SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ अध्यायः१] सुश्रुतसंहिता। इदानीं गये विस्तरेण प्रतिपादितमर्थ श्लोकैः प्रकटीकुर्वन्नाह- तत्र येन यदुपगृहीतं तत्र तदुपदर्शयितुमाह-तत्रेत्यादि / तत्रेति भवन्ति चात्र श्लोका इत्यादि / यद्यपि सुश्रुते भवन्ति चात्रेति | तस्मिन् चतुष्टयमध्ये। तत्संभवद्रव्यसमूह इति तस्य पुरुषस्य संभव विनाऽपि श्लोका भवन्ति, तथाऽप्यत्र मन्दमतीनां गद्यपद्यमेद- उत्पत्तिस्तदर्थो द्रव्यसमूहः स तथा / कः पुनरसावित्याहकथनाय भवन्ति चात्र श्लोका इति कृतम्; अन्ये तु वेदादिधर्म- भूतादिरिति ।-भूतानि आदीनि प्रथमानि प्रधानानि वा यस्य स संवादार्थमिति वदन्ति / अथ केते श्लोका इत्याह-शारीराणा- भूतादिरिति वाक्यार्थः; तेन शुक्रावपश्चमहाभूतानीह गृह्यन्ते। मित्यादि / न चात्र द्विरुक्तिः, पूर्वोक्तस्य गूढार्थस्याभिव्यक्तिकर- अन्ये वन्यथा व्याख्यानयन्ति-तस्य पुरुषस्य संभवद्रव्याणि वात् / शारीराणामिति शरीरसंभवानाम् / विकाराणामिति विकृ- शुक्रशोणितादीनि, तेषां समूहः संयोगविशेषः, कथंभूतः सः ? तयो विकाराः, तेन विकारा अत्र कुपिता दोषा व्याधयोऽपि भूतादिः; भूतं महाभूतं पृथिव्यादिकम् , आदिमूलकारणं यस्य स गृह्यन्ते / एषः पूर्वोक्तः / वर्गश्चतुर्विधः चतुष्प्रकारः, आहारा- तथा; अथवा तत्संभवद्रव्यसमूहः शुक्रशोणितादिसंयोगः स चारपार्थिवकालकृतमेदात्; 'स्थावरजङ्गमपार्थिवकालकृतभेदा- | भूतानां प्राणिनामादिः मूलकारणं, तत्र व्यक्तीभावात् / भूतादिचतुर्विधः' इति जेजटः; पत्रिकाकारस्त्विदं न मन्यते / अत्रापि | रित्यके भूतानामादिभूतादिः, अव्यक्तादारभ्य यावत् ‘स एष प्रकोपशब्दः प्रकोपप्रसरस्थानसंश्रयव्यक्तिभेदेषु वर्तते / प्रशम- कर्मपुरुषश्चिकित्साधिकृतः' (शा. अ. 1) इति वदन्ति; तन्न, शब्दोऽत्र रोगोपघातमात्रस्योपलक्षणं; तेन साध्यानां सिद्धिः, पञ्जिकया निरस्तवात् / तदङ्गप्रत्यङ्गविकल्पाश्चेति अङ्गानि मस्तयाप्यानां यापनं, स्वस्थवृत्तं च गृह्यते // 35 // कादीनि, प्रत्यङ्गानि चिबुकादीनि / खङ्मांससिरानायुप्रभृतय इति वचः सप्त, मांसं पेशीशतानि पञ्च, सिराशतानि सप्त, स्नायुश. आगन्तवस्तु ये रोगास्ते द्विधा निपतन्ति हि // मनस्यन्ये शरीरेऽन्ये तेषां तु द्विविधा क्रिया 36 तानि नवः प्रभृतिग्रहणात् स्रोतोधमन्यादयः / सर्व एवेति शरीरपतितानां तु शारीरवदुपक्रमः॥ सर्वग्रहणादागन्तुमानसस्वाभाविकानां ग्रहणम् / द्रव्यं स्थावरादि, रसा मधुरादयः, गुणा गुर्वादयः, वीर्याणि शीतोष्णादीनि. द्वौ मानसानां तु शब्दादिरिष्ये वर्गःसुखावहः॥३७॥ विपाको गुरुलघू ; औषधग्रहणं क्रियाविशेषणम् , अतोन संख्याइदानीमागन्तूनामाश्रयमेदेन चिकित्सां वक्तुमाह-आग तिरेकः / अयमर्थः पुरुषादिचतुष्टयप्रस्तावे व्याख्यातः। क्रियाग्रहन्तवस्त्वित्यादि / मनस्यन्ये इति एके, शरीरेऽन्ये इत्यपरे / णादिति क्रियाकालशब्दोपात्तादित्यर्थः / स्नेहादीनीत्यादिशब्दात् शरीरपतितानामागन्तूनां खङ्गाद्यभिघातजानां शारीराणामिव, खेदनवमनविरेचनास्थापनानुवासनधूमनस्यकवलग्रहगण्डूषपाचमानसानां मनःसंभूतानां शब्दादिवर्गः शब्दस्पर्शरूपरसगन्धाः | नसंशमनादीनां ग्रहणं; छेद्यादीनीत्यादिशब्दाद्भेद्यलेख्येष्याहार्यइष्ट इत्यभिप्रेतश्चिकित्सालेन / सुखावह इति सुखकारी / अन्ये विसाव्यसीव्यादीनां ग्रहणम् / कालग्रहणादिति स्नेहनखेदनवमनतु चशब्दमनुक्तसमुच्चयार्थमाचक्षते, तेन धैर्यस्मृतिप्रभृतयोऽपि विरेचनादीनां कर्मणां तथा शस्त्रादिकर्मणां च वक्ष्यमाणसमयनि'मौनसान् चिकित्सितुं निर्दिष्टाः // 36 // 37 // देशः / तत्र स्नेहस्य 'प्रतप्तचामीकरपीतलोहिते सवितरि' (चि. एवमेतत् पुरुषो व्याधिरौषधं क्रियाकाल इति | अ.३१) इति वचनात् कालनिर्देशः, सर्वखेदानां जीर्णान्नचतुष्टयं समासेन व्याख्यातम् / तत्र पुरुषग्रहणात् कालः, वमनस्य पूर्वाह्नकालः, विरेचनस्य प्रातः, प्रातरिति दिनतत्संभवद्रव्यसमूहो भूतादिरुक्तस्तदङ्गप्रत्यङ्गविक- स्यादित्रयो मुहूर्ताः, आस्थापनं तु मध्याह्ने तृतीये प्रहरे, अनुल्पाम त्वख्यांसास्थिसिरानायुप्रभृतयः, व्याधिग्र- वासनं सायाहे क्वचित्प्रदोषेऽपि, तथा भुक्तवन्तमातुरमुपवेश्येहणावातपिचकफशोणितसन्निपातवैषम्यनिमित्ता त्याद्यनुसतव्यम् // 38 // सर्व एव व्याधयो व्याख्याताः, औषधग्रहणाद्रव्यर भवति चात्रसगुणवीर्यविपाकानामादेशः, क्रियाग्रहणात् स्नेहा- बीजं चिकित्सितस्यैतत्समासेन प्रकीर्तितम् // दीनिच्छेद्यादीनि च कर्माणि व्याख्यातानि, काल व्याख्यातानि, काल- सविंशमध्यायशतमस्य व्याख्या भविष्यति // 39 // प्रहणात् सर्वक्रियाकालानामादेशः॥ 38 // ___ अनेन चतुष्टयेन सकलमेव शास्त्रं व्याप्तमिति निदर्शयितुइदानीं व्याख्यातमर्थमुपसंहरमाह-एवमित्यादि / एवमिति | माह-भवति चात्रेत्यादि / बीजमिव बीजं, यथैकं बीजं भूमौ अनेन प्रकारेण / एतदिति पूर्वनिर्दिष्टं, चतुष्टयमिति चतुरवयवं; निक्षिप्तं मूलकाण्डशाखापत्रै(रतरविसारितमुपजायते, तथेदमपि यद्यप्यत्र पुरुषादयः पञ्च, तथाऽपि चतुष्टयं ज्ञेयं; तथाहि- चिकित्सितबीजं सूत्रनिदानशारीरचिकित्साकल्पस्थानाधैर्विस्तृत"नान्यः कालः क्रियातोऽस्ति क्रिया नान्याऽथवौषधात् / मारोग्यफलं भवतीति / समासेन संक्षेपेण / सविंशमध्यायशतप्राधान्यात् पुरुषस्यात्र(थ) ततो व्याधिचतुष्टयम् // क्रियाविशिष्टः | मिति विंशत्यधिकमध्यायशतमित्यर्थः / सविंशमिति सहशब्देन कालो वा कालो वा तच्चतुष्टयम्"-इति; अतो न संख्यातिरेकः। किं प्रयोजनम् ? उच्यते, सहशैब्देनात्रोत्तरतन्त्रेण सह विंशत्यधि१ "गयोक्तो यः पुनः श्लोकैरर्थः समनुगीयते / तव्यक्तिव्यव कमिति उत्तरतन्त्रसहितवं प्रकाश्यते / ननु, अत्र पक्षे बीजकसायार्थ द्विरुक्तं तन्न गीते // " च. नि. स्था. अ. 1 / 2 'मान- १'औषधविशेषादित्यर्थः' इति पा० / 2 सहशम्देनात्रोसानां चिकित्सितत्वेन' इति पा० / त्तरतत्रसहितत्वं प्रकाश्यते' इति पा० / सु० सं० 2
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy