SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ अध्यायः 2] सुश्रुतसंहिता / - ईस्तं चतुरस्त्रं स्थण्डिलमुपलिप्य गोमयेन, दभैः ब्राह्मणस्त्रयाणां वर्णानामुपनयनं कर्तुमर्हति, संस्तीर्य, रत्नपुष्पलाजभक्तैर्देवताः पूजयित्वा विप्रान् (राजन्यो द्वयस्य, वैश्यो वैश्यस्यैवेति;) शूद्रमपि भिषजश्व, तत्रोल्लिख्याभ्युक्ष्य च दक्षिणतो ब्रह्माणं कुलगुणसंपन्नं मन्त्रवर्जमनुपनीतमध्यापयेदि. स्थापयित्वाऽग्निमुपसमाधाय, खदिरपलाशदेवदा- | त्येके // 5 // रुबिल्वानांसमिद्भिश्चतुर्णा वा क्षीरिवृक्षाणां (न्यग्रो. ब्राह्मणस्त्रयाणामित्यादि / अन्ये त्वस्याग्रे 'राजन्यो द्वयस्य, धोदुम्बराश्वत्थमधूकानां) दधिमधुघृताक्ताभिर्दा- वैश्यो वैश्यस्यैव' इति पठन्ति, स च निबन्धैरनार्षीकृतः / शुगहिौमिकेन विधिना सप्रणवाभिर्महाव्याहृतिभिः | मपि कुलगुणसंपन्नमित्यादि कुलगुणसंपन्नमिति संपन्नशब्दः खुवेणाज्याहुतीर्जुहुयात्, ततः प्रतिदैवतमृषीश्च कुलगुणाभ्यां प्रत्येकं संबध्यते, कुलसंपन्नमायुर्वेदाध्यायिकुलसंखाहाकारं कुर्यात्, शिष्यमपि कारयेत् // 4 // युक्तं, गुणसंपन्नं वयःशौचादिशिष्यगुणसंयुक्तम् / अनुपनीतं दीक्षा शिष्यगुणसंपदमभिधाय, उपनयनविधि वक्तुमाह-उपन- रहितम् / 'शूद्रमपि गुणसंपन्नं मन्त्रवर्जमुपनीयाध्यापयेदित्येके' यनीयं त्वित्यादि / -उपनयनीयम् उपनयनाह. पूर्वोदितगुणसं- | इति इति केचित् पठन्ति // 5 // पन्नं ब्राह्मणं शिष्यं भिषक् खाहाकारं कारयेदिति संबन्धः / कदा | ततोऽग्निं त्रिःपरिणीयाग्निसाक्षिकं शिष्यं ब्रूयात कारयेदित्याह,-प्रशस्तेष्वित्यादि / किं कृत्वेत्याह-प्रशस्ताया -कामक्रोधलोभमोहमानाहकारेापारुष्यपैशुमित्यादि, तदनु रत्नपुष्पेत्यादि, ततश्च तत्रोल्लिख्येत्यादि, तदन न्यानृतालस्यायशस्यानि हित्वा, नीचनखरोम्णा न्तरमनिमुपसमाधाय खदिरादीनां क्षीरिवृक्षाणां वा दधिमधुघृता शुचिना कषायवाससा सत्यवतब्रह्मचर्याभिवादनकाभिः समिद्भिः कृत्वा दाहिौमिकेन विधिना जुहुयात्, तथा तत्परेणावश्यं भवितव्यं, मदनुमतस्थानगमनशयसप्रणवाभिर्महाव्याहृतिभिरुपलक्षिताः सुवेण कृत्वा आज्याहती- नासनभोजनाध्ययनपरेण भूत्वा मत्प्रियहितेषु रेव जुहुयादिति संबन्धः / अन्य तु 'उपनयनीयस्त ब्राह्मणः वर्तितव्यम् अतोऽन्यथा ते वर्तमानस्याधर्मो भवति, इति पठन्ति, व्याख्यानयन्ति च-उपनयनीय इति कर्तरि अफला च विद्या, न च प्राकाश्य प्राप्नोति // 6 // प्रयोगः; तेन उपनेता ब्राह्मण इदमिदं कृत्वा आज्याहुतीर्जुहुया ततोऽनिमित्यादि / त्रिः परिणीय त्रीन् वारान् प्रदक्षिणीकृत्य, दिति क्रियापदेन संबन्धः / प्राक ब्राह्मणग्रहणं वर्णेषु मध्ये तस्य अग्निसाक्षिक शिष्यं ब्रूयादिति अग्निसाक्षिकं यथा स्यादेवं शिष्य श्रेष्ठत्वात् / प्रशस्तेषु तिथिकरणमुहूर्तनक्षत्रेष्विति तिथयः प्रति- ब्रूयात् / किं ब्रूयादित्याह-कामादीन् हित्वा परित्यज्य, मत्प्रिपदाद्याः, करणानि बवबालवादीनि, मुहर्तास्त्रिंशत् शिवाद्या| यहितेषु वर्तितव्यमिति ।-कामः विशिष्टस्त्रीविषयस्पर्शसंकल्पः, अनिलपर्यन्ताः, नक्षत्राणि अश्विनीप्रभृतीनि; एषां प्रशस्तत्वं | अथवा शब्दादिषु ग्रहणप्रवृत्तिवो, खबान्धवकृतस्नेहो वा कामः; ज्योतिःशास्त्रविदां वचनादुनेयम् / प्रशस्तायां दिशि प्राच्यामु- क्रोधः परस्यापकारपूर्वकं हृदयोत्तेजः; लोभः परखग्रहणेच्छा; दीच्या वा। चतुरस्रं चतुष्कोणम् / गोमयेन गोपुरीषेण / स्थण्डिलं | मोहस्तु तत्त्वज्ञाने मूढता, सा पुननिभिः कारणः-अज्ञानात्, व्रतसाधनपिण्डिको, गोचर्ममात्रभूप्रदेशः स्थण्डिलमित्यन्ये; एके संशयज्ञानात्, मिथ्याज्ञानाच; मानः सर्वत्रोत्कर्षेणात्मनो ज्ञानं; चतुर्हस्तस्थाने 'गोचर्ममात्र' इति पठित्वा गोचर्ममात्रस्थण्डिल- कार्येऽपरामर्शतोऽहमिति प्रवृत्तिरहङ्कारः; ईष्यों परसंपत्तावसहियोाख्यानं कुर्वन्ति-गोचर्ममात्रं चतुर्हस्तप्रमाणं, स्थण्डिलं ष्णुता; पारुष्यं वायूक्षता; पैशुन्य सूचकता; अनृतमसत्यं; संस्कृता भः / तत्रेति तस्मिन् स्थण्डिले; उल्लिख्य ऊर्ध्वमुखीं आलस्यं कर्मण्यनुत्साहः; अयशस्यानि वाच्यस्थानप्रवर्तनानि / लेखां कृत्वा; अभ्युक्ष्य जलेन सिक्त्वा / अग्निमुपसमाधाय सन्नि- हित्वा परित्यज्य / नीचनखरोम्णेति क्लुप्तत्वानीचमल्पं नखादि धाने आरोप्य / चतुर्णा वा क्षीरिवृक्षाणामिति न्यग्रोधोदुम्बराश्व- यस्य स तथा, तेन / सत्यव्रतब्रह्मचर्याभिवादनतत्परेणेति तत्प. त्थमधूकानाम् / दावीहौमिकेन विधिनेति दाहोमप्रोक्तकल्पेन; रशन्दः सत्यादिभिः प्रत्येकं संबध्यते; ब्रह्मचर्य समस्तेन्द्रियसदावीहौमिको विधिस्तु ब्राह्मणानां छन्दोविदां प्रसिद्धः / सप्र- यमः। अवश्यमिति नान्यथेत्यर्थः / मदनुमतानि मयाऽनुज्ञातानि णवाभिः सोडाराभिः, महाव्याहृतिभिः भूः खाहेत्यादिभिः; मत्कथितानीत्यर्थः; स्थानादिपरेण भूत्वा तनिष्ठेन भूत्वा / तथाहि-ॐ भूः स्वाहा, ॐ भुवः खाहा, ॐ खः खाहा, ॐ प्राकाश्यं प्रसिद्धिम् // 6 // भूर्भुवः खःखाहा, इति / सुवेणाज्याहुतीर्जुहुयादिति दारुहस्तकेन ___ अहं वा त्वयि सम्यग्वर्तमाने यद्यन्यथादर्शी घृताहुतीर्दद्यात् / प्रतिदैवतमृषींश्चेति चकारात् ऋषींश्चेत्यत्रापि स्यामेनोभाग्भवेयमफलविद्यश्च // 7 // प्रतिशब्दः संबध्यते; तेन प्रतिदैवतं प्रतिऋषीनित्यर्थः / तत्र शिष्यप्रवृत्तिमात्मविषये नियम्य, शिष्यविषये आत्मप्रवृत्ति प्रतिदैवतं ब्रह्मणे खाहा, प्रजापतये खाहा, अश्विभ्यां खाहा, नियमयन्नाह-अहं वेत्यादि / यद्यन्यथादर्शी स्याम् अन्यप्रकारइन्द्राय स्वाहा; प्रतिऋषीनिति धन्वन्तरये खाहा, भरद्वाजाय दर्शी भवेयं, तदा एनोभाग्भवेयं पापभाजनं भवामीत्यर्थः // 7 // खाहा, आत्रेयाय खाहा, इत्यादि // 4 // द्विजगुरुदरिद्रमित्रप्रवजितोपनतसाध्वनाथा१ 'पुष्पाजभक्तै रनैश्च' इति पा०। 2 इति पठन्ति, भ्युपगतानां चात्मबान्धवानामिव स्वभैषजैः प्रतिपठित्वा' इति पा०। कर्तव्यम् , एवं साधु भवति; व्याधशाकुनिकपतित
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy