________________ कंसवधम् / 'तारास्ताराः परागा मधु च मधुमती केसरा दन्तिदन्तास्तस्मिन्यत्कीर्तिपने भ्रमति मधुकरः शर्वरीसार्वभौमः // 12 // तस्यास्ति तण्डनकुलामलमण्डनस्य श्रीतोडरक्षितिपतेस्तनयो नयज्ञः / नानाकलाकुलगृहं स विदग्धगोष्ठी मेकोऽधितिष्ठति गुरुर्गिरिधारिनामा // 13 // तेन चाहं सबहुमानमाहूय ससमाजेनादिष्टोऽस्मि / नटी-जइ एवं ता कीस चिन्तापजाउलहिअओ विअ चिरअन्तो चिट्ठसि / (क) सूत्रधारः-प्रिये, महदेव चिन्तास्थानं सभ्योपस्थानम् / तथा हि / नाहूतापि पुरः पदं रचयति प्राप्तोपकण्ठं हठा___ त्ष्टष्टा न प्रतिवक्ति कम्पमयते स्तम्भं समालम्बते / वैवर्ण्य स्वरभङ्गमञ्चति बलान्मन्दाक्षमन्दानना कष्टं भोः प्रतिभावतोऽप्यभिसभं वाणी नवोढायते // 14 // नटी-अज्ज, जइ एव्वं ता किं ति अप्पा संकडे पाडिज्जइ / (ख) सूत्रधारः-आर्य, त्वरयति नृपगोष्ठीसंस्तवख्यातिलिप्सा __ जडयति च विदग्धाराधनासाहसिक्यम् / इति न समधिकर्तु रूपकं नो विरन्तुं प्रभवति बत दोलारोहदुःस्थं मनो मे // 15 // नटी—को उण उआओ विअद्धाराहणस्स / (ग) सूत्रधारः-प्रिये, ममाप्येष विमर्शश्चिरं चेतसि वर्तते / यतः / प्राची वाचामुदारां नवरसलहरीहारिबन्धान्प्रबन्धा नापीय श्रोत्रपात्रैरपहृतहृदया हन्त तर्षप्रकर्षात् / (क) यद्येवं तत्कस्माचिन्तापर्याकुलहृदय इव चिरयस्तिष्ठसि / (ख) आर्य, यद्येवं तत्किमित्यात्मा संकटे पात्यते / (ग) कः पुनरुपायो विदग्धाराधनस्य /