट्रक्षितिपव्यथासु॥९॥ तृतीयोऽध्यायः। श्मशानयानाद्यतैनाहवेषु महोत्सवौत्पातिकदर्शनेषु / अथातोऽध्ययनसंप्रदानीयमध्यायं व्याख्यास्या मः॥१॥ नाध्येयमन्येषु च येषु विप्रा | यथोवाच भगवान् धन्वन्तरिः॥२॥ नाधीयते नाशुचिना च नित्यम् // 10 // | अथात इत्यादि / अधीयत इत्यध्ययनं शास्त्रम् / सम्यक् इति सुश्रुतसंहितायां सूत्रस्थाने शिष्योपनय- प्रविभज्य दानं संप्रदानम् // 1 // 2 // 'नीयो नाम द्वितीयोऽध्यायः॥२॥ प्रागभिहितं सविंशमध्यायशतं पञ्चसु स्थानेषु / इदानीमनध्ययनकालमाह-कृष्णे इत्यादि / कृष्णेऽष्टमीति | तत्र सूत्रस्थानमध्यायाः षट्चत्वारिंशत्, षोडश निदानानि, दश शारीराणि, चत्वारिंशच्चिकित्सिर्दश्यमावस्ये; शुक्के शुक्लपक्षेऽपि, तथा तेनैव प्रकारेण, नाध्येय | तानि, अष्टौ कल्पाः , तदुत्तरं षट्षष्टिः॥३॥ मिति; तेनात्रापि अष्टमीचतुर्दशीपौर्णमासीषु नाध्येयमिति / तत्प्र ____ अविभक्तमध्ययनं दातुमशक्यम्, अतस्तद्विभागायाहतिपदोस्तु पाठनिषेधः 'अन्येषु च येषु विप्रा नाधीयते' इत्यनेन | प्रागत्यादि / अस्य च वाक्यस्याथ आद्याध्याय उक्तः / गम्यते; अन्ये तु प्रतिपदावन्यथा गृहीतुं व्याख्यानयन्ति नमध्यायान् संख्यातुमाह-तत्रेत्यादि // 3 // तन्निधने इति कृष्णपक्षावसाने अनि नाध्येयं, तेन अमावास्या वेदोत्पत्तिः शिष्यनयस्तथाऽध्ययनदानिकः॥ गृहीता; अहनी द्वे इति कृष्णपक्षावसानसमीपे यौ द्वौ दिवसौ प्रभाषणाग्रहरणावृतुचोऽथ यान्त्रिकः // 4 // तयोरपि नाध्येयं, तेन चतुर्दशीप्रतिपदौ / अहानि नियम्य शस्त्रावचारणं योग्या विशिखा क्षारकल्पनम् // अहरवयवान्नियन्तुमाह-अहर्द्विसन्ध्यमिति ।-अहनि द्वयोः अग्निकर्म जलौकाख्यो ह्यध्यायो रक्तवर्णनम् // 5 // सन्ध्ययो ध्येयमिति / अकालविद्युत्स्तनयित्नुघोषे इति अका- दोषधातुमलाद्यानां विज्ञानाध्याय एव च // लशब्दो विद्युत्स्तनयित्नुघोषाभ्यां सह संबध्यते; अकाल कर्णव्यधामपक्कैषावालेपो वण्युपासनम् // 6 // विद्युत् अनार्तवा विद्युत् ; विद्युग्रहणमुपलक्षणं, तेनाकालिकी हिताहितो व्रणप्रश्नो व्रणानावश्च यः पृथक्॥ वृष्टिर्गृह्यते, अकालवृष्टिः अनृतुवृष्टिः, सा तु हेमन्त शिशिरयोः; कृत्याकृत्यविधिाधिसमुद्देशीय एव च // 7 // तथा चोक्तं,-"पौषादिचतुरो मासान् स्मृता वृष्टिरकालिकी" विनिश्चयः शस्त्रविधौ प्रनष्टज्ञानिकस्तथा // इति; अकालस्तनयित्नुघोष इति अनृतुमेघगर्जितम् , अन्ये शल्योद्धृतिर्वणशानं दूतस्वप्ननिदर्शनम् // 8 // . 1 'तत्रं बलम्' इति चक्रः। 2 'अद्यभवोऽवंतनः आहवो 1 'एते त्वया सन्तोषीकृता इत्यर्थः' इति पा०। 2 'कृष्णे- युद्धं यज्ञो वा यत्र नगरे ग्रामे वा तेषु' इति हाराणचन्द्रः / तरे' इति पा० / ३.०श्ववनाहवेषु' इति पा० / | 3 'प्रपूज्य इति पा०। 4 'श्लोकस्थानं' इति पा० /