________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता / [ सूत्रस्थान वाजीकरं च यत् क्षीणे सर्वाबाधशमोऽपि च // सर्पदष्टचिकित्साकल्पः / दुन्दुमेः दुन्दुभिखनीयः कल्पः / मेधायुष्करणं चामि स्वभावव्याधिवारणम् // 22 // मूषिकाणां च मूषिककल्पः / कल्पनिरुक्तिं प्रतिपादयन्नाहनिवृत्तसंतापकरं कीर्तितं च रसायनम् // विषमेषजकल्पनादिति; विषौषधविज्ञानात् // 27 // 28 // नेहोपयौगिकः स्वेदो वमने सविरेचने // 23 // __ अध्यायानां शतं विशमेवमेतदुदीरितम् // तयोापच्चिकित्सा च नेत्रबस्तिविभागिकः॥ नेत्रबस्तिविपत्सिद्धिस्तथा चोत्तरबस्तिकः // 24 // पूर्वप्रतिज्ञातमुपसंहरन्नाह-अध्यायानामित्यादि / एवमेतनिरूहक्रमसंशश्च तथैवातुरसंशकः॥ दिति अनन्तरोक्तम् ॥धूमनस्यविधिश्चान्त्यश्चत्वारिंशदिति स्मृताः 25 / ___ अतः परं स्वनाम्नैव तन्त्रमुत्तरमुच्यते // 29 // प्रायश्चित्तं प्रशमनं चिकित्सा शान्तिकर्म च // अधिकृत्य कृतं यस्मात्तन्त्रमेतदुपद्रवान् // पर्यायास्तस्य निर्देशाच्चिकित्सास्थानमुच्यते // 26 औपद्रविक इत्यष तस्याश्यत्वान्निरुच्यते // 30 // कानि पुनश्चिकित्सितानीत्याह-द्विवणीय इत्यादि / व्रणः सन्धौ वर्त्मनि शुक्ले च कृष्णे सर्वत्र दृष्टिषु // सद्यः सद्योव्रणचिकित्सितम् / भग्नानां भग्नचिकित्सितम् / वात- संविज्ञानार्थमध्याया गदानां तु प्रति प्रति // 31 // रोगिकं वातव्याधिचिकित्सितम् / महावातिकं महावातव्याधि चिकित्साप्रविभागीयो वाताभिष्यन्दवारणः॥ चिकित्सितम् / महतां चापि महाकुष्ठचिकित्सितम् / मैहिक पैत्तस्य श्लैष्मिकस्यापि रौधिरस्य तथैव च // 32 // प्रमेहचिकित्सितम् / पैडिकं प्रमेहपिडकाचिकित्सितम् / विसर्पिणां लेख्यमेद्यनिषेधौ च छेद्यानां वर्त्मदृष्टिषु // विसर्पनाडीस्तनरोगचिकित्सितम् / ग्रन्थिरिति ग्रन्थ्यपच्यर्बुदग- क्रियाकल्पोऽभिघातश्च कर्णोत्थास्तञ्चिकित्सितम् लगण्डचिकित्सितम् / वृद्धयुपदंशानां वृद्ध्युपदंशश्लीपदचिकि- घ्राणोत्थानां च विज्ञानं तद्दप्रतिषेधनम् // त्सितम् / अनागतानां निषेधः अनागताबाधप्रतिषेधचिकित्सितम्। प्रतिश्यायनिषेधश्च शिरोगदविवेचनम् // 34 // मिश्रक मिश्रकचिकित्सितम् / वाजीकरं च यत् क्षीणे क्षीणबली चिकित्सा तद्गदानां च शालाक्यं तन्त्रमुच्यते // यवाजीकरणचिकित्सितम् / सर्वाबाधशमोऽपि सर्वाबाधशमनीयं रसायनम् / मेधायुष्करणं चापि मेधायुष्कामीयं रसायनम् / शल्यतन्त्रं प्रतिपाद्य तदुत्तरमर्थवशादागतं प्रतिपादयन्नाहखभावव्याधिवारणं खभावव्याधिप्रतिषेधनीयं रसायनम् / निवृत्त- अतः परमिति / अतः परम् उक्तस्थानपञ्चकादनन्तरं, खनाम्नैव संतापकर कीर्तितं च रसायनं निवृत्तसंतापीयं रसायनम् / खेदः खसज्ञयव तन्त्रमुच्यते / किं तदात्मीयमस्य नाम येनोच्यते तत्तखेदावचारणीयं चिकित्सितम् / वमने सविरेचने वमनविरेचन- अमित्याह-उत्तरतन्त्रमिति; न शल्यतन्त्रसंज्ञया / कुतः पुनरौसाध्योपद्रवचिकित्सितम् / तयोर्व्यापचिकित्सा च वमनविरेचन- पदविकाध्यायस्योत्तरतन्त्रस्यादी स्थितस्य 'औपद्रविक' इति नाम व्यापचिकित्सितम्। नेत्रबस्तिविभागिकः नेत्रबस्तिप्रमाणप्रविभाग- कृतमित्याह-अधिकृत्येत्यादि / अधिकृत्य अङ्गीकृत्य, उपद्रवान् चिकित्सितम् / नेत्रबस्तिविपत्सिद्धिः नेत्रबस्तिव्यापचिकित्सि- रोगान् , यस्मात्तन्त्रमेतदुतरतन्त्रं कृतम् , अतस्तस्योत्तरतन्त्रस्या सिक अलासमोनास्तिविकसितम। ग्यत्वात् प्रथमत्वात्, 'औपद्रविक' इत्यध्यायो निरुच्यते निरुक्त्या निरूहक्रमसंज्ञच निरूहोपक्रमचिकित्सितम / तथैवातरसंज्ञितः कथ्यते; उपद्रवाधिकृततन्त्रस्य प्रथमवाध्यायस्य 'औपद्रविक' आतुरोपद्रवचिकित्सितम् / धूमनस्यविधिश्चान्त्यः धूमनस्यकवड- इति नाम कृतमित्यर्थः / सन्धौ वर्मनीत्यादिषु गतानां गदानां (ल)ग्रहचिकित्सितम् ; अन्ते भवोऽन्त्यः। चिकित्सितस्य पर्याया- तु प्रति प्रति सम्यग्विज्ञानार्थमध्याया इति संबन्धः / तेनान्तरं दर्शयितुमाह-प्रायश्चित्तमित्यादि / एते प्रायश्चित्तादयस्तस्य यमर्थः-सन्धाविति सन्धिगतरोगविज्ञानीयाध्यायः, वम॑नीति चिकित्सितस्य पर्यायाः / तस्यैवंपर्यायविनिर्दिष्टस्य चिकित्सितस्य वर्त्मगतरोगविज्ञानीयाध्यायः, शुक्ले चेति शुक्लगतरोगविज्ञानीनिर्देशाद् विवरणाचिकित्सास्थानं कथ्यते // 18-26 // याध्यायः, कृष्णे इति कृष्णगतरोगविज्ञानीयाध्यायः, सर्वत्रेति अन्नस्य रक्षा विज्ञानं स्थावरस्येतरस्य च // सर्वगतरोगविज्ञानीयाध्यायः, दृष्टिष्विति दृष्टिगतरोगविज्ञानीसर्पदष्टविषज्ञानं तस्यैव च चिकित्सितम् // 27 // याध्यायः / पैत्तस्येत्यादिषु अभिष्यन्दवारण इति संबन्धः; तेन षेकाणां च कीटानां कल्प एव च // पैत्तस्येति पित्ताभिष्यन्दप्रतिषेधाध्यायः, श्लैष्मिकस्येति श्लेष्माअष्टौ कल्पाः समाख्याता विषमेषजकल्पनात् // भिष्यन्दप्रतिषेधाध्यायः, रौधिरस्येति रक्ताभिष्यन्दप्रतिषेधाके पुनः कल्पा इत्याह-अन्नस्येत्यादि / अन्नस्य रक्षा अन्नपा- ध्यायः। लेख्यभेद्यनिषेधौ चेति लेख्यरोगप्रतिषेधाध्यायः, भेद्यनैरक्षाकल्पः / विज्ञानं स्थावरस्य स्थावरविषविज्ञानीयः कल्पः / रोगप्रतिषेधाध्यायः / छेद्यानामिति छेद्यरोगप्रतिषेधाध्यायः / इतरस्य च जङ्गमविषविज्ञानीयः कल्पः / तस्यैव च चिकित्सितं वर्त्मदृष्टिष्विति वर्त्मगतरोगप्रतिषेधाध्यायः, दृष्टिगतरोगप्रति 1 हाराणचन्द्रस्तु 'अध्याः' इति पठित्वा 'अय्याः श्रेष्ठाः, षेधाध्यायः / अभिघातश्चेति नयनाभिघातप्रतिषेधाध्यायः / . अग्यत्वं तु रुक्प्रतीकाररूपमुख्यकर्मार्थकत्वात्' इति व्याख्यानयति। कर्णोत्था इति कर्णगतरोगविज्ञानीयाध्यायः / तचिकित्सितमिति 2 'सर्वोपघातशमनीयं' इति पा० / 3 'अन्नपानरक्षाविज्ञानीयः कल्पः' इति पा०। 1 'सविंशमध्यायशत' इति पाठान्तरम् /