________________ काव्यमाला। तथापीदमस्तु-- हेलाभ्यस्तसमस्तशास्त्रगहनः साहित्यपाथोनिधि क्रीडालोडनपण्डितः प्रियतमः शृङ्गारिणीनां गिराम् / एकैकेन दिनेन निर्मितमहाकाव्यादिरव्याहतप्रागल्भ्यस्थितिविश्रुतः स्थिरमतिः पार्श्वे विदग्धः कविः // 24 // (इति निष्क्रान्ताः सर्वे / ) . ___ चतुर्थोऽङ्कः। भट्टश्रीविह्नणोऽस्याः कविरकलुषधीः सिद्धयः साहसानां स्रष्टुः शिष्टोपकारव्रतपरमगुरोः संमुखा यस्य तास्ताः / अर्धे चन्द्रार्धमौलेविरचितवसतिर्देवता सापि यस्मै शब्दब्रह्माभ्यनुज्ञां सममुपनिषदा बाल्य एवादिदेश // 1 // .. यन्मूलं करुणानिधिः स भगवान्वल्मीकजन्मा मुनि यस्यैके कवयः पराशरंसुतप्रायाः प्रतिष्ठां दधुः / सद्यो यः पथि कालिदासवचसां श्रीबिरुणः सोऽधुना ___ निर्व्याजं फलितः सहैव कुसुमोत्तंसेन कल्पद्रुमः // 2 // बिन्दुद्वन्द्वतरङ्गिताग्रसरणिः कर्ता शिरोबिन्दुकं ___ कर्मेति क्रमशिक्षितान्वयकथा ये केऽपि तेभ्यो नमः / ये तु ग्रन्थसहस्रशाणकषणत्रुभ्यत्कलद्देगिरा• मुल्लेखैः कवयन्ति बिह्रणकविस्तेष्वेव संनद्यति // 3 // सहोदराः कुङ्कुमकेसराणां भवन्ति नूनं कविताविलासाः / न शारदादेशमपास्य दृष्टस्तेषां यदन्यत्र मया प्ररोहः // 4 // समाप्तेयं कर्णसुन्दरी नाम नाटिका / 1. 'सान्द्रेर्वेदध्वनिभिरनभिव्यक्तमञ्जीरनादा मौजीबन्धात्प्रभृति वदने यस्य वाग्देवतासीत्' इति विक्रमाङ्कदेवचरितेऽपि (1881) बिहणकविरात्मानं वर्णयति स्म. 2. विक्रमाङ्कदेवचरितस्य प्रथमसर्गेऽप्ययं श्लोकः समुपलभ्यते. 3. आदर्शपुस्तके 'समाप्ता चेयं कर्णसुंद' इत्येतावदेवास्ति.