________________ 1 अङ्कः] . कंसवधम् / संवर्धते गिरिंगभीरगुहाविहार - तन्द्रालुकेसरिकिशोर इवाविभाव्यः // 33 // कंसः-(सातङ्कम् / ) कथमियमाकाशे दुरुपश्रुतिः श्रूयते / न चाशरीरा दैवी वागर्थेन विसंवदते कथंचित् / संभावितश्चायमर्थः / निसर्गविद्वेषिणो हि देवा बहुधास्माभिः कदर्थिता वैरप्रतियातनाय स्वयमशक्ता अपि बहुधावतीर्णमेव पुराणपुरुषं पुनरवतारयिष्यन्तीति / कथितश्चायमर्थः पूर्वमप्यन्तरिक्षचारिण्या वाण्या वसुदेवेन निवृत्तपाणिग्रहणां स्वसारं देवकी प्रस्थापयतो मम / यथा-'अस्यास्त्वामष्टमो गों हन्ता यां वहसेऽबुध' इति / तदाकर्ण्य च ततः प्रतीपमाशङ्कमानेन मया देवकीवसुदेवौ दृढनिगडयन्त्रितौ कारागारमारोपितौ / तद्गर्भाश्वोत्पतन्त एव बहवो व्यापादिता एव / संप्रति तु शिलातले निपात्यमानया दारिकया योगमायया हस्तादुत्प्लुत्य गगनतलमुत्पतितया प्रागुक्तमेव / नारदेनापि पुनरुक्तं यत्किल 'वसुंधराभारावताराय गृहीतवर्णिकान्तरः केपटपटुर्बटुनाटितकेन वैकुण्ठनाथः सपरिजनो गोकुले प्रच्छन्नरूपः संचरति' इति / तदस्यानर्थवीजस्य प्रतिक्षेपे नोपेक्षितुं युक्तम् / भवतु तावत् / (प्रकाशम् / नेपथ्याभिमुखम् / ) कः कोऽत्र भोः / (प्रविश्य।) दौवारिकः-जयदु जयदु महाराओ / एसह्मि / (क) कंस:-हेमाङ्गद, समाहूयतां महामात्यः / हेमाङ्गदः-जं देवो आणवेदि / (इति निष्क्रम्य तेन सह प्रविश्य / ) इदो इदो महामच्चो / एसो महाराओ तुमं चिरं पडिक्खन्तो चिट्ठदि / ता उपसप्प णम् / (ख) (संस्कृतमाश्रित्य / ) / (क) जयतु जयतु महाराजः / एषोऽस्मि / (ख) यद्देव आज्ञापयति / इत इतो महामात्यः / एष महाराजस्त्वां चिरं प्रतीक्षमाणस्तिष्ठति / तदुपसर्पेनम् / 1. 'वहुधावतीर्य तमेव' इति क-पाठः, 2. 'कपटपटुपटु-' इति ख-पाठः.