________________ अध्यायः 1] सुश्रुतसंहिता। . स्वाभाविकान् व्याख्यातुमाह-स्वाभाविकास्त्वित्यादि / क्षुद् श्चतुर्विधः, पेयलेह्याद्यभक्ष्यभेदात् ; स पुनस्त्रिविधः-दोषप्रशभोक्तुमिच्छा, पिपासा पातुमिच्छा, जरा वार्धक्यं, मृत्युः शरीरे- मनो, व्याधिप्रशमनः, स्वस्थवृत्तिकरश्चेति / दोषसंशमनखात् न्द्रियात्ममनसां वियोगः, निद्रा मेध्यानाडीमनःसंयोगाद्देहेन्द्रि- संशमनग्रहणेनैवाहारे लब्धे पृथक्करणं संशोधनादिष्वाहारस्य याणां मुखभोगः; प्रकृतिग्रहणात् प्रकृतिभवा रोगा गृह्यन्ते, ते प्राधान्यसूचनार्थम् ; अथवा स्वस्थ पुरुष दोषव्याधिप्रशमाभावा. च कदाचित् खाभाविकाः कदाचिद्दोषजाः / तत्र, यदा प्रवृद्ध- दाहारस्य पृथग्ग्रहणम् / आचारः कायवाङ्मानसं कर्म; तत्रोत्क्षेपित्तस्य क्षीणश्लेष्मणो भस्मकानलेन बुभुक्षा भवति सा प्रतीकार्या | पणावक्षेपणादिकं कायिकं कर्म, पाठवाध्यायादि वाचिकं, ध्येयदोषजखात्, पिपासाऽपि यदा दोषैः क्रियते तस्या अपि दोषतः | चिन्त्यसंकल्पादि मानसम् / सम्यक्प्रयुक्ता इति आयुरादीन् प्रसाधनं कर्तव्यं, जराऽपि यदाऽकाले भवति सा प्रतीकार्या, | वीक्ष्य प्रयुक्ताः // 27 // मृत्युरप्यकालजः प्रतीकार्यः, निद्राऽपि दोषजा प्रतीकारादुपशमं प्राणिनां पुनर्मूलमाहारो बलवर्णीजसा च / स याति; तत्र यदैते सर्वे दोषेभ्यो जायन्ते तदा शारीराः प्रती- षट्सु रसेष्वायत्तः, रसाः पुनद्रव्याश्रयाः; द्रव्यापि कार्याश्च; यदा तु खभावतस्तदा निष्प्रतीकारा रसायनतोऽपि पुनरोषधयः / तास्तु इविधा:-स्थावरा जनन प्रतीकार्याः / त एते खभावसंभूतत्वात् स्वाभाविकाः कथ्यन्ते। माश्च // 28 // यद्यपि क्षुत्पिपासाजरासु स्वभावसंभूतास्वपि पित्तजवं निद्रायां संशोधनादिष्वाहारस्थ प्राधान्यं दर्शयितुमाह-प्राणिना. श्लेष्मतमोभवत्वमस्ति; तथाऽप्यल्पदोषारब्धलाददोषजखमुच्य- मित्यादि / मूलमिति मूलमिव मूलं, संभवहेतुत्वात् ; शुक्रशोते, एकतण्डुलाहारिणामनशनव्यपदेशवत् / मृत्युस्तु महद्भिरपि णितं तावदाहारादेव जायते यद्गर्भजननसमर्थम् / न केवलं खभावानुवर्तिभिर्दोषैरारब्धोऽपि न दोषजव्यपदेशं लभते; यथा प्राणिनां मूलं बलवौजसां च / एतेन प्राणिनामाहारादेवोत्पराजानुवर्तिभिर्महद्भिरपि पुरुषैः संपादितं जयादिकं राजव्यप- त्तिस्थिती निदर्शिते / बलं कर्मसाधनशक्तिर्व्यायामानुमेया. देश लभते-राज्ञा जितमिति, तद्वदत्रापि आगन्तुमृत्योः संभव- वर्णो गौरादिः, ओजः सोमात्मक रसादिशुक्रान्तसर्वधातुधामबाच्च नावश्यं दोषजव्यपदेशं लभते। अन्ये 'निद्राप्रकृतय' इत्यत्र भूतं हृदिस्थम् / अन्ये तु बलं शरीरोपचयोऽत्राभिप्रेत इति 'निद्राप्रतय' इति पठन्ति प्रभृतिग्रहणाद्रात्रिजागरणादय इति वदन्ति / एवं परमार्थतो वलौजसोर्भेदेऽपि दोषधातुमलक्षयव्याख्यानयन्ति ( // 4 // ) // 25 // बृद्धिविज्ञानीये चिकित्सैक्यार्थमभेद उक्तः / स षट्सु रसेवा- त एते मनःशरीराधिष्ठानाः॥२६॥ यत्त इति स आहारः, रसेषु मधुरादिषु, आयत्तः अधीनः / द्रव्याणि पुनरोषधय इति ओषधिशब्दोऽत्र सान्निध्याद वक्ष्य. व्याधीनामाश्रयमाह-त एते इत्यादि / त एते अनन्तरोक्ता व्याधयः। तत्र मनोऽधिष्टानाः क्रोधादयः, शरीराधिष्ठाना ज्वरा माणस्थावरजङ्गमराशिद्वय एव वर्तते, न पुनर्यावदोषधिमात्रे; अन्यथा हि पार्थिवेष्वप्योषधिशब्दो वर्तत इति पार्थिवानामुदयः, उभयाधिष्ठाना अपस्मारादयः / यद्यपि मानसा अपि शरीरं पादानं पृथल स्यात् / अन्ये तु पार्थिवेष्वपि ओषधिशब्दो पीडयन्ति, शारीरा अपि मनः पीडयन्ति; तथाऽपि प्राङ्मानसा एव मनः पीडयन्ति पश्चाच्छरीरम् , एवं शारीरा अपि, इति न वर्तत इत्याहुः / तास्त्वित्यादि ता इति ओषधयः / स्थावराणां दोषः। आत्मनि तु व्याध्यधिष्टानवं नास्ति, निर्विकारत्वात् // 26 // बहुतरोपयोगात् प्रागुपादानम् // 28 // तासां स्थावराश्चतुर्विधाः-वनस्पतयो, वृक्षा, तेषां संशोधनसंशमनाहाराचाराः सम्यकप्र वीरुध, ओषधय इति / तासु, अपुष्पाः फलवन्तो युक्ता निग्रहहेतवः॥२७॥ वनस्पतयः, पुष्पफलवन्तो वृक्षाः, प्रतानवत्यः __ व्याधीन् निर्दिश्य चिकित्सां निर्देष्टुमाह तेषामित्यादि। स्तम्बिन्यश्च वीरुधः, फलपाकनिष्ठा ओषधय तेषां व्याधीनाम् / सम्यक् शोधयतीति संशोधन; तद्विविधं इति // 29 // बहिराश्रयमभ्यन्तराश्रयं च / तत्र बहिराश्रयं शस्त्रक्षारामिप्रले तासामिति द्विविधानामोषधीनां मध्ये / के ते चत्वारः प्रकारा पादयः; अभ्यन्तराश्रयं चतुष्प्रकार-वमनं, विरेचनम् , आस्था इत्याह-वनस्पतय इत्यादि / तानेव विवरितुमाह-ताखिति; पनं, शोणितमोक्षणं च; अन्ये तु शोणितमोक्षणमित्यत्र विरो तासु मध्ये / अपुष्पा इति अविद्यमानपुष्पाः, फलवन्त इति फलं विरेचनं मन्यन्ते / यत् किंचित् पीतलीढादिकमनिर्हत्य दोषं येषामस्ति ते वनस्पतय इति; के पुनरीदृशाः ? प्लक्षोदुम्बरादयः / शमयति तत् संशमनं; यदुक्तं,-"न शोधयति यद्दोषान् समा पुष्पफलवन्तो वृक्षा इति उभययुक्ता वृक्षाः; के ते? आम्रजम्बूमोदीरयत्यपि / समीकरोति क्रुद्धांश्च तत् संशमनमुच्यते-" प्रभृतयः / प्रतानवत्य इत्यादि प्रतानवत्यो विस्तारवत्यः वीरुधः, इति / तदपि द्विविधं बाह्यमाभ्यन्तरं च। तत्र बाह्यमालेपपरिषे न केवलं प्रतानवत्यो वीरुधः स्तम्बिन्यश्च गुल्मिन्यश्च, गुल्मः कावगाहाभ्यङ्गशिरोबस्तिकवलग्रहगण्डूषादिकम् , आभ्यन्तरंतु पुनः वर्तुलेलतासन्ततिविटपः, ताश्च विदारीकोलवल्लीशालपर्णीपाचनलेखनबृंहणरसायनवाजीकरणविषप्रशमनादिकम्।आहार 1 अपुष्पा इति पुष्पाणामतिसूक्ष्मतया पुष्पाधारकणिकया . 1 'मृत्युशब्देन चेह मृत्युप्रत्यासन्ना मर्ममेदादयो गृह्यन्ते' (Receptacles) आच्छादितत्वाच्च अदृश्यपुष्पा इत्यर्थः / 2 'वर्तुइति चक्रः। ललतासंततिविशिष्टः' इति पा० /