SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता। [ सूत्रस्थानं थनेनैवाद्याध्यायस्य गतत्वात् कथं विंशत्यधिकमध्यायशतं द्वितीयोऽध्यायः। पूर्यते ? नैवं, सर्वतन्त्रोपलक्षणत्वात्तस्येति नात्रोनत्वम् / अन्ये अथातःशिष्योपनयनीयमध्यायं व्याख्यास्यामः॥१ तु सशब्दमूनार्थमाचक्षते, यथा-सलवणं सतिक्तं सक्षारमिति / कथमत्रोनता ? उच्यते, वेदोत्पत्तिमध्यायं विहाय विंशत्यधिक यथोवाच भगवान् धन्वन्तरिः॥२॥ मध्यायशतं न पूर्यते, एकेनोनत्वात् / तस्मादूनविंशत्यधिकम- | अथात इत्यादि / यथोवाच भगवान् धन्वन्तरिरिति प्रत्यध्यायं ध्यायशतमस्य व्याख्या भविष्यतीति / यद्येवं तर्हि उत्तरतन्त्रस्य बोद्धव्यम् / अथशब्दोऽत्र पूर्वाध्यायादानन्तर्ये, अतःशब्दो हेत्वथै, कथं प्राप्तिः ? उच्यते, अर्थवशात् / ननु, कः पुनरर्थो यद्वशात् स च हेतुः पूर्वाध्याये विस्तरेण व्याख्यातः; एवं प्रत्यध्यायं प्राप्तिः ? उच्यते-शेषा अर्था उत्तरे तन्त्रे प्रतिपादनीया इति। अथातःशब्दौ ज्ञातव्यौ / शिष्योपनयनीयमिति शिष्यस्य उपनयनं उत्तरतन्त्रप्राप्तावन्यो योऽर्थोऽस्ति स च न लिखितो ग्रन्थगौरव- दीक्षा, तदधिकृत्य कृतोऽध्यायः शिष्योपनयनीयस्तं तथा; अन्ये भयात् // 39 // तु उपनयनमात्मवत्तया अर्थी( ङ्गी )करणम् / यद्यपि ब्राह्मणातञ्च सविंशमध्यायशतं पञ्चसुस पानेषु। तत्र सू. दयः प्रागुपनीताः, तथाऽप्यायुर्वेदपठनारम्भे पुनरुपनयनं, यथा त्रनिदानशारीरचिकित्सितकल्पेवर्थवशात् संविभ ऋग्यजुःसामान्यधीत्य अथर्वारम्भे पुनव्रतावतरणं धनुर्वेदारम्भ ज्योत्तरे तन्त्रे शेषानर्थान् वक्ष्यामः // 40 // च, तद्वदत्रापि // 1 // 2 // तच सविंशमित्यादि / तच्च सोत्तरतत्रं विंशत्यधिकमध्याय ब्राह्मणक्षत्रियवैश्यानामन्यतममन्वयवयाशीलशतं पञ्चसु स्थानेषु / ननु कथमेतत् ? उत्तरतन्त्रस्य पञ्चभ्यः शौर्यशौचाचारविनयशक्तिबलमेधाधृतिस्मृतिमस्थानेभ्यः पृथगुक्तत्वात् ; नैवं, कुतः ? पञ्चखेवेति नियमा- | तिप्रतिपत्तियुक्तं तनुजिह्वौष्ठदन्ताग्रमृजुवक्राक्षिनाभावात् / अत एवाग्रे वक्ष्यति-उत्तरे तन्त्रे शेषानर्थान् वक्ष्याम सं प्रसन्नचित्तवाक्चेष्ट क्लेशसहं च भिषक् शिष्यमुइति / शेषानानिति शेषशब्देन रसभेदादयः स्वस्थवृत्तादयश्च पनयेत् / अतो विपरीतगुणं नोपनयेत् // 3 // .. ज्ञेयाः // 40 // ब्राह्मणक्षत्रियवैश्यानामित्यादि / ब्राह्मणादिषु मध्ये अन्यतमभवति चात्र मेकतमम् / अन्वयादियुक्तं; तत्र, अन्वयः आयुर्वेदाध्यायिकुलम् , स्वयम्भुवा प्रोक्तमिदं सनातनं अन्ये वंशशुद्धिमाहुः; वयोऽत्र बाल्यं तारुण्यं वा; शीलं पठेद्धि यः काशिपतिप्रकाशितम् / शास्त्रार्थानुसारिणोऽविपरीतखभावः; शौर्यं शूरवं, सर्वत्राविषास पुण्यकर्मा भुवि पूजितो नृपै दिता; शौचं शुचिता, तच्च द्विविधं बाह्यमाभ्यन्तरं च, तत्र रसुक्षये शक्रसलोकतां व्रजेत् // 41 // बाह्यं स्नानादिकम् , आभ्यन्तरं मनःशुद्धिः; आचारः कुलदेशाद्यइति सुश्रुतसंहितायां सूत्रस्थाने वेदोत्पत्तिर्नाम नुगतं लौकिकं विधानम् , अन्ये तु कायवाड्मानसिकं शुभव्यापारप्रथमोऽध्यायः॥१॥ लक्षणं त्रिविधमाहुः, 'श्रुतिस्मृतिविहितानुष्ठानमित्येके; विनयः इदानीं वेदोत्पत्त्यध्याये निदर्शितस्य चिकित्साबीजोपदेश इन्द्रियवशित्वं शक्तिः उत्साह शक्तिः; बलं क्रियानिवर्तनक्षमता, न्यायेन शास्त्रस्य पाठानुशंसामाह-खयम्भुवेत्यादि / स्वयम्भुवा | अन्ये शक्तिबलयोर्विपर्ययमाहुः; मेधा ग्रन्थावधारणकर्षणसामब्रह्मणा, प्रोक्तम् उपदिष्टम् , इदमिति शास्त्रं, सनातनं नित्यं, y; धृतिः मनःसंतुष्टिः, अन्ये नियमात्मिका बुद्धिमाहुः; स्मृतिः यः पठेत् अधीयीत; अन्ये तु पठधातुरत्र चतुर्थेषु, तथाहि | पूर्वानुभूतस्य स्मरणम् , अर्थधारणशक्तिरित्यन्ये; मतिः अनापाठे, अर्थज्ञाने, कर्मदर्शने, अभ्यासे च / हि स्फुटम् / काशिपति | गतार्थोद्देशः, त्रिकालविषया बुद्धिरित्यन्ये; प्रतिपत्तिः अर्थाप्रकाशितम् आदिदेवेन धन्वन्तरिणा प्रकाशितम्। भुवि पृथिव्याम् / | वबोधप्रागल्भ्यमनुष्ठानं वा। तनुजिह्वौष्ठदन्ताग्रमिति तनुशब्दो पूजितो नृपैरिति नृपः नरेन्द्रः, एतेन ऐहिकं फलं दर्शयति / जिह्वादिभिः प्रत्येकं संबध्यते, 'तनुजिह्रौष्ठदन्तं' इत्येके पठन्ति / असुक्षये प्राणक्षये / शकसलोकताम् इन्द्रसमानलोकतां व्रजति, प्रसन्नचित्तवाक्चेष्टमिति प्रसन्नशब्दोऽपि चित्तादिभिः सह एतेन पारलौकिकं श्रेयो दर्शयति / अन्ये तु 'शकसुलोकतां प्रत्येकं संबध्यते; चेष्टा कायपरिस्पन्दः / क्लेशसहं दुःखसहम् / व्रजेत्' इति पठन्ति; सुशब्दः पूजावचनः, तेन शकलोकपूज्यतां उपनयेत् दीक्षेत् / अत इति अत एवंगुणविशिष्टाच्छिष्यात् , व्रजेत् प्राप्नुयादित्यर्थः / एतेन भुवि नरेन्द्रः सर्गे च देवैः विपरीतगुणं विसदृशगुणं, नोपनयेत् न दीक्षेत् / अन्वयादियुक्त पूजितो भवेदित्यर्थः // 41 // शिष्यमुपनयेदित्युक्ते गुणहीनस्य निषेधे सिद्धे पुनर्निषेधवचनं इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत नियमार्थ, तेन विपरीतगुणं नोपनयेदेव // 3 // व्याख्यायां सूत्रस्थाने वेदोत्पत्तिर्नाम प्रथमोऽध्यायः॥१॥ उपनयनीयं तु ब्राह्मणं प्रशस्तेषु तिथिकरणमुहू र्तनक्षत्रेषु प्रशस्तायां दिशि शुचौ समे देशे चतु१ 'प्राप्तिरित्याह' इति पा०। 2 'सोत्तरतत्रं' इति केषुचिपुस्तकेषु न पठ्यते। 3 'चतुर्धा' इति पा० / 1 'उपनयनीयस्तु ब्राह्मणः' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy