SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता / [ सूत्रस्थानं पृश्निपर्णीप्रभृतयः / केचित् 'स्तम्बिन्यश्च' इत्यत्र 'गुल्मिन्यश्च' | रसाधिकारिकमौषधिवर्ग स्थावरजङ्गमं प्रतिपाद्य, परिशिष्टं इति पठन्ति, तत्रापि स एवार्थः / फलपाकनिष्ठा इति निष्टा प्रतिपादयितुमाह-पार्थिवा इत्यादि / पृथिव्या विकाराः नाशः, फलपाकेन परिणत्या नाशो यासां तास्तथोक्काः; ते पुन- पार्थिवाः, रजतं रौप्यं, मणिः स्फटिकादिः, मुक्ता मौक्तिकं, मृत् गोधूमादयः / अन्ये तु निष्टाशब्दं प्रत्येकं संबध्नन्ति, फलनिष्टाः मृत्तिका, कपालं कर्परम् / सुवर्णस्येह पार्थिवखमेवाङ्गीक्रियते पाकनिष्ठा इति; तत्र फलनिष्ठाः शालितिलकुलत्थादयः, पाक- गुरुत्वकाठिन्यस्थैर्यादिहेतुभिः / सूत्रे आदिग्रहणालोहमलसिकनिष्ठाः कवकादयः; कवकश्छत्रक उच्यते // 29 // तासुधाहरिताललवणगैरिकरसाञ्जनप्रभृतीनां ग्रहणम् / यद्यपि जङ्गमाः खल्वपि चतुर्विधाः-जरायुजाण्डजस्खे- स्थितिशीलत्वात्तथा लोकद्वित्वसमाख्यानेऽपृथगुक्तत्वाच्च स्थाव. दजोद्भिजातत्र पशुमनुष्यव्यालादयो जरायुजाः, रशब्देनैव पार्थिवा उच्यन्ते, तथाऽप्यत्र प्रकरणाद्येष्वाहारोपखगसर्पसरीसृपप्रभृतयोऽण्डजाः, कृमिकीटपिपी- योगिवं फलमूलाद्यवयवेषु रसप्रधानतया तत्रैव चतुर्विधे लिकाप्रभृतयः खेदजाः, इन्द्रगोपमण्डूकप्रभृतय वनस्पत्यादिगणे स्थावरशब्दो वर्तते न तु पार्थिवेष्वपि, तेषाउद्भिज्जाः // 30 // माहारेषु प्रायेणानुपयोगात् ; अन्यदपि समाधानान्तरमस्ति, तच्च जङ्गमाः खल्वपीत्यादि।-खलुशब्दः शिष्यसंबोधने, हे विस्तरभयान लिखितम् // 33 // सुश्रुत, जङ्गमा अपि चतुर्विधाः चतुष्प्रकाराः। तानाह-जरायु- कालकृताः प्रवातनिवातातपच्छायाज्योत्स्नात- / जेत्यादि / एतच पूर्व व्याख्यातम् / जरायुजादिषु पूर्वोक्तसंखेद- माशीतोष्णवर्षाहोरात्रपक्षमासत्वयनादयः संवैजादिक्रमत्यागो योनिसंकर बोधयति; तेन पक्षिषु बलाका त्सरविशेषाः॥ 33 // जरायुजा अण्डजा चेति, सर्पजातिषु अहिपताका जरायुजा, कालकृता इत्यादि / आदिग्रहणानिमेषकाष्टाकलामुहूर्तासंखेदजेष्वपि काश्चित् पिपीलिका अण्डजा उद्भिजाश्च / दयः / अन्ये खेतद्गद्यमन्यथा पठन्ति व्याख्यानयन्ति च; तच्च व्यालादय इति व्याला हिंस्रपशुव्याघ्रादयः, अन्ये तु पशुग्रहणा- वर्तमानप्रतिष्वप्रसिद्धमित्यस्माभिरुपेक्षितम् // 33 // देव हिंस्रपशूनामपि ग्रहणमिति व्यालशब्देन सर्पविशेषमाहुः / त एते स्वभावत एव दोषाणां संचयप्रकोपप्रश. तदुक्तं-"सर्पजातिषु अहिपताका जरायुजा-" इति / आदि- मप्रतीकारहेतवः प्रयोजनवन्तश्च // 34 // .. ग्रहणाद् बलाकाजतुकादयः / इहोपकरणप्रस्तावे पशूनां प्राधा- एषां प्रयोजनं दर्शयितुमाह-त एत इत्यादि / स्वभावत न्यमिति प्रानिर्देशः, प्रारभूतग्रामप्रसङ्गेन पुरुषप्राधान्यख्याप- एवेति स्खलक्षणत एव / दूषयन्ति कायवाञ्चित्तानीति दोषा नार्थम् , अत्र पुनर्जरायुजाण्डजेत्यादिपाठ ओषधित्वख्यापना- वातांदयः; तदारब्धाश्च ज्वरादयः / संचयः स्थानवृद्धिः; येति न पौनरुक्त्यम् / खगसत्यादि खगाः पक्षिणः, सर्पा प्रकोपणं प्रकोपः, प्रकोपशब्देन प्रकोपप्रसरस्थानसंश्रयव्यक्तिमन्दगामिनोऽजगरप्रभृतयः, सरीसृपाः शीघ्रगामिनः कृष्ण- भेदाः पञ्चोच्यन्ते; प्रकोपः स्थानादुन्मार्गगमनं; प्रसरः पञ्चदशसर्पादयः, मीनमकरादयो वा; प्रभृतिग्रहणात् कूर्मनकादीनां | प्रकारो व्रणप्रश्ने वक्ष्यते; ज्वरातीसारादीनां सामान्यलक्षणं ग्रहणं; केचित् प्रेभृतिशब्दमपठिला लुप्तनिर्दिष्टेनादिशब्देन व्यक्तिः, यथा-संतापलक्षणो ज्वरः, सरणलक्षणोऽतिसार कूर्मादीन् गृह्णन्ति / कृमिकीटेत्यादि कृमयः कोष्ठपुरीषादि- इत्यादि; विशेषणं भेदः, यथा-अष्टौ ज्वरा इत्यादिः प्रशमनं बाष्पसंभवाः, कीटा वृश्चिकषड़बिन्दुप्रभृतयः, पिपीलिकाधि- प्रशमः खयमुपशमः; हेतुव्याधिविपरीतं कर्म प्रतीकारः; अन्ये टिकाः, प्रभृतिग्रहणादेवंविधा अन्येऽपि दृश्यन्ते / इन्द्र- तु प्रशमप्रतीकारयोरेकार्थतां मन्यमानाः प्रतीकारं न पठन्ति; गोप इत्यादि इन्द्रगोपाः प्रावृट्कालजा अतिरक्तकृमयः 'इन्द्र- तन्न, यस्माज्ज्वरादीनामप्यस्ति खभावोपशमः; तद्यथावधू' इति लोके, प्रभृतिग्रहणादीदृशा अन्येऽपि // 30 // कफज्वरप्रतीकारो वसन्ते पूर्वाह्ने च, खभावेन प्रशमस्तु ग्रीष्मे तत्र स्थावरेभ्यस्त्वपत्रपुष्पफलमूलकन्दनिर्या- मध्याह्ने चेत्यादि; तस्मात् प्रशमनप्रतीकारयोरर्थभेदोऽस्त्येव / सखरसादयः प्रयोजनवन्तः, जङ्गमेभ्यश्चर्मनखरो- प्रयोजनवन्तश्चेति चिकित्सोपकारिण इत्यर्थः / तद्यथामरुधिरादयः॥३१॥ 'लाजोत्पलोशीरकुचन्दनानि दत्त्वा प्रवाते निशि वासयेच' स्थावरजङ्गमयोनिर्दिष्टयोश्चिकित्सोपयोगिनोऽवयवविशेषान् (उ. त. अ. 48) तथा 'निवाते देशे निचितिं कृत्वा (सू. दर्शयितुमाह-तत्र स्थावरेभ्य इत्यादि / खरसादय इत्यादि- अ. 11), तथा 'मदनफलानामातपपरिशुष्काणां-(सू. अ. ग्रहणातैलक्षारभस्मकण्टकप्रभृतीनां ग्रहणम् / केचित् कन्दं 43) इत्यादि प्रयोजनं ज्ञातव्यम् // 34 // सूत्रे न पठन्ति, आदिशब्दाच्च गृहन्ति / रोमरुधिरादय इत्या- भवन्ति चात्र श्लोकाःदिशब्दान्मांसवसातास्थिखुरादयः // 31 // शारीराणां विकाराणामेष वर्गश्चतुर्विधः / पार्थिवाः सुवर्णरजतमणिमुक्तामनःशिलामृत्क- प्रकोपे प्रशमे चैव हेतुरुक्तश्चिकित्सकैः॥३५॥ पालादयः॥ 32 // 1 रसाअनशब्देनेह तदाख्यं धातुद्रव्यमभिप्रेतं, न तु दावीका१ अत्र पार्थिवेषु मुक्तायाः पाठोऽनार्षः प्रतिभाति, मुक्तायाः थोद्भवम् / 2 'कालविशेषाः' इति पा०। 3 'चये कोपे शमे शुक्याख्यजलचरप्राणिजन्यत्वात् / | चैव' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy